12---vyAvahArikii-shikShikA/usitvavasitvavastva: Difference between revisions

12---vyAvahArikii-shikShikA/usitvavasitvavastva
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:उषित्वा/वसित्वा/'वस्त्वा}}
{{DISPLAYTITLE:उषित्वा/वसित्वा/'वस्त्वा}}
==== '''<big>विषयः--'''''' उषित्वा/वसित्वा/'''वस्त्वा</big> ====
==== '''<big>विषयः--''''' <u>उषित्वा/वसित्वा/'</u>''<u>वस्त्वा</u></big> ====

</big>'''<big>प्रश्नः</big>'''


'''<big><u>प्रश्नः</u></big>'''


<big>"छात्रः विदेशे उषित्वा विद्याभ्यासं करोति", "छात्रः विदेशे वसित्वा विद्याभ्यासं करोति", "छात्रः विदेशे वस्त्वा विद्याभ्यासं करोति" -- एषु प्रयोगेषु कः साधुः ?</big>
<big>"छात्रः विदेशे उषित्वा विद्याभ्यासं करोति", "छात्रः विदेशे वसित्वा विद्याभ्यासं करोति", "छात्रः विदेशे वस्त्वा विद्याभ्यासं करोति" -- एषु प्रयोगेषु कः साधुः ?</big>



'''<big>उत्तरम्</big>'''

'''<big><u>उत्तरम्</u></big>'''


<big>"छात्रः विदेशे उषित्वा विद्याभ्यासं करोति" इत्येव साधुः प्रयोगः |</big>
<big>"छात्रः विदेशे उषित्वा विद्याभ्यासं करोति" इत्येव साधुः प्रयोगः |</big>



'''<big>वस्-धातोः किति प्रत्यये परे इडागमः, सम्प्रसारणं च</big>'''
'''<big><u>वस्-धातोः किति प्रत्यये परे इडागमः, सम्प्रसारणं च</u></big>'''


<big>- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |</big>
<big>- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |</big>
Line 49: Line 55:
<big>- अतः यकि परे केवलं सम्प्रसारणं, षत्वं च | वस् + यक् + ते → उस् + य + ते → उष्यते |</big>
<big>- अतः यकि परे केवलं सम्प्रसारणं, षत्वं च | वस् + यक् + ते → उस् + य + ते → उष्यते |</big>



'''<big>क्त्वा-प्रत्यये विहिते प्रक्रिया काचित् भिन्ना</big>'''

'''<big><u>क्त्वा-प्रत्यये विहिते प्रक्रिया काचित् भिन्ना</u></big>'''


<big>- वस्-धातोः विहितस्य क्त्वा-प्रत्ययस्य '''वसतिक्षुधोरिट्‌''' (७.२.५२) इत्यनेन सूत्रेण इडागमः नित्यः |</big>
<big>- वस्-धातोः विहितस्य क्त्वा-प्रत्ययस्य '''वसतिक्षुधोरिट्‌''' (७.२.५२) इत्यनेन सूत्रेण इडागमः नित्यः |</big>
Line 70: Line 78:


<big>- आहत्य वस्-धातोः क्त्वान्तरूपम्‌ उषित्वा इति | न तु वसित्वा, वस्त्वा वा |</big>
<big>- आहत्य वस्-धातोः क्त्वान्तरूपम्‌ उषित्वा इति | न तु वसित्वा, वस्त्वा वा |</big>




<big>**</big>
<big>**</big>