12---vyAvahArikii-shikShikA/nirmayanirmiya: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/nirmayanirmiya
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "निर्माय/निर्मीय" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:निर्माय/निर्मीय}}
{{DISPLAYTITLE:निर्माय/निर्मीय}}
'''<big>विषयः—  निर्माय/निर्मीय</big>'''
'''<big>विषयः—  <u>निर्माय/निर्मीय</u></big>'''



'''<big>प्रश्नः</big>'''

'''<big><u>प्रश्नः</u></big>'''


<big>"सः नूतनं गृहं निर्माय वसति" उत "सः नूतनं गृहं निर्मीय वसति" ? कस्साधुः ?</big>
<big>"सः नूतनं गृहं निर्माय वसति" उत "सः नूतनं गृहं निर्मीय वसति" ? कस्साधुः ?</big>



'''<big>उत्तरम्</big>'''

'''<big><u>उत्तरम्</u></big>'''


<big>"सः नूतनं गृहं निर्माय वसति" इत्येव साधुः प्रयोगः |</big>
<big>"सः नूतनं गृहं निर्माय वसति" इत्येव साधुः प्रयोगः |</big>




<big>- निर् उपसर्गपूर्वकः माधातोः (माङ् -माने जुहोत्यादिः, माङ् - माने दिवादिः, मा - माने अदादिः) क्त्वा प्रत्यये परे "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यस्मात् ल्यबादेशः भवति | तेन निर् + मा + ल्यप् |</big>
<big>- निर् उपसर्गपूर्वकः माधातोः (माङ् -माने जुहोत्यादिः, माङ् - माने दिवादिः, मा - माने अदादिः) क्त्वा प्रत्यये परे "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यस्मात् ल्यबादेशः भवति | तेन निर् + मा + ल्यप् |</big>
Line 17: Line 23:


<big>- किन्तु "न ल्यपि" इति सूत्रेण ईत्वनिषेधे निर् + मा + य  इत्येव तिष्ठति |</big>
<big>- किन्तु "न ल्यपि" इति सूत्रेण ईत्वनिषेधे निर् + मा + य  इत्येव तिष्ठति |</big>




<big>अतः '''निर्माय''' इत्येव साधुः न तु निर्मीय।</big>
<big>अतः '''निर्माय''' इत्येव साधुः न तु निर्मीय।</big>




<big>उदा--</big>
<big>उदा--</big>




<big>तथेति गिरिशादिष्टो मयः पर-पुरं-जयः</big>
<big>तथेति गिरिशादिष्टो मयः पर-पुरं-जयः</big>

Latest revision as of 23:45, 18 July 2021

विषयः—  निर्माय/निर्मीय


प्रश्नः

"सः नूतनं गृहं निर्माय वसति" उत "सः नूतनं गृहं निर्मीय वसति" ? कस्साधुः ?


उत्तरम्

"सः नूतनं गृहं निर्माय वसति" इत्येव साधुः प्रयोगः |


- निर् उपसर्गपूर्वकः माधातोः (माङ् -माने जुहोत्यादिः, माङ् - माने दिवादिः, मा - माने अदादिः) क्त्वा प्रत्यये परे "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यस्मात् ल्यबादेशः भवति | तेन निर् + मा + ल्यप् |

- लकारपकारयोः इत्संज्ञायां लोपे च कृते निर् + मा + य |

- "घुमास्थागापाजहातिसां हलि" इति सूत्रेण ईत्वं भवति स्म -> निर् + मी  + य |

- किन्तु "न ल्यपि" इति सूत्रेण ईत्वनिषेधे निर् + मा + य  इत्येव तिष्ठति |


अतः निर्माय इत्येव साधुः न तु निर्मीय।


उदा--


तथेति गिरिशादिष्टो मयः पर-पुरं-जयः

पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम्