13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>'''आगामि - गत'''</big> ===
<big>आगामी वर्षेआगामिवर्षे अहं मातामह्याः गृहं गमिष्यामि।</big>
 
<big>आगामी मासेआगामिमासे देव्याः भागवतं श्रोष्यामि।</big>
=== <big>आगामी</big> ===
<big>आगामी वर्षे अहं मातामह्याः गृहं गमिष्यामि।</big>
 
<big>गत -ऋतुः हेमन्तःवसन्तः आसीत्, आगामीआगामि-ऋतुः '''''शिशिरःवर्ष-''''' ऋतुः भविष्यति।</big>
<big>आगामी मासे देव्याः भागवतं श्रोष्यामि।</big>
 
<big>गत -ऋतुः वसन्तःहेमन्तः आसीत् आगामी आगामि-ऋतुः '''''वर्षाशिशिर-''''' ऋतुः भविष्यति।</big>
 
<big>आगामी पर्वणस्यआगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
<big>गत ऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>
 
<big>आगामी वर्गेआगामिवर्गे नुतनं विषयं पठिष्यामः।</big>
<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
 
<big>आगामी वर्षेआगामिवर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।</big>
<big>आगामी वर्गे नुतनं विषयं पठिष्यामः।</big>
 
<big>आगामी वर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।</big>
 
 
=== <big>'''गत'''</big> ===
<big>गत मासेगतमासे होलिका उत्सवः आसीत्।</big>
 
<big>गत सप्ताहेगतसप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
 
<big>गत दिनेगतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।</big>
 
<big>गत कानिचनगतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
 
<big>बालकः गतवर्षे अष्टमिकक्षायां</big> <big>पठितवान्।</big>
<big>बालकः गत वर्षे अष्टमी कक्षायां  </big>
 
<big>आगामिवर्षे नवमिकक्षायां पठिष्यति |</big>
<big>पठितवान्। आगामि वर्षे नवमी कक्षायांम् पठिष्यति|</big>
 
<big>गत वर्षद्वयात्गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।</big>
 
'''PAGE 36'''

Revision as of 11:48, 14 July 2023

Home

आगामि

आगामिवर्षे अहं मातामह्याः गृहं गमिष्यामि।

आगामिमासे देव्याः भागवतं श्रोष्यामि।

गत-ऋतुः वसन्तः आसीत्, आगामि-ऋतुः वर्ष-ऋतुः भविष्यति।

गत-ऋतुः हेमन्तः आसीत् आगामि-ऋतुः शिशिर- ऋतुः भविष्यति।

आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।

आगामिवर्गे नुतनं विषयं पठिष्यामः।

आगामिवर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।


गत

गतमासे होलिका उत्सवः आसीत्।

गतसप्ताहे अहं रामस्य कथां श्रुतवती।  

गतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।

गतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।

बालकः गतवर्षे अष्टमिकक्षायां पठितवान्।

आगामिवर्षे नवमिकक्षायां पठिष्यति |

गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।

PAGE 36