12---vyAvahArikii-shikShikA/sincitavatisiktavati: Difference between revisions

12---vyAvahArikii-shikShikA/sincitavatisiktavati
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 17: Line 17:
<big>"सा जलं सिक्तवती" इत्येव साधुः प्रयोगः |</big>
<big>"सा जलं सिक्तवती" इत्येव साधुः प्रयोगः |</big>
<big>- क्षरणार्थकः षिच धातुः तुदादिगणीयः, अनिट् | अनुबन्धलोपे, सत्वे च सति सिच् इति लौकिकधातुः प्राप्यते |</big>
<big>- क्षरणार्थकः षिच धातुः तुदादिगणीयः, अनिट् | अनुबन्धलोपे, सत्वे च सति सिच् इति लौकिकधातुः प्राप्यते |</big>




<big>- क्षरणार्थकः षिच धातुः तुदादिगणीयः, अनिट् | अनुबन्धलोपे, सत्वे च सति सिच् इति लौकिकधातुः प्राप्यते |</big>
<big>- क्षरणार्थकः षिच धातुः तुदादिगणीयः, अनिट् | अनुबन्धलोपे, सत्वे च सति सिच् इति लौकिकधातुः प्राप्यते |</big>