13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
Line 7: Line 7:
<big>आगामिमासे देव्याः भागवतं श्रोष्यामि।</big>
<big>आगामिमासे देव्याः भागवतं श्रोष्यामि।</big>


<big>गत-ऋतुः वसन्तः आसीत्, आगामि-ऋतुः '''''वर्ष-'''''ऋतुः भविष्यति।</big>
<big>गत-ऋतुः वसन्तः आसीत्, आगामिऋतुः वर्षऋतुः भविष्यति।</big>


<big>गत-ऋतुः हेमन्तः आसीत् आगामि-ऋतुः '''''शिशिर-''''' ऋतुः भविष्यति।</big>
<big>गत-ऋतुः हेमन्तः आसीत् आगामिऋतुः शिशिरऋतुः भविष्यति।</big>


<big>आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
<big>आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
Line 35: Line 35:





[https://static.miraheze.org/samskritavyakaranamwiki/5/51/36-AgAmi-gata.pdf <big>'''आगामि , गत PDF'''</big>]
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/3/34/Lesson_36-2.pdf आगामि , गत PDF]'''</big>


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/036%20-%20Agami%20Gata.ppsx आगामि , गत PPTX with audio]'''</big>
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/036%20-%20Agami%20Gata.ppsx आगामि , गत PPTX with audio]'''</big>

Latest revision as of 17:36, 23 May 2024

Home

आगामि

आगामिवर्षे अहं मातामह्याः गृहं गमिष्यामि।

आगामिमासे देव्याः भागवतं श्रोष्यामि।

गत-ऋतुः वसन्तः आसीत्, आगामिऋतुः वर्षऋतुः भविष्यति।

गत-ऋतुः हेमन्तः आसीत् आगामिऋतुः शिशिरऋतुः भविष्यति।

आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।

आगामिवर्गे नूतनं विषयं पठिष्यामः।

आगामिवर्षे प्रयागे पर्यटनाय मम अभिरुचिः अस्ति।


गत

गतमासे होलिका उत्सवः आसीत्।

गतसप्ताहे अहं रामस्य कथां श्रुतवती।  

गतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।

गतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।

बालकः गतवर्षे अष्टमिकक्षायां पठितवान्।

आगामिवर्षे नवमिकक्षायां पठिष्यति |

गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।


आगामि , गत PDF

आगामि , गत PPTX with audio

आगामि , गत PPTX without audio


PAGE 36