13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
(2 intermediate revisions by 2 users not shown)
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== <big>'''आगामि - गत'''</big> ==
=== <big>आगामि</big> ===
<big>आगामिवर्षे अहं मातामह्याः गृहं गमिष्यामि।</big>


<big>आगामिमासे देव्याः भागवतं श्रोष्यामि।</big>
=== <big>आगामी</big> ===
<big>आगामी वर्षे अहं मातामह्याः गृहं गमिष्यामि।</big>


<big>गत-ऋतुः वसन्तः आसीत्, आगामि-ऋतुः '''''वर्ष-'''''ऋतुः भविष्यति।</big>
<big>आगामी मासे देव्याः भागवतं श्रोष्यामि।</big>


<big>गत ऋतुः वसन्तः आसीत् आगामी '''''वर्षा''''' ऋतुः भविष्यति।</big>
<big>गत-ऋतुः हेमन्तः आसीत् आगामि-ऋतुः '''''शिशिर-''''' ऋतुः भविष्यति।</big>


<big>आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
<big>गत ऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>


<big>आगामिवर्गे नूतनं विषयं पठिष्यामः।</big>
<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>


<big>आगामिवर्षे प्रयागे पर्यटनाय मम अभिरुचिः अस्ति।</big>
<big>आगामी वर्गे नुतनं विषयं पठिष्यामः।</big>


<big>आगामी वर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।</big>




=== <big>'''गत'''</big> ===
=== <big>'''गत'''</big> ===
<big>गत मासे होलिका उत्सवः आसीत्।</big>
<big>गतमासे होलिका उत्सवः आसीत्।</big>


<big>गत सप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
<big>गतसप्ताहे अहं रामस्य कथां श्रुतवती।  </big>


<big>गत दिने तस्याः स्वास्थ्यं समीचीनं नासीत्।</big>
<big>गतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।</big>


<big>गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
<big>गतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।</big>


<big>बालकः गतवर्षे अष्टमिकक्षायां</big> <big>पठितवान्।</big>
<big>बालकः गत वर्षे अष्टमी कक्षायां  </big>


<big>आगामिवर्षे नवमिकक्षायां पठिष्यति |</big>
<big>पठितवान्। आगामि वर्षे नवमी कक्षायांम् पठिष्यति|</big>


<big>गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।</big>
<big>गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।</big>


[https://static.miraheze.org/samskritavyakaranamwiki/5/51/36-AgAmi-gata.pdf <big>'''आगामि , गत pdf'''</big>]


'''PAGE 36'''
'''PAGE 36'''

Revision as of 17:05, 30 April 2024

Home

आगामि

आगामिवर्षे अहं मातामह्याः गृहं गमिष्यामि।

आगामिमासे देव्याः भागवतं श्रोष्यामि।

गत-ऋतुः वसन्तः आसीत्, आगामि-ऋतुः वर्ष-ऋतुः भविष्यति।

गत-ऋतुः हेमन्तः आसीत् आगामि-ऋतुः शिशिर- ऋतुः भविष्यति।

आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।

आगामिवर्गे नूतनं विषयं पठिष्यामः।

आगामिवर्षे प्रयागे पर्यटनाय मम अभिरुचिः अस्ति।


गत

गतमासे होलिका उत्सवः आसीत्।

गतसप्ताहे अहं रामस्य कथां श्रुतवती।  

गतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।

गतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।

बालकः गतवर्षे अष्टमिकक्षायां पठितवान्।

आगामिवर्षे नवमिकक्षायां पठिष्यति |

गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।


आगामि , गत pdf

PAGE 36