12---vyAvahArikii-shikShikA/grahisyatigrahisyati: Difference between revisions

12---vyAvahArikii-shikShikA/grahisyatigrahisyati
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:ग्रहीष्यति/ग्रहिष्यति}}
{{DISPLAYTITLE:ग्रहीष्यति/ग्रहिष्यति}}
'''<big>विषयः'''—''' ग्रहीष्यति/ग्रहिष्यति</big>'''
'''<big>विषयः'''—''' <u>ग्रहीष्यति/ग्रहिष्यति</u>'''</big>



'''<big>प्रश्नः</big>'''

'''<big><u>प्रश्नः</u></big>'''


<big>"बालः कन्दुकं ग्रहीष्यति" उत "बालः कन्दुकं ग्रहिष्यति" ? कस्साधुः ?</big>
<big>"बालः कन्दुकं ग्रहीष्यति" उत "बालः कन्दुकं ग्रहिष्यति" ? कस्साधुः ?</big>



'''<big>उत्तरम्</big>'''

'''<big><u>उत्तरम्</u></big>'''


<big>"बालः कन्दुकं ग्रहीष्यति" इत्येव साधुः प्रयोगः |</big>
<big>"बालः कन्दुकं ग्रहीष्यति" इत्येव साधुः प्रयोगः |</big>




<big>- ग्रह्-धातोः लृट्-लकारस्य विवक्षायां स्य-प्रत्ययः विहितः भवति  '''स्यतासी लृलुटोः''' (३.१.३३) इत्यनेन सूत्रेण |</big>
<big>- ग्रह्-धातोः लृट्-लकारस्य विवक्षायां स्य-प्रत्ययः विहितः भवति  '''स्यतासी लृलुटोः''' (३.१.३३) इत्यनेन सूत्रेण |</big>