13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:आगामि - गत}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>आगामि - गत</big> ===
 
==== <big>आगामी</big> ====
<big>आगामी वर्षे अहं मातामह्याः गृहे गमिष्यामि।</big>
 
<big>आगामी मासे देव्याः भागवतम् श्रोष्यामि।</big>
 
<big>गतऋतुः वसन्तः आसीत् आगामी '''''वर्षा''''' भविष्यति।</big>
 
<big>गतऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>
 
<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
 
<big>आगामी वर्गे नुतनं विषयं पठिष्यामः।</big>
 
<big>आगामी वर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।</big>
 
==== <big>'''गत'''</big> ====
<big>गतमासे होलिका उत्सवः आसीत्।</big>
 
<big>गत सप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
 
<big>गत दिने तस्याः स्वास्थ्यं समीचीनं नासीत्।</big>
 
<big>गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
 
<big>बालकः गत वर्षे अष्टमी ८ कक्षायां  </big>
 
<big>पठितवान्। आगामि वर्षे नवमी ९ कक्षायांम् पठिष्यति|</big>
 
<big>गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन् अस्ति।</big>
 
=== <big>यावत् तावत्  </big> ===
<big>यावत् अधिकं भीमः खादति तावत् नकूलः न खादति।</big>
 
<big>यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।</big>
 
<big>एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।</big>
 
<big>सः यावत् सरलतया कण्ठस्थिकरणं करोति तावत् मम कृते न शक्यम्।</big>
 
<big>बहुषु जनपदेषु यावत् तापमानं सामान्य: आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>
 
<big>मुहुर्मुहु: अवलेहः न स्पृशेत् चेत् सः दीर्घकालं यावत् स्थास्यति।</big>
 
<big>कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।</big>
 
<big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टि: अभिलेखिता:।</big>
 
<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टि: भवितुं न</big>
 
<big>शक्यते।</big>

Revision as of 20:28, 10 June 2023

Home

आगामि - गत

आगामी

आगामी वर्षे अहं मातामह्याः गृहे गमिष्यामि।

आगामी मासे देव्याः भागवतम् श्रोष्यामि।

गतऋतुः वसन्तः आसीत् आगामी वर्षा भविष्यति।

गतऋतुः हेमन्तः आसीत् आगामी शिशिरः ऋतुः भविष्यति।

आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।

आगामी वर्गे नुतनं विषयं पठिष्यामः।

आगामी वर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।

गत

गतमासे होलिका उत्सवः आसीत्।

गत सप्ताहे अहं रामस्य कथां श्रुतवती।  

गत दिने तस्याः स्वास्थ्यं समीचीनं नासीत्।

गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।

बालकः गत वर्षे अष्टमी ८ कक्षायां  

पठितवान्। आगामि वर्षे नवमी ९ कक्षायांम् पठिष्यति|

गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन् अस्ति।

यावत् तावत्  

यावत् अधिकं भीमः खादति तावत् नकूलः न खादति।

यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।

एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।

सः यावत् सरलतया कण्ठस्थिकरणं करोति तावत् मम कृते न शक्यम्।

बहुषु जनपदेषु यावत् तापमानं सामान्य: आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।

मुहुर्मुहु: अवलेहः न स्पृशेत् चेत् सः दीर्घकालं यावत् स्थास्यति।

कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।

अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टि: अभिलेखिता:।

दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टि: भवितुं न

शक्यते।