13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 5:
 
=== <big>आगामी</big> ===
<big>आगामी वर्षे अहं मातामह्याः गृहेगृहं गमिष्यामि।</big>
 
<big>आगामी मासे देव्याः भागवतम्भागवतं श्रोष्यामि।</big>
 
<big>गतऋतुःगत ऋतुः वसन्तः आसीत् आगामी '''''वर्षा''''' ऋतुः भविष्यति।</big>
 
<big>गतऋतुःगत ऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>
 
<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
Line 21:
 
=== <big>'''गत'''</big> ===
<big>गतमासेगत मासे होलिका उत्सवः आसीत्।</big>
 
<big>गत सप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
Line 29:
<big>गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
 
<big>बालकः गत वर्षे अष्टमी कक्षायां  </big>
 
<big>पठितवान्। आगामि वर्षे नवमी कक्षायांम् पठिष्यति|</big>
 
<big>गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन्प्रचलन् अस्ति।</big>

Revision as of 02:01, 5 July 2023

Home

आगामि - गत

आगामी

आगामी वर्षे अहं मातामह्याः गृहं गमिष्यामि।

आगामी मासे देव्याः भागवतं श्रोष्यामि।

गत ऋतुः वसन्तः आसीत् आगामी वर्षा ऋतुः भविष्यति।

गत ऋतुः हेमन्तः आसीत् आगामी शिशिरः ऋतुः भविष्यति।

आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।

आगामी वर्गे नुतनं विषयं पठिष्यामः।

आगामी वर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।


गत

गत मासे होलिका उत्सवः आसीत्।

गत सप्ताहे अहं रामस्य कथां श्रुतवती।  

गत दिने तस्याः स्वास्थ्यं समीचीनं नासीत्।

गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।

बालकः गत वर्षे अष्टमी कक्षायां  

पठितवान्। आगामि वर्षे नवमी कक्षायांम् पठिष्यति|

गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।