13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 5: Line 5:


=== <big>आगामी</big> ===
=== <big>आगामी</big> ===
<big>आगामी वर्षे अहं मातामह्याः गृहे गमिष्यामि।</big>
<big>आगामी वर्षे अहं मातामह्याः गृहं गमिष्यामि।</big>


<big>आगामी मासे देव्याः भागवतम् श्रोष्यामि।</big>
<big>आगामी मासे देव्याः भागवतं श्रोष्यामि।</big>


<big>गतऋतुः वसन्तः आसीत् आगामी '''''वर्षा''''' ऋतुः भविष्यति।</big>
<big>गत ऋतुः वसन्तः आसीत् आगामी '''''वर्षा''''' ऋतुः भविष्यति।</big>


<big>गतऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>
<big>गत ऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>


<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
Line 21: Line 21:


=== <big>'''गत'''</big> ===
=== <big>'''गत'''</big> ===
<big>गतमासे होलिका उत्सवः आसीत्।</big>
<big>गत मासे होलिका उत्सवः आसीत्।</big>


<big>गत सप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
<big>गत सप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
Line 29: Line 29:
<big>गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
<big>गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।</big>


<big>बालकः गत वर्षे अष्टमी कक्षायां  </big>
<big>बालकः गत वर्षे अष्टमी कक्षायां  </big>


<big>पठितवान्। आगामि वर्षे नवमी कक्षायांम् पठिष्यति|</big>
<big>पठितवान्। आगामि वर्षे नवमी कक्षायांम् पठिष्यति|</big>


<big>गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन् अस्ति।</big>
<big>गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।</big>