12---vyAvahArikii-shikShikA/hanti-ghnanti: Difference between revisions

12---vyAvahArikii-shikShikA/hanti-ghnanti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:हन्ति/घ्नन्ति}}
{{DISPLAYTITLE:हन्ति/घ्नन्ति}}
'''<big>विषयः--''' '''हन्ति/घ्नन्ति'''</big>
'''<big>विषयः--''' '''<u>हन्ति/घ्नन्ति</u>'''</big>


<big>'''प्रश्नः'''</big>
<big>'''प्रश्नः'''</big>


<big>"दुर्जनाः प्राणिनं हन्ति" , "दुर्जनाः प्राणिनं घ्नन्ति", "दुर्जनः प्राणिनं हन्ति" -- एषु प्रयोगेषु कः प्रयोगः साधुः ?</big>
<big>"दुर्जनाः प्राणिनं हन्ति" , "दुर्जनाः प्राणिनं घ्नन्ति", "दुर्जनः प्राणिनं हन्ति" -- एषु प्रयोगेषु कः प्रयोगः साधुः ?</big>



'''<big>उत्तरम्</big>'''
'''<big>उत्तरम्</big>'''


<big>"दुर्जनः प्राणिनं हन्ति", "दुर्जनाः प्राणिनं घ्नन्ति" -- इमौ द्वौ प्रयोगौ साधू स्तः |</big>
<big>"दुर्जनः प्राणिनं हन्ति", "दुर्जनाः प्राणिनं घ्नन्ति" -- इमौ द्वौ प्रयोगौ साधू स्तः |</big>


<big>- हन्-धातुः अदादिगणीयः | अदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन सूत्रेण धातुतः विहितस्य शपः लुक्, नाम शपः लोपः भवति |</big>
<big>- हन्-धातुः अदादिगणीयः | अदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन सूत्रेण धातुतः विहितस्य शपः लुक्, नाम शपः लोपः भवति |</big>