12---vyAvahArikii-shikShikA/grahisyatigrahisyati: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/grahisyatigrahisyati
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "ग्रहीष्यति/ग्रहिष्यति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:ग्रहीष्यति/ग्रहिष्यति}}
{{DISPLAYTITLE:ग्रहीष्यति/ग्रहिष्यति}}
'''<big>विषयः'''—''' ग्रहीष्यति/ग्रहिष्यति</big>'''
'''<big>विषयः'''—''' <u>ग्रहीष्यति/ग्रहिष्यति</u>'''</big>



'''<big>प्रश्नः</big>'''

'''<big><u>प्रश्नः</u></big>'''


<big>"बालः कन्दुकं ग्रहीष्यति" उत "बालः कन्दुकं ग्रहिष्यति" ? कस्साधुः ?</big>
<big>"बालः कन्दुकं ग्रहीष्यति" उत "बालः कन्दुकं ग्रहिष्यति" ? कस्साधुः ?</big>



'''<big>उत्तरम्</big>'''

'''<big><u>उत्तरम्</u></big>'''


<big>"बालः कन्दुकं ग्रहीष्यति" इत्येव साधुः प्रयोगः |</big>
<big>"बालः कन्दुकं ग्रहीष्यति" इत्येव साधुः प्रयोगः |</big>




<big>- ग्रह्-धातोः लृट्-लकारस्य विवक्षायां स्य-प्रत्ययः विहितः भवति  '''स्यतासी लृलुटोः''' (३.१.३३) इत्यनेन सूत्रेण |</big>
<big>- ग्रह्-धातोः लृट्-लकारस्य विवक्षायां स्य-प्रत्ययः विहितः भवति  '''स्यतासी लृलुटोः''' (३.१.३३) इत्यनेन सूत्रेण |</big>

Latest revision as of 23:46, 18 July 2021

विषयः ग्रहीष्यति/ग्रहिष्यति


प्रश्नः

"बालः कन्दुकं ग्रहीष्यति" उत "बालः कन्दुकं ग्रहिष्यति" ? कस्साधुः ?


उत्तरम्

"बालः कन्दुकं ग्रहीष्यति" इत्येव साधुः प्रयोगः |


- ग्रह्-धातोः लृट्-लकारस्य विवक्षायां स्य-प्रत्ययः विहितः भवति  स्यतासी लृलुटोः (३.१.३३) इत्यनेन सूत्रेण |

- स्य-प्रत्ययः आर्धधातुकः वालादिः प्रत्ययः च | स्य-प्रत्ययस्य आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण इडागमः भवति |

- ग्रह्-धातुः अपि सेट्, अर्थात् इडागमानुकूलः | अतः ग्रह्-धातुतः स्य-प्रत्यये विहिते इडागमः -- ग्रह + इ + स्य + ति इति भवति |

- ग्रहोऽलिटि दीर्घः (७.२.३७) इत्यनेन सूत्रेण ग्रह्-धातुतः विहितस्य इडागमस्य धीर्घत्वं भवति लिट्-भिन्नेषु प्रसङ्गेषु |

- अतः लृटि प्रथमपुरुषैकवचने ग्रह + + स्य + ति ग्रह + + स्य + ति ग्रहीष्यति इति रूपम् |

- आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌, इकारः इण्‌-प्रत्याहारे इति कारणेन सकारः षकारः |

- तथैव अन्येषु पुरुषेषु वचनेषु च, ग्रहीष्यतः, ग्रहीष्यन्ति, ग्रहीष्यसि, ग्रहीष्यथः इत्यादीनि रूपाणि भवन्ति लृट्-लकारे |

- अनया एव प्रक्रियया ग्रह्-धातुतः तुमुन्-प्रत्यये विहिते अपि इटः धीर्गत्वम् | ग्रह् + तुमुन् ग्रह् + इ + तुमुन् ग्रह् + ई + तुमुन् ग्रहीतुम् |

- यत्र यत्र ग्रह्‌-धातोः विहितस्य प्रत्ययस्य इडागमो भवति, तत्र तत्र स च इडागमः दीर्घः स्यात्‌ |

- तृच्‌ = ग्रहीता, स्य + शानच्‌ = ग्रहीष्यमाणः, क्त = गृहीतः, क्तवतु = गृहीतवान्‌, तव्यत्‌ = ग्रहीतव्यम्‌, क्तिन्‌ = गृहीतिः, क्त्वा = गृहीत्वा