13---bhAShita-saMskRutam//saMskrutashiKshaNasAmagrI/1---prathamastaraH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam//saMskrutashiKshaNasAmagrI/1---prathamastaraH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2,995: Line 2,995:
#<big>-----    --------    -----</big>
#<big>-----    --------    -----</big>
|}
|}

=='''<big>सर्वत्र अस्ति , सर्वत्र नास्ति</big>'''==
==='''सर्वत्र इति अव्ययपदम्।'''===
=== '''<big>सर्वत्र अस्ति , सर्वत्र नास्ति</big>''' ===

===<big>जगति किं सर्वत्र अस्ति अपि च किं सर्वत्र नास्ति इति चिन्तयतु।</big>===
===== '''सर्वत्र इति अव्ययपदम्।''' =====

==== <big>जगति किं सर्वत्र अस्ति अपि च किं सर्वत्र नास्ति इति चिन्तयतु।</big> ====




Line 3,023: Line 3,026:
#<big>-----    --------    -----</big>
#<big>-----    --------    -----</big>
|}
|}

==<big><u>'''परिशिष्टम्'''</u></big>==
===<big>अव्ययपदानि</big>===
=== <big><u>'''परिशिष्टम्'''</u></big> ===

==== <big>अव्ययपदानि</big> ====
<big>अव्ययं [Indeclinable] नाम् किम्?</big>
<big>अव्ययं [Indeclinable] नाम् किम्?</big>


Line 3,058: Line 3,063:


<big>“'''अपि'''”  इति अव्ययम् । तस्य एकम् एव रूपम् उपरि लिखितेषु वाक्येषु दृश्यते। लिङ्गविभक्तिवचनमनुसृत्य परिवर्तनं  ना भवति।</big>
<big>“'''अपि'''”  इति अव्ययम् । तस्य एकम् एव रूपम् उपरि लिखितेषु वाक्येषु दृश्यते। लिङ्गविभक्तिवचनमनुसृत्य परिवर्तनं  ना भवति।</big>

===<big>List of commonly used अव्ययानि|</big>===
==== <big>List of commonly used अव्ययानि|</big> ====
{| class="wikitable"
{| class="wikitable"
|<big>क्र.</big>
|<big>क्र.</big>
Line 3,227: Line 3,233:
|<big>प्रपरह्यः</big>
|<big>प्रपरह्यः</big>
|<big>The days before today</big>
|<big>The days before today</big>
|}
|}'''PAGE 6'''



[https://static.miraheze.org/samskritavyakaranamwiki/9/9c/%E0%A4%85%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF_%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF_%E0%A4%85%E0%A4%A4%E0%A5%8D%E0%A4%B0_%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%8D%E0%A4%B0.pdf '''अस्ति नास्ति अत्र सर्वत्र.pdf''']
[https://static.miraheze.org/samskritavyakaranamwiki/9/9c/%E0%A4%85%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF_%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF_%E0%A4%85%E0%A4%A4%E0%A5%8D%E0%A4%B0_%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%8D%E0%A4%B0.pdf '''अस्ति नास्ति अत्र सर्वत्र.pdf''']

'''PAGE 6'''
----
----
----
----

Revision as of 13:56, 30 July 2023


प्रथमस्तरीयपाठाः


१. संस्कृतवर्णमाला

अक्षरम् = उच्चार्यमाणः ध्वनिः ।

स्वरः = यः स्वयं राजते सः स्वरः । स्वयम् उच्चार्यमाणम् अस्ति।

व्यञ्जनम् = व्यञ्जनस्य उच्चारणं स्वरसहितं भवति ।

अयोगवाहाः - एतेषां वर्णानां प्रयोगः भाषायाम् अस्ति।

  1. अनुस्वारः - स्वरेण सह योजितः ।
  2. विसर्गः - स्वरेण सहित योजितः ।
  3. जिह्वामूलीयः - कखाभ्यां पूर्वं स्थितः अर्धविसर्गसदृशः वर्णः।
  4. उपध्मानीयः - पफाभ्यां पूर्वः स्थितः अर्धविसर्गसदृशः वर्णः।

शब्देषु वर्णानां निदर्शनम्  (आनुपूर्वी)

अश्वः = अ + श् + व् + अः अश्वः = अ + श् + व् + अः
अश्वः = अ + श् + व् + अः
रामः = र् + आ + म् + अः
सीता = स् + ई + त् + आ
देवी = द् + ए + व् + ई
फलम् = फ् + अ + ल् + अ + म्  
औषधम् = औ + ष् + अ + ध् + अ + म्

गुणिताक्षराणि चिह्नानि

स्वरः अं अः
चिह्नः ि :

गुणिताक्षराणि - व्यञ्जनाक्षराणि [सस्वरव्यञ्जनस्य लेखनम्]

स्वरः अं अः
चिह्नः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः

Transliteration Guide [IAST] – Vowels- स्वराः

अं अः
a ā i ī u ū e ai o ou

Transliteration Guide [IAST] – Consonants - व्यञ्जनाक्षराणि

k kh g gh
c ch j jh ñ
ṭh ḍh
t th d dh n
p ph b bh m
y r l v
ś s h

संयुक्ताक्षराणि [Conjunct Consonants]:

यदा स्वरस्य व्यवधानं विना द्वे अथवा अधिकानि व्यञ्जनानि एकत्र विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।

Two or more consonants together without intervening vowel or pause between them is called “ Conjunct Consonant”.

यथा ---

उदाहरणानि संयुक्ताक्षरम्
आत्मा = त् + म् = त्म
संस्कृतम् = स् + क् = स्क्
तत्र = त् + र् = त्र्
कृष्णः = ष् + ण् = ष्ण्
श्यामः = श् + य् = श्य्
अद्य = द् + य् - द्य्
नद्यौ = द् + य् = द्य्
भक्तः = क् + त् = क्त्
सप्ताहः = प् + त् = प्त्
पुस्तकम् = स् + त् = स्त्

कानिचन संयुक्ताक्षराणि ---

उदाहरणानि संयुक्ताक्षराणि
क् + क् = क्‍क्
क् + त् = क्त्
क् + त् + व् = क्त्व्
ग् + र् = ग्र्
ग् + ल् = ग्ल्
ग् + व् = ग्व्
घ् + न् = घ्‍न्
श् + र् = श्र्
श् + ल् = श्ल्
ष् + क् = ष्क्
श् + न् = श्न्
त् + स् = त्स्
श् + व् = श्व्
श् + च् = श्च्
ङ् + ग् = ङ्ग्
च् + छ् = च्छ्
त् + य् = त्य्
न् + त् = न्त्
ज् + ञ् = ज्ञ्
क् + ष् = क्ष्
क् + र् = क्र्
छ् + र् = छ्र्
ट् + र् = ट्र्
ड् + र् = ड्र्
स् + र् = स्र्
ह् + र् = ह्र्

शब्देषु संयुक्ताक्षराणां निदर्शनम् ---

उदाहरणानि संयुक्ताक्षराणि
कुक्‍कुटः = क् + उ + क् + क् + उ + ट् + अ +  :
अर्कः = अ + र् + क् + अ +  :
अङ्गम् = अ + ङ् + ग् + अ + म्
उष्णम् = उ + ष् + ण् + अ + म्
आप्नोति = आ + प् + न् + ओ + ति
विज्ञानम् = व् + इ + ज्ञ् + आ + न् + अ + म्
क्षत्रीयः = क् + ष् + अ + त् + र् + इ + य् + अ + ः
मण्डूकः = म् + अ + ण् + ड् + ऊ + क् + अ + ः
अङ्कनी = अ + ङ् + क् + न् + ई
शृङ्खला = श् + ॠ + ङ् + ख् + अ + ल् + आ
उष्ट्रः = उ + ष् + ट् + र् + अ + ः

संस्कृतवर्णमाला - अभ्यासः

१. मात्राणां लेखानाभ्यासः

स्वरः अं अः
चिह्नः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः
ग्
घ्
ङ्
च्
छ्
ज्
झ्
ञ्
त्
थ्
द्
ध्
न्
ट्
ठ्
ड्
ढ्
ण्
प्
फ्
ब्
भ्
म्
य्
र्
ल्
व्
श्
ष्
स्
ह्

२. उदाहरणानुगुणं वर्णान् पृथक्‍कृत्य (आनुपूर्वीं ) लिखतु ---

१. बालकः = ब् + आ + ल् + अ + क् + अः
२.  नायकः =
३. भरतः =
४. वानरः =
५. घटः =
६. फलम् =
७. नगरम् =
८. वातायनम् =
९. कागदम् =
१०. मुखम् =
११. लता =
१२. पेटिका =
१३. माला =
१४. देवी =
१५. अजा =

३. संयुक्ताक्षरयुक्तेषु शब्देषु उदाहरणानुगुणं वर्णान् पृथक्‍करोतु ---

१. कृष्णः = क् + ॠ + ष् + ण् + अः
२. वृक्षः =
३. मत्स्यः =
४. कूर्मः =
५. ग्रन्थः =
६. क्रीडाङ्गणम् =
७. पादकन्दुकम् =
८. पुष्पम् =
९. पुस्तकम् =
१०. कार्यालयम् =
११. षष्टिः =
१२. सप्ततिः =
१३. पञ्चाशीतिः =
१४. द्वादशः =
१५. त्रिंशत्

परिशिष्टम्

पदम् = वर्णानाम् अर्थवान् समूहः पदम् ।

वाक्यम् = अर्थवत्पदानां समूहः वाक्यम् ।

यथाः

वाक्यम् पदम् वर्णाः
श्यामः फलं खादति । श्याम् श्यामः = श् + य् + आ + म् + अ :
फलम् फलम् = फ् + अ + ल् + अ + म्
खादति खादति = ख् + आ + द् + अ + त् + इ

पदं द्विविधम् [ सुप्तिङन्तं पदम् १.१.१४ ]

सुबन्तम् /नामपदम्

सुबन्तम् = सुप् + अन्तम्

यथा -

प्रातिपदिकं + सुप् -प्रत्ययः ( ये प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्तिः, ते सुप्‌-प्रत्ययाः )
रामः रामः = राम [प्रातिपदिकम्] + सुँ
शिवः शिवः = शिव + सुँ
सीता सीता = सीता + सुँ
पार्वती पार्वती = पार्वती + सुँ
तिङन्तम्/ क्रियापदम् (यत् क्रियां सूचयति तत् तिङन्तपदं/ क्रियापदम्) तिङन्तम् = तिङ् + अन्तम् । यथा - धातुः +विकरणप्रत्ययः + तिङ् -प्रत्ययः
पठति पठति = पठ् [धातुः] +अ+ ति [प्रथमपुरुष- एकवचनान्त-तिङ-प्रत्ययः]
धावति धावति = धाव् + अ+ ति
खादति खादति = खाद् + अ + ति
हसति हसति = हस् +अ + ति

PAGE 1

1. Lesson 1 PDF

2. Lesson 1 AbhyasaH PDF


२. वस्तूनां परिचयः

अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि सन्ति। तेषां नामानि पठतु। नाम्नाम् उच्चारणानि श्रोतुं पदानि नोदयतु।

पुंलिङ्ग-पदानि

विद्यालयः स्यूतः चषकः पर्वतः दीपः
करदीपः दण्डदीपः तालः आसन्दः दर्पणः
मञ्चः पिञ्जः कटाहः धनकोशः   अग्निचुल्ली/चुल्लिः
अनलचुल्ली / चुल्लिः हस्तपः (पौ) मन्थानः हारः (हारौ) दोलः

स्त्रीलिङ्ग-पदानि  

घटी जङ्गम-दूरवाणी लेखनी कर्तरी पुष्पाधानी
पादरक्षा (क्षे) उत्पीठिका द्विचक्रिका छुरिका पेटिका
`
मापिका कपाटिका स्थालिका जवनिका दीर्घपीठिका
`
अवकारिका नलिका अग्निपेटिका आधानिका निधानिका
रज्जुः कुञ्चिका शाटिका पत्रपेटिका अङ्कनी
idol
murthih
सम्मार्जनी दर्वी मूर्तिः (मूर्तयः) चालनी सिक्थवर्तिका
भेण्डी वेल्लनी सूक्ष्मदर्शिनी द्रोणी पाञ्चालिका

नपुंसकलिङ्ग-पदानि

उपनेत्रम् सङ्गणकम्   द्वारम् गृहम् मधु
कारयानम् व्यजनम् कङ्कतम् पादशोधनम् छत्रम्
वातायनम् आलुकम् अर्ध-ऊरुकम्   कारवेल्लम्   कूष्माण्डकम्
मिश्रकम् मूलकम्   पिष्टपचनम्   पनसफलम्   पेषकम्
रन्ध्रपात्रम्   शीतकम् ऊरुकम् युतकम् नारङ्गफलम्

PAGE 2

वस्तूनां परिचयः pdf


३. परिचयः

चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )

पुंलिङ्गम् (Masculine)
स्त्रीलिङ्गम् (feminine)

विशेषः –


* भवतः - पुंलिङ्गे | भवत्याः – स्त्रीलिङ्गे |

* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |

एतत् संभाषणम् उच्चैः पठत अवगच्छत च –

आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?


रमेशः – मम नाम रमेशः |


आचार्यः – भवत्याः नाम किम् ?


लता – मम नाम लता |


आचार्यः – मम नाम किम् ?


छात्राः – भवतः नाम अरुणः |


आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकं , चित्रं , मित्रं , वृक्षः, हस्तः, लेखनी |


छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |


आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |


आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |

अभ्यासाः (मम / भवतः / भवत्याः )

१. यथोदाहरणं रिक्तस्थानानि पूरयत –  

यथा – रामः – भवतः नाम किम् ?

रावणः – मम नाम रावणः |


सीता – भवत्याः नाम किम् ?

शूर्पणखा  – मम नाम शूर्पणखा

  1. विनोदः - _____   _____ ? प्रकाशः - _____ _____ |
  2. द्रोणः   - _____   _____ ?  एकलव्यः - _____ _____ |
  3. अर्जुनः  - _____   _____ ? सुभद्रा  - _____ _____ |
  4. आञ्जनेयः - _____   _____ ? भीमः - _____ _____ |
  5. बृहन्नला - _____    _____ ? उत्तरा  - _____ _____ |

२. नामानुगुणं प्रश्नं पृच्छन्तु |

यथा - १. नारायणः – भवतः नाम किम् ?

  1. श्रीशः - ____________________________ ?
  1. ललिता - ___________________________ ?
  1. नलिनी - ____________________________ ?#दिवाकरः - ___________________________ ?
  1. पद्मा - ______________________________ ?
  1. तपनः - _____________________________ ?

३. भवतः , भवत्याः , मम , नाम , किम्  

१. मम नाम रामः | _______________ नाम किम् ?


२. ___________________ नाम दिनेशः |


३. ________________ नाम _________ ?


४. मम _______________ रुक्मिणी |  


५. _________________ नाम किम् ?


६. ___________________ नाम अरुणः |

४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सूचितानां शब्दानाम् उपयोगं कृत्वा वाक्यानि रचयन्तु |

ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  

  1. ______ ग्रामः | _______ ग्रामः | __________ ग्रामः |
  1. __________ |____________ | ____________ |
  1. __________ | ____________| ____________ |
  1. __________ | _ __________ |_____ _______ |
  1. __________ | ___________ | ____ ________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |

PAGE 3


४. एषः - सः - सा - तत्

एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः

समीपस्थस्य बोधनाय - एतत् / तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।

एतत् (समीपस्थस्य बोधनाय) तत् (दूरस्य बोधनाय)
एतत् भवनम् । तत् मन्दिरम्
एतत् वातायनम् तत् सोपानम्
एतत् कमलम् तत् चम्पकम्
एतत् छात्रम् तत् पर्णम्
एतत् क्रीडनकम् तत् पुस्तकम्
एतत् नेत्रम् तत् उपनेत्रम्
एतत् दुग्धम् तत् जलम्
एतत् विमानम् तत् रेलयानम्
एतत् फलम् तत् पुष्पम्
एतत् उद्यानम्। तत् सस्यम्।

एषः - सः इति पुंलिङ्ग-प्रयोगः

एषः(समीपस्थस्य बोधनाय) सः(दूरस्य बोधनाय)
एष नर्तकः सः गायकः
एषः चालकः सः पत्रवाहकः
एषः सौचिकः सः कुम्भकारः
एषः बालकः सः वृद्धः
एषः वानरः सः गजः
एषः हरिणः सः भल्लूकः
एषः मयूरः सः शुकः
एषः भिक्षुकः सः नृपः
एषः छात्रः सः अध्यापकः

एषा, सा इति स्त्रीलिङ्ग-प्रयोगाः

एषा(समीपस्थस्य बोधनाय) सा(दूरस्य बोधनाय)
एषा वैद्या सा शिक्षिका
एषा मक्षिका सा पपीलिका
एषा लेखिका सा द्विचक्रिका
एषा बालिका सा वृद्धा
एषा माला सा शाटिका
सा लता सा कलिका
एषा पत्रिका सा पुस्तिका
एषा पाठशाला सा गोशाला
एषा सरस्वती सा पार्वती

कः ? , का  ? , किम् ?

एते प्रश्नवाचकाः  

कोष्ठके दत्तानि पदानि पठतु स्मरतु च

प्रश्नः लिङ्गम् उत्तरम्
एषः / सः -कः ? पुंलिङ्गम् एषः नर्तकः / सः गायकः
एषा / सा - का ? स्त्रीलिङ्गम् एषा वैद्या  / सा शिक्षिका
एतत् / तत्  - किम् ? नपुंसकलिङ्गम् एतत् भवनम् / तत् मन्दिरम्
एषः सः
एषः कः? एषः नर्तकः । सः कः? सः गायकः ।
एषा सा
एषा वैद्या । सा शिक्षिका।
एतत् तत्
एतत् किम् ?

एतत् भवनम्।

तत् किम् ?तत् मन्दिरम्।
एषः/सः / एषा/सा /एतत्/तत् कः/का/किम् ? प्रश्नः   उत्तरम्
चालकः
कः ? एषः कः ? एषः चालकः ।
रजकः
arm pointing left
Tat full arm 2.jpg
कः ? सः कः ? सः रजकः।
तक्षकः
कः ? एषः कः ? एषः तक्षकः।
सैनिकः
कः ? सः कः ? सः सैनिकः ।
विदूषकः
कः ? एषः कः ? एषः विदूषकः ।
न्यायाधीशः
कः ? सः कः ? सः न्यायाधीशः ।
कुम्भकारः
कः ? एषः कः ? एषः कुम्भकारः ।
धीवरः
कः ? सः कः ? सः धीवरः ।
गोपालकः
कः ? एषः कः ? एषः गोपालकः ।
हस्तिपकः
कः ? सः कः ? सः हस्तिपकः ।
गायिका
का ? एषा का ? एषा गायिका।
परिचारिका
का ? सा का? सा परिचारिका।
तुला
का ? एषा का ? एषा तुला।
छात्रा
का ? सा का? सा छात्रा।
नदी
का ? एषा का ? एषा नदी।
समदर्वी
का ? सा का? सा समदर्वी।
घटी
का ? एषा का ? एषा घटी।
द्विचक्रिका
का ? सा का? सा द्विचक्रिका।
कर्तरी
का ? एषा का ? एषा कर्तरी।
छुरिका
का ? सा का? सा छुरिका।
नेत्रम्
किम् ? एतत् किम् ? एतत् नेत्रम् ।
उपनेत्रम्
किम् ? तत् किम्? तत् उपनेत्रम् ।
पर्णम्
किम् ? एतत् किम् ? एतत् पर्णम्।
पुष्पम्
किम् ? एतत् किम् ? एतत् पुष्पम्।
गृहम्
किम् ? तत् किम्? तत् गृहम्।
विमानम्
किम् ? एतत् किम् ? एतत् विमानम्।
लोकयानम्
किम् ? तत् किम्? तत् लोकयानम्।
उद्यानम्
किम् ? एतत् किम् ? एतत् उद्यानम्।
सस्यम्
किम् ? तत् किम्? तत् सस्यम्।
व्यजनम्
किम् ? एतत् किम् ? एतत् व्यजनम्।

अभ्यासः

चित्राणि दृष्ट्वा उत्तराणि लिखतु

एषः/ एषा / एतत्
सः /सा /तत्
प्र. एषः कः?उ. एषः मूषकः।
प्र. सः कः ?

उ. सः मार्जारः ।

प्र. एषः कः ?उ. --- --- ।
प्र. सः कः ?उ. --- --- ।
प्र. एषः कः?उ. --- --- ।
प्र. सः कः ?उ. --- --- ।
प्र. एतत् किम् ?उ. --- ---?
प्र. तत् किम् ?उ. --- --- ?
प्र. एतत् किम् ?उ. एतत् व्यजनम्।
प्र. तत् किम् ?उ. --- --- ।

एषः / एषा / एतत् ; कः / का / किम्

उत्तरानुगुणं रिक्तस्थानानि पूरयतु


१) प्र. …..  ……….? उ.  एषा बालिका ।

२) प्र.  एषः कः ? उ.  ….. गणेशः।

३) प्र. …..  ……….? उ. एषा माला।

४) प्र. …..  ……….? उ. एतत् कमलम्।

५) प्र. …..  ……….? उ. एतत् पुष्पम्।

६) प्र. …..  ……….? उ. एषः बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. एषा शिक्षिका।

९) प्र. …..  ……….? उ. एषः वृद्धः ।

१०) प्र. …..  ……….? उ. एषा नर्मदा।

११) प्र. …..  ……….? उ. एषः  तरुणः।

१२) प्र. …..  ……….? उ. एतत् नगरम्।

एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्

रिक्तस्थानानि पूरयतु

१) प्र.  एषः ……? उ.  ….  रामः ।

२) प्र.  तत् ….. ? उ.  ….. देवालयम्।

३) प्र. एषा  ……….? उ.  ….. माला।

४) प्र. …..  कः ? उ. सः  भारवाहकः।

५) प्र. तत्  ……….? उ. ….. नयनम्।

६) प्र. …..  ……….? उ. सः  बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. सा नायिका।

९) प्र. …..  ……….? उ. सः स्वर्णकारः ।

१०) प्र. …..  ……….? उ. सा मालती।

११) प्र. …..  ……….?   उ. सः  तरुणः।

१२) प्र. …..  ……….? उ. तत् करवस्त्रम्।

अधः दत्तानि पदानि पश्यतु। उदाहरणम् अनुसृत्य प्रश्नवाक्यम् उत्तरवाक्यं च लिखतु

उदाहरणम्


प्र.  एषः कः ?

.  एषः भल्लूकः।

प्र. सा का?

. सा द्विचक्रिका ।

भल्लूकः देवता
माला लेखनी
धीवरः नर्तकः  
द्रोणी दर्वी
प्रश्नः ---एषः / एषा / एतत्

कः / का / किम् ?

युतकम् गोशाला उत्तरम्‌ ---एषः / एषा / एतत्  
दाडिमम् अध्यापिका
द्विचक्रिका श्वेतफलकम्
हरिणः सम्मार्जनी
अनुजः वृक्षः
जलम् सोपानम्
प्रश्नः ---सः / सा / तत्

कः / का/ किम्  

शाटिका अध्यापकः उत्तरम्‌ ---सः / सा / तत्
वानरः वातायनम्

PAGE 4


५. सरलवाक्यानि प्रशनाः च

शब्दाः त्रिषु लिंगेषु
पुंलिङ्गशब्दाः- स्त्रीलिङ्गशब्दाः नपुंसकलिङ्गशब्दाः
१. बालकः १. माला १. व्यजनम्
२. वृद्धः २. बाला २. पुस्तकम्
३. चषकः ३. महिला ३. पात्रम्
४. वृक्षः ४. नदी ४. तोरणम्
५. दण्डः ५. नगरी ५. सङ्गणकम्
६. व्याघ्रः ६. कुञ्चिका ६. छत्रम्
७. ग्रन्थः ७. कर्तरी ७. मन्दिरम्
८. स्यूतः ८.शाला ८. भवनम्
९. आसन्दः ९. वैद्या ९. वनम्
१०. घटः १०. जननी १०. कङ्कणम्

अभ्यासः

सः/सा/तत् पदानि उपयुज्य रिक्तस्थलं पूरयतु -

*पुंलिङ्गशब्दात् पूर्वं सः इति लेखनीयम्-

*स्त्रीलिङ्गशब्दात् पूर्वं सा इति लेखनीयम्-

*नपुंसकलिङ्गशब्दात् पूर्वं तत् इति लेखनीयम्-

सः वृद्धः सा माला तत् छत्रम्

सरलवाक्यानि प्रश्नाः च PDF

PAGE 5


६. अस्ति नास्ति अत्र सर्वत्र

अस्ति अपि च नास्ति इति पदयोः अभ्यासः

  1. अस्य अभ्यासस्य कृते वस्तूनां परिचयः इति पाठे दत्तानि वस्तूनि अवलोकयतु, तेषां नामानि अवगच्छतु स्मरतु च।
  2. इदानीं कोष्ठके स्थितानि वस्तूनि परिशीलयतु। अत्र किम् अस्ति किं नास्ति इति अधोभागे स्थिते कोष्ठके लिखतु।

उदाहरणम् अनुसृत्य वाक्यानि लिखतु।

अत्र अस्ति

अत्र नास्ति

अत्र वातायनम् अस्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----  
  4. -----    --------    -----  
  5. -----    --------    -----  
  6. -----    --------    -----  
  7. -----    --------    -----  
  8. -----    --------    -----  
  9. -----    --------    -----  
  10. -----    --------    -----  
  11. -----    --------    -----  
  12. -----    --------    -----  
  13. -----    --------    -----  
  14. -----    --------    -----  
  15. -----    --------    -----  
अत्र जङ्गम-दूरवाणी नास्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----  
  4. -----    --------    -----  
  5. -----    --------    -----  
  6. -----    --------    -----  
  7. -----    --------    -----  
  8. -----    --------    -----  
  9. -----    --------    -----
  10. -----    --------    -----
  11. -----    --------    -----
  12. -----    --------    -----
  13. -----    --------    -----
  14. -----    --------    -----
  15. -----    --------    -----

सर्वत्र अस्ति , सर्वत्र नास्ति

सर्वत्र इति अव्ययपदम्।

जगति किं सर्वत्र अस्ति अपि च किं सर्वत्र नास्ति इति चिन्तयतु।

यथा


वायुः सर्वत्र अस्ति। जलं सर्वत्र नास्ति।


तथा एव अन्यानि वाक्यानि अधोभागे स्थिते कोष्ठके लिखतु।

अभ्यासः

सर्वत्र अस्ति सर्वत्र नास्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----

परिशिष्टम्

अव्ययपदानि

अव्ययं [Indeclinable] नाम् किम्?

सदृशम् त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ।

वचनेषु च सर्वषु, यन्नव्येति तदव्ययम् ।

यस्य शब्दस्य सर्वदा एकम् एव रुपं भवति, सः शब्दः अव्ययम् इति नाम्ना ज्ञायते। लिङ्गविभक्तिवचनमनुसृत्य तस्य परिवर्तनं न भवति।

यथा ---

त्रिषु लिङ्गेषु –

  1. मोहनः अपि पतति। [पुं]
  2. माला अपि पतति। [स्त्री]
  3. फलम् अपि पतति।  [नपुं]


सप्तसु विभक्तिषु –

  1. गणेशः अपि मन्दिरे अस्ति। [प्र. वि.]
  2. गणेशम् अपि हारं अर्पयतु। [द्वि. वि.]
  3. गणेशेन सह पार्वती अपि अस्ति। [तृ. वि.]
  4. गणेशाय नमस्करोतु। पार्वत्यै अपि नमस्करोतु। [च. वि.]
  5. गणेशात् अपि आशीर्वादं स्वीकरोतु। [पं. वि. ]
  6. गणेशस्य अपि पूजां करोतु। [ष. वि.]
  7. गणेशे अपि भक्तिः भवतु। [स. वि.]


त्रिषु वचनेषु –

  1. बालकः अपि पुस्तकं पठति। [ए. व.]
  2. बालकौ अपि पुस्तकं पठतः। [द्वि. व.]
  3. बालकाः अपि पुस्तकं पठन्ति। [ब. व.]


अपि”  इति अव्ययम् । तस्य एकम् एव रूपम् उपरि लिखितेषु वाक्येषु दृश्यते। लिङ्गविभक्तिवचनमनुसृत्य परिवर्तनं  ना भवति।

List of commonly used अव्ययानि|

क्र. अव्ययम् Meaning in English
अत्र Here
तत्र There
कुत्र Where
अन्यत्र Somewhere
सर्वत्र Everywhere
एकत्र Together
And
अपि Also or Too
एव Only
१० इति That is what
११ यत् That
१२ पूर्वम् Before
१३ इदानीम् Now
१४ कदा When
१५ कुतः From where
१६ इतः From here
१७ ततः From there
१८ सह With
१९ विना Without
२० कथम् How
२१ किमर्थम् Why
२२ आम् Yes
२३ No
२४ यतः Because
२५ निश्चयेन Definitely
२६ शनैः Slowly, gradually
२७ उच्चैः Loudly, high
२८ पुरतः In front
२९ पृष्ठतः Behind
३० वामतः To the left
३१ दक्षिणतः To the right
३२ उपरि Above
३३ अधः Under
३४ अन्तः Inside
३५ अद्य Today
३६ श्वः Tomorrow
३७ परश्वः Day after tomorrow
३८ प्रपरश्वः Three days after today
३९ ह्यः Yesterday
४० परह्यः The day before yesterday
४१ प्रपरह्यः The days before today


अस्ति नास्ति अत्र सर्वत्र.pdf

PAGE 6