12---vyAvahArikii-shikShikA/upavesyaupavesya: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/upavesyaupavesya
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "उपावेश्य/उपवेश्य" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:उपावेश्य/उपवेश्य}}
{{DISPLAYTITLE:उपावेश्य/उपवेश्य}}
'''<big>विषयः—  उपावेश्य/उपवेश्य</big>'''
'''<big>विषयः—  <u>उपावेश्य/उपवेश्य</u></big>'''


'''<big>प्रश्नः</big>'''


'''<big><u>प्रश्नः</u></big>'''
<big>"बालकम् उपवेश्य धर्मं बोधयति" उत "बालकम् उपाविश्य धर्मं बोधयति" इति प्रयोक्तव्यम् ?</big>


<big>"बालकम् उपवेश्य धर्मं बोधयति" उत "बालकम् उपाविश्य धर्मं बोधयति" इति प्रयोक्तव्यम् ?</big>
'''<big>उत्तरम्</big>'''
'''<big>उत्तरम्</big>'''



'''<big><u>उत्तरम्</u></big>'''


<big>"बालकम् '''उपवेश्य''' धर्मं बोधयति" इत्येव साधुः |</big>
<big>"बालकम् '''उपवेश्य''' धर्मं बोधयति" इत्येव साधुः |</big>




<big>- उप-उपसर्गपूर्वकः णिजन्तविश्-धातोः क्त्वाप्रत्यये -> उप + विश् + णिच् + क्त्वा |</big>
<big>- उप-उपसर्गपूर्वकः णिजन्तविश्-धातोः क्त्वाप्रत्यये -> उप + विश् + णिच् + क्त्वा |</big>

Latest revision as of 23:47, 18 July 2021

विषयः—  उपावेश्य/उपवेश्य


प्रश्नः

"बालकम् उपवेश्य धर्मं बोधयति" उत "बालकम् उपाविश्य धर्मं बोधयति" इति प्रयोक्तव्यम् ? उत्तरम्


उत्तरम्

"बालकम् उपवेश्य धर्मं बोधयति" इत्येव साधुः |


- उप-उपसर्गपूर्वकः णिजन्तविश्-धातोः क्त्वाप्रत्यये -> उप + विश् + णिच् + क्त्वा |

- णिच् प्रत्ययस्य णकार-इकारयोः इत्संज्ञालोपे -> उप + विश् + इ + क्त्वा | "चुटू", "हलन्त्यम्" , "तस्य लोपः" इत्येभिः सूत्रैः |

- "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यनेन सूत्रेण क्त्वा स्थाने ल्यबादेशः -> उप + विश् + इ + ल्यप्

- "पुगन्तलघूपधस्य च" इत्यनेन सूत्रेण विश्धातोः उपधायां स्थितस्य इकारस्य गुणे -> उप + वेश् + इ + ल्यप्

- ल्यपि इत्संज्ञकयोः लकारपकारयोः लोपे -> उप + वेश् + इ + य | "लशक्वतद्धिते" , "हलन्त्यम्" , "तस्य लोपः" इत्येभिः सूत्रैः |

- "णेरनिटि" इत्यनेन सूत्रेण णिचः इकारस्य लोपे -> उप + वेश् + य -> उपवेश्य |

अतः उपवेश्य इति भवति परन्तु लोके उपाविश्य इति प्रेरणार्थे (णिच्) प्रयोगः दृश्यते तन्न स्यात् |