12---vyAvahArikii-shikShikA/anvisatianvisyati: Difference between revisions

12---vyAvahArikii-shikShikA/anvisatianvisyati
Jump to navigation Jump to search
Content added Content deleted
m (Aurobind Padiyath moved page अन्विषति / अन्विष्यति to अन्विषति / अन्विष्यति over a redirect without leaving a redirect)
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:अन्विषति / अन्विष्यति}}
{{DISPLAYTITLE:अन्विषति / अन्विष्यति}}
'''<big>विषयः - अन्विषति / अन्विष्यति</big>'''
'''<big>विषयः - <u>अन्विषति / अन्विष्यति</u></big>'''


'''<big>प्रश्नः</big>'''

'''<big><u>प्रश्नः</u></big>'''


<big>"ज्ञानार्थी उत्तराणि अन्विषति" उत "ज्ञानार्थी उत्तराणि अन्विष्यति" -- अनयोः कः प्रयोगः साधुः?</big>
<big>"ज्ञानार्थी उत्तराणि अन्विषति" उत "ज्ञानार्थी उत्तराणि अन्विष्यति" -- अनयोः कः प्रयोगः साधुः?</big>



'''<big>उत्तरम्</big>'''

'''<big><u>उत्तरम्</u></big>'''


<big>"ज्ञानार्थी उत्तराणि अन्विष्यति" इत्येव साधुः प्रयोगः |</big>
<big>"ज्ञानार्थी उत्तराणि अन्विष्यति" इत्येव साधुः प्रयोगः |</big>




<big>- इष गतौ इति दिवादिगणीयः परस्मैपदी धातुः | इष् इति अनुबन्धरहितलौकिकधातुः |</big>
<big>- इष गतौ इति दिवादिगणीयः परस्मैपदी धातुः | इष् इति अनुबन्धरहितलौकिकधातुः |</big>