12---vyAvahArikii-shikShikA/vastumvasitumusitum: Difference between revisions

12---vyAvahArikii-shikShikA/vastumvasitumusitum
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:वस्तुम्/वसितुम्/उषितुम्}}
{{DISPLAYTITLE:वस्तुम्/वसितुम्/उषितुम्}}
==== <big>विषयः-- वस्तुम्/वसितुम्/उषितुम्</big> ====
==== <big>विषयः-- <u>वस्तुम्/वसितुम्/उषितुम्</u></big> ====

<big>प्रश्नः</big>



<big>'''<u>प्रश्नः</u>'''</big>


<big>"सः नूतनगृहे वस्तुम् इच्छति" , "सः नूतनगृहे वसितुम् इच्छति", "सः नूतनगृहे उषितुम् इच्छति" ''''''—'''''' एषु प्रयोगेषु कः साधुः ?</big>
<big>"सः नूतनगृहे वस्तुम् इच्छति" , "सः नूतनगृहे वसितुम् इच्छति", "सः नूतनगृहे उषितुम् इच्छति" ''''''—'''''' एषु प्रयोगेषु कः साधुः ?</big>



<big>उत्तरम्</big>

<big>'''<u>उत्तरम्</u>'''</big>


<big>"सः नूतनगृहे वस्तुम् इच्छति" इत्येव साधुः प्रयोगः |</big>
<big>"सः नूतनगृहे वस्तुम् इच्छति" इत्येव साधुः प्रयोगः |</big>




<big>- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |</big>
<big>- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |</big>