13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
Line 7: Line 7:
<big>आगामिमासे देव्याः भागवतं श्रोष्यामि।</big>
<big>आगामिमासे देव्याः भागवतं श्रोष्यामि।</big>


<big>गत-ऋतुः वसन्तः आसीत्, आगामि-ऋतुः '''''वर्ष-'''''ऋतुः भविष्यति।</big>
<big>गत-ऋतुः वसन्तः आसीत्, आगामिऋतुः वर्षऋतुः भविष्यति।</big>


<big>गत-ऋतुः हेमन्तः आसीत् आगामि-ऋतुः '''''शिशिर-''''' ऋतुः भविष्यति।</big>
<big>गत-ऋतुः हेमन्तः आसीत् आगामिऋतुः शिशिरऋतुः भविष्यति।</big>


<big>आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
<big>आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
Line 35: Line 35:





[https://static.miraheze.org/samskritavyakaranamwiki/5/51/36-AgAmi-gata.pdf <big>'''आगामि , गत PDF'''</big>]
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/3/34/Lesson_36-2.pdf आगामि , गत PDF]'''</big>


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/036%20-%20Agami%20Gata.ppsx आगामि , गत PPTX with audio]'''</big>
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/036%20-%20Agami%20Gata.ppsx आगामि , गत PPTX with audio]'''</big>