12---vyAvahArikii-shikShikA/bhunaktibhunkte: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/bhunaktibhunkte
Jump to navigation Jump to search
Content added Content deleted
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "भुनक्ति / भुङ्क्ते" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1: Line 1:
{{DISPLAYTITLE:भुनक्ति / भुङ्क्ते}}
<please replace this with content from corresponding Google Sites page>
'''<big>विषयः - <u>भुनक्ति / भुङ्क्ते</u></big>'''



'''<big><u>प्रश्नः</u></big>'''

<big>"सः आहारं भुनक्ति" उत "सः आहारं भुङ्क्ते" -- अनयोः कः प्रयोगः साधुः ?</big>



'''<big><u>उत्तरम्</u></big>'''

<big>"सः आहारं भुङ्क्ते" इत्येव साधुः प्रयोगः |</big>



<big>- भुज पालनाभ्यवहारयोः इति रुधादिगणीयः उभयपदी धातुः | पालनम् इत्युक्तौ संरक्षणम् | अभ्यवहारः इत्युक्तौ भोजनम्‌ |</big>

<big>- धेयं यत्‌ 'भुनक्ति' इति रूपं न भवति इति तु नास्ति; तस्य प्रयोगः कथं भवति इत्यस्य बोधनार्थम्‌ अग्रे पठ्यताम्‌ |</big>

<big>- भुज् इति लौकिकधातुः | '''रुधादिभ्यः श्नम्''' (३.१.७८) इत्यनेन श्नम्-प्रत्यये विहिते भुज् + श्नम् '''→''' भुनज् इति अङ्गम् |</big>

<big>- रुधादिगणे श्नम्‌-विकरणप्रत्ययः धातोः मध्ये उपविशति, श्नम्‌ इति प्रत्ययस्य मित्त्वात्‌ | अतः भुज् + श्नम् '''→''' भुज् + न '''→''' भुनज्‌ |</big>

<big>- अस्य भुज्-धातोः '''भुजोऽनवने''' (१.३.६६) इत्यनेन सूत्रेण अभ्यवहारे, नाम खादनार्थे, आत्मनेपदत्वम् |</big>

<big>- खादनार्थे लटि प्रथमपुरुषस्य एकवचने, आत्मनेपदिनि तिङ्-प्रत्यये विहिते भुनज् + ते इति स्थितिः |</big>

<big>- अयम् आत्मनेपदी ते-प्रत्ययः अपित् इत्यततः '''सार्वधातुकमपित्‌''' (१.२.४) इत्यनेन सूत्रेण ङिद्वत् भवति |</big>

<big>- ते-प्रत्ययस्य ङिद्वद्भावात् '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन श्नम्‌-प्रत्ययस्य अकारस्य लोपः ते-प्रत्यये परे |</big>

<big>- भुनज् + ते इत्यस्यां दशायां '''श्नसोरल्लोपः''' इत्यनेन अकारलोपे जाते भुन् ज् + ते '''→''' भुन्ज् + ते इति |</big>

<big>- तदा भुन्ज् इत्यस्मिन् अङ्गे अनुस्वारादेशः, सन्धिकार्यं, परसवर्णादेशः च जायन्ते | भुन्ज् + ते '''→''' भुङ्क् + ते '''→ भुङ्क्ते''' इति रूपम् |</big>

<big>- यदि अयं धातुः पालनार्थे उपयुक्तः तर्हि अस्य परस्मैपदत्वम् | पालनार्थे लटि प्रथमपुरुषस्य एकवचने तिप् इति प्रत्ययः विहितः भवति |</big>

<big>- तिप्-प्रत्यये विहिते, तिपः पित्त्वात् '''श्नसोरल्लोपः''' इत्यस्य प्रसक्तिः नास्ति | भुनज् + तिप् '''→''' भुनक् + ति '''→''' भुनक्ति इति रूपम् |</big>

<big>- पालनार्थे उदाहरणम् - नृपः राज्यं भुनक्ति | अभ्यवहारे तु '''भुजोऽनवने''' इत्यनेन आत्मनेपदत्वे भुङ्क्ते इति एव साधुः प्रयोगः |</big>

Latest revision as of 23:50, 18 July 2021

विषयः - भुनक्ति / भुङ्क्ते


प्रश्नः

"सः आहारं भुनक्ति" उत "सः आहारं भुङ्क्ते" -- अनयोः कः प्रयोगः साधुः ?


उत्तरम्

"सः आहारं भुङ्क्ते" इत्येव साधुः प्रयोगः |


- भुज पालनाभ्यवहारयोः इति रुधादिगणीयः उभयपदी धातुः | पालनम् इत्युक्तौ संरक्षणम् | अभ्यवहारः इत्युक्तौ भोजनम्‌ |

- धेयं यत्‌ 'भुनक्ति' इति रूपं न भवति इति तु नास्ति; तस्य प्रयोगः कथं भवति इत्यस्य बोधनार्थम्‌ अग्रे पठ्यताम्‌ |

- भुज् इति लौकिकधातुः | रुधादिभ्यः श्नम् (३.१.७८) इत्यनेन श्नम्-प्रत्यये विहिते भुज् + श्नम् भुनज् इति अङ्गम् |

- रुधादिगणे श्नम्‌-विकरणप्रत्ययः धातोः मध्ये उपविशति, श्नम्‌ इति प्रत्ययस्य मित्त्वात्‌ | अतः भुज् + श्नम् भुज् + न भुनज्‌ |

- अस्य भुज्-धातोः भुजोऽनवने (१.३.६६) इत्यनेन सूत्रेण अभ्यवहारे, नाम खादनार्थे, आत्मनेपदत्वम् |

- खादनार्थे लटि प्रथमपुरुषस्य एकवचने, आत्मनेपदिनि तिङ्-प्रत्यये विहिते भुनज् + ते इति स्थितिः |

- अयम् आत्मनेपदी ते-प्रत्ययः अपित् इत्यततः सार्वधातुकमपित्‌ (१.२.४) इत्यनेन सूत्रेण ङिद्वत् भवति |

- ते-प्रत्ययस्य ङिद्वद्भावात् श्नसोरल्लोपः (६.४.१११) इत्यनेन श्नम्‌-प्रत्ययस्य अकारस्य लोपः ते-प्रत्यये परे |

- भुनज् + ते इत्यस्यां दशायां श्नसोरल्लोपः इत्यनेन अकारलोपे जाते भुन् ज् + ते भुन्ज् + ते इति |

- तदा भुन्ज् इत्यस्मिन् अङ्गे अनुस्वारादेशः, सन्धिकार्यं, परसवर्णादेशः च जायन्ते | भुन्ज् + ते भुङ्क् + ते → भुङ्क्ते इति रूपम् |

- यदि अयं धातुः पालनार्थे उपयुक्तः तर्हि अस्य परस्मैपदत्वम् | पालनार्थे लटि प्रथमपुरुषस्य एकवचने तिप् इति प्रत्ययः विहितः भवति |

- तिप्-प्रत्यये विहिते, तिपः पित्त्वात् श्नसोरल्लोपः इत्यस्य प्रसक्तिः नास्ति | भुनज् + तिप् भुनक् + ति भुनक्ति इति रूपम् |

- पालनार्थे उदाहरणम् - नृपः राज्यं भुनक्ति | अभ्यवहारे तु भुजोऽनवने इत्यनेन आत्मनेपदत्वे भुङ्क्ते इति एव साधुः प्रयोगः |