12---vyAvahArikii-shikShikA/cit-canaprayogah: Difference between revisions

12---vyAvahArikii-shikShikA/cit-canaprayogah
Jump to navigation Jump to search
Content added Content deleted
m (Aurobind Padiyath moved page चित्-चन प्रयोगः to चित्-चन प्रयोगः without leaving a redirect)
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:चित्-चन प्रयोगः}}
{{DISPLAYTITLE:चित्-चन प्रयोगः}}
'''<big>विषयः''''''—'''''' चित्-चन प्रयोगः</big>'''
'''<big>विषयः-'''''—''''' <u>चित्-चन प्रयोगः</u>'''</big>


'''<big>प्रश्नः</big>'''


<big>चित्‌-चनौ केषु अर्थेषु प्रयुज्येते ? तयोः प्रधानार्थः कः ? अन्ये गौणार्थाः के ?</big>


'''<big>उत्तरम्</big>'''
'''<big><u>प्रश्नः</u></big>'''

<big>चित्‌-चनौ केषु अर्थेषु प्रयुज्येते ? तयोः प्रधानार्थः कः ? अन्ये गौणार्थाः के ?</big>


'''<big><u>उत्तरम्</u></big>'''


<big>- चित्-चनयोः चादिगणे विद्यमानत्वात् निपातसंज्ञा '''चादयोसत्त्वे  '''(१।४.५७) इति सूत्रेण |</big>
<big>- चित्-चनयोः चादिगणे विद्यमानत्वात् निपातसंज्ञा '''चादयोसत्त्वे  '''(१।४.५७) इति सूत्रेण |</big>
Line 23: Line 27:


<big>- अष्टाध्यायिनम् अतिरिच्य इतरेषु संस्कृतभाषाव्याकरणेषु प्रत्ययत्वेन अयं विहित इति अव्ययकोषकारः | कानि तानि व्याकरणानीति तु शोधनेनैव ज्ञायते |</big>
<big>- अष्टाध्यायिनम् अतिरिच्य इतरेषु संस्कृतभाषाव्याकरणेषु प्रत्ययत्वेन अयं विहित इति अव्ययकोषकारः | कानि तानि व्याकरणानीति तु शोधनेनैव ज्ञायते |</big>




<big>अन्येषु अर्थेषु चित्-चनयोः प्रयोगस्य उदाहरणानि –</big>
<big>अन्येषु अर्थेषु चित्-चनयोः प्रयोगस्य उदाहरणानि –</big>