12---vyAvahArikii-shikShikA: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
=== <big>12 - व्यावहारिकी शिक्षिका</big> ===
<big>अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र <[[Mailto:dinbandhu@sprynet.com|dinbandhu@sprynet.com]]> - अनेन वयं अनुगृहीताः भवामः |</big>
{| class="wikitable"
{| class="wikitable"
|'''[[12 - व्यावहारिकी शिक्षिका]]'''
|'''[[12 - व्यावहारिकी शिक्षिका|<big>12 - व्यावहारिकी शिक्षिका</big>]]'''
|-
|-
|[['हित्वा' कस्य धातोः ?]]
|[['हित्वा' कस्य धातोः ?|<big>'हित्वा' कस्य धातोः ?</big>]]
|-
|-
|[[(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ]]
|[[(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ|<big>(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ</big>]]
|-
|-
|[[अकृत्वा / अकृत्य]]
|[[अकृत्वा / अकृत्य|<big>अकृत्वा / अकृत्य</big>]]
|-
|-
|[[अतिक्रामति / अतिक्रमति]]
|[[अतिक्रामति / अतिक्रमति|<big>अतिक्रामति / अतिक्रमति</big>]]
|-
|-
|[[अधेतुम् / अध्येतुम् / अधीतुम्]]
|[[अधेतुम् / अध्येतुम् / अधीतुम्|<big>अधेतुम् / अध्येतुम् / अधीतुम्</big>]]
|-
|-
|[[अन्विषति / अन्विष्यति]]
|[[अन्विषति / अन्विष्यति|<big>अन्विषति / अन्विष्यति</big>]]
|-
|-
|[[अवगत्य / अवगम्य]]
|[[अवगत्य / अवगम्य|<big>अवगत्य / अवगम्य</big>]]
|-
|-
|[[आपाय / आपीय]]
|[[आपाय / आपीय|<big>आपाय / आपीय</big>]]
|-
|-
|[[आरभणीयम्/आरम्भणीयम्]]
|<big>[[आरभणीयम्/आरम्भणीयम्]]</big>
|-
|-
|[[आह्वयितुम् / आह्वातुम्]]
|[[आह्वयितुम् / आह्वातुम्|<big>आह्वयितुम् / आह्वातुम्</big>]]
|-
|-
|[[उपावेश्य/उपवेश्य]]
|<big>[[उपावेश्य/उपवेश्य]]</big>
|-
|-
|[[उषित्वा/वसित्वा/वस्त्वा]]
|<big>[[उषित्वा/वसित्वा/वस्त्वा]]</big>
|-
|-
|[[कुर्वती / कुर्वन्ती]]
|[[कुर्वती / कुर्वन्ती|<big>कुर्वती / कुर्वन्ती</big>]]
|-
|-
|[[क्रीडाङ्गनम्/क्रीडाङ्गणम्]]
|<big>[[क्रीडाङ्गनम्/क्रीडाङ्गणम्]]</big>
|-
|-
|[[गमयति, गामयति]]
|[[गमयति, गामयति|<big>गमयति, गामयति</big>]]
|-
|-
|[[गीतम् / गीताम्]]
|[[गीतम् / गीताम्|<big>गीतम् / गीताम्</big>]]
|-
|-
|[[ग्रहीतुम् /गृहितुम्]]
|[[ग्रहीतुम् /गृहितुम्|<big>ग्रहीतुम् /गृहितुम्</big>]]
|-
|-
|[[ग्रहीष्यति/ग्रहिष्यति]]
|<big>[[ग्रहीष्यति/ग्रहिष्यति]]</big>
|-
|-
|[[चित्-चन प्रयोगः]]
|[[चित्-चन प्रयोगः|<big>चित्-चन प्रयोगः</big>]]
|-
|-
|[[जागृतवान् / जागरितवान्]]
|[[जागृतवान् / जागरितवान्|<big>जागृतवान् / जागरितवान्</big>]]
|-
|-
|[[जाग्रति / जाग्रन्ति]]
|[[जाग्रति / जाग्रन्ति|<big>जाग्रति / जाग्रन्ति</big>]]
|-
|-
|[[ज्ञातुकामः , गन्तुकामः इत्यादयः]]
|[[ज्ञातुकामः , गन्तुकामः इत्यादयः|<big>ज्ञातुकामः , गन्तुकामः इत्यादयः</big>]]
|-
|-
|[[ददत् / ददन्]]
|[[ददत् / ददन्|<big>ददत् / ददन्</big>]]
|-
|-
|[[दंशति/दशति]]
|<big>[[दंशति/दशति]]</big>
|-
|-
|[[द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था]]
|[[द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था|<big>द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था</big>]]
|-
|-
|[[द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था]]
|[[द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था|<big>द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था</big>]]
|-
|-
|[[निद्रितवान्/निद्राणवान्]]
|<big>[[निद्रितवान्/निद्राणवान्]]</big>
|-
|-
|[[निर्माय/निर्मीय]]
|<big>[[निर्माय/निर्मीय]]</big>
|-
|-
|[[नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः]]
|[[नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः|<big>नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः</big>]]
|-
|-
|[[पक्वः / पक्तः]]
|[[पक्वः / पक्तः|<big>पक्वः / पक्तः</big>]]
|-
|-
|[[पञ्चष / पञ्चषड्]]
|[[पञ्चष / पञ्चषड्|<big>पञ्चष / पञ्चषड्</big>]]
|-
|-
|[[प्रणम्य/प्रणत्य]]
|<big>[[प्रणम्य/प्रणत्य]]</big>
|-
|-
|[[प्रत्यहः/प्रत्यहम्]]
|<big>[[प्रत्यहः/प्रत्यहम्]]</big>
|-
|-
|[[प्रत्येकस्य/प्रत्येकम्]]
|<big>[[प्रत्येकस्य/प्रत्येकम्]]</big>
|-
|-
|[[प्रभावेन / प्रभावेण]]
|[[प्रभावेन / प्रभावेण|<big>प्रभावेन / प्रभावेण</big>]]
|-
|-
|[[प्रशंसिता / प्रशस्ता]]
|[[प्रशंसिता / प्रशस्ता|<big>प्रशंसिता / प्रशस्ता</big>]]
|-
|-
|[[प्रार्थये, प्रार्थयामि]]
|[[प्रार्थये, प्रार्थयामि|<big>प्रार्थये, प्रार्थयामि</big>]]
|-
|-
|[[प्रियविश्वाय/प्रियविश्वस्मै]]
|<big>[[प्रियविश्वाय/प्रियविश्वस्मै]]</big>
|-
|-
|[[प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था]]
|[[प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था|<big>प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था</big>]]
|-
|-
|[[प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था]]
|[[प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था|<big>प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था</big>]]
|-
|-
|[[भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि]]
|[[भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि|<big>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि</big>]]
|-
|-
|[[भुनक्ति / भुङ्क्ते]]
|[[भुनक्ति / भुङ्क्ते|<big>भुनक्ति / भुङ्क्ते</big>]]
|-
|-
|[[मातापितरौ / मातृपितरौ]]
|[[मातापितरौ / मातृपितरौ|<big>मातापितरौ / मातृपितरौ</big>]]
|-
|-
|[[यदि-तर्हि]]
|<big>[[यदि-तर्हि]]</big>
|-
|-
|[[लतापतये/लतापत्ये]]
|<big>[[लतापतये/लतापत्ये]]</big>
|-
|-
|[[लिखित्वा / लेखित्वा]]
|[[लिखित्वा / लेखित्वा|<big>लिखित्वा / लेखित्वा</big>]]
|-
|-
|[[वस्तुम्/वसितुम्/उषितुम्]]
|<big>[[वस्तुम्/वसितुम्/उषितुम्]]</big>
|-
|-
|[[विरच्य / विरचय्य]]
|[[विरच्य / विरचय्य|<big>विरच्य / विरचय्य</big>]]
|-
|-
|[[विश्वसति / विश्वसिति]]
|[[विश्वसति / विश्वसिति|<big>विश्वसति / विश्वसिति</big>]]
|-
|-
|[[शुश्रूषति/शुश्रूषते]]
|<big>[[शुश्रूषति/शुश्रूषते]]</big>
|-
|-
|[[श्रुत्वा/शृत्वा]]
|<big>[[श्रुत्वा/शृत्वा]]</big>
|-
|-
|[[सततम्, सन्ततम्]]
|[[सततम्, सन्ततम्|<big>सततम्, सन्ततम्</big>]]
|-
|-
|[[सप्तरात्रिः/सप्तरात्रम्]]
|<big>[[सप्तरात्रिः/सप्तरात्रम्]]</big>
|-
|-
|[[साधयति, सेधयति]]
|[[साधयति, सेधयति|<big>साधयति, सेधयति</big>]]
|-
|-
|[[सिञ्चितवती / सिक्तवती]]
|[[सिञ्चितवती / सिक्तवती|<big>सिञ्चितवती / सिक्तवती</big>]]
|}
|}

Revision as of 12:46, 21 May 2021

12 - व्यावहारिकी शिक्षिका

अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र <[[1]]> - अनेन वयं अनुगृहीताः भवामः |

12 - व्यावहारिकी शिक्षिका
'हित्वा' कस्य धातोः ?
(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ
अकृत्वा / अकृत्य
अतिक्रामति / अतिक्रमति
अधेतुम् / अध्येतुम् / अधीतुम्
अन्विषति / अन्विष्यति
अवगत्य / अवगम्य
आपाय / आपीय
आरभणीयम्/आरम्भणीयम्
आह्वयितुम् / आह्वातुम्
उपावेश्य/उपवेश्य
उषित्वा/वसित्वा/वस्त्वा
कुर्वती / कुर्वन्ती
क्रीडाङ्गनम्/क्रीडाङ्गणम्
गमयति, गामयति
गीतम् / गीताम्
ग्रहीतुम् /गृहितुम्
ग्रहीष्यति/ग्रहिष्यति
चित्-चन प्रयोगः
जागृतवान् / जागरितवान्
जाग्रति / जाग्रन्ति
ज्ञातुकामः , गन्तुकामः इत्यादयः
ददत् / ददन्
दंशति/दशति
द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था
द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था
निद्रितवान्/निद्राणवान्
निर्माय/निर्मीय
नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः
पक्वः / पक्तः
पञ्चष / पञ्चषड्
प्रणम्य/प्रणत्य
प्रत्यहः/प्रत्यहम्
प्रत्येकस्य/प्रत्येकम्
प्रभावेन / प्रभावेण
प्रशंसिता / प्रशस्ता
प्रार्थये, प्रार्थयामि
प्रियविश्वाय/प्रियविश्वस्मै
प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था
प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था
भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि
भुनक्ति / भुङ्क्ते
मातापितरौ / मातृपितरौ
यदि-तर्हि
लतापतये/लतापत्ये
लिखित्वा / लेखित्वा
वस्तुम्/वसितुम्/उषितुम्
विरच्य / विरचय्य
विश्वसति / विश्वसिति
शुश्रूषति/शुश्रूषते
श्रुत्वा/शृत्वा
सततम्, सन्ततम्
सप्तरात्रिः/सप्तरात्रम्
साधयति, सेधयति
सिञ्चितवती / सिक्तवती