अद्य – ह्य: – परश्वः वासराणि, अद्यतन - ह्यस्तन - श्वस्तन

From Samskrita Vyakaranam
Revision as of 00:07, 14 June 2023 by Anjali2023 (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Home

अद्य – ह्य: – परश्वः वासराणि,

ध्यानेन पठतु ---

अद्य – ह्य: – परश्वः

प्रपरह्यः परह्यः ह्यः अद्यः श्वः परश्वः प्रपरश्वः
The day before

the day before

yesterday

The day before

yesterday

Yeserday Today Tomorrow The day after

tomorrow

The day after

the day after

tomorrow.


वासराणि

रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः

प्रपरह्यः परह्यः ह्यः अद्य श्वः परश्वः प्रपरश्वः


अवधेयम् ---

यदा

१. अद्य रविवारः अस्ति ।

तदा

२. ह्यः शनिवासरःआसित् ।

३.   परह्यः शुक्रवासरः आसित् ।

४.   प्रपरह्यः गुरूवासरः आसित् ।

५.  श्‍वः सोमवासरः भविष्यति ।

६.   परश्‍वः मङ्गलवासरः भविष्यति ।

७.  प्रपरश्‍वः बुधवासरः भविष्यति ।

अवधेयम् ---

गत वर्षे = Previous / Last year

                    गत मासे = Previous/ Last month

                    गत सप्ताहे = Previous / Last week

                    गत वासरे = Previous day/ Yesterday

                    गत दिने = Previous day/ Yesterday

                          अद्य = Today

                    आगामि दिने = Next day / tomorrow

                    आगामि वासरे = Next day/ tomorrow

                    आगामि सप्ताहे = Next week

                    आगामि मासे = Next month

                    आगामि वर्षे = Next year


अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)

उदाहरणम् अनुसृत्य उचित शब्दम् चितः रिक्त स्थानानि पूरयतु ---

१.   अद्यः सोमवासरः अस्ति।

२.   ह्यः ----------- ------।

३.   परश्वः ----------- ------।

४.   प्रपरह्यः ----------- ------।

५.  श्‍वः ----------- ------।

६.   प्रपरश्‍वः ----------- ------।

७.   परह्यः ----------- ------।

अधोलिखित प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---

१.    अद्य बुधवासरः ।

प्र.= श्वः किम्?

उ. = श्वः गुरुवासरः भविष्यति।

२.     परश्वः रविवासरः ।

प्र. = ह्यः किम्?

उ. =  --- ----- -----।

३.     श्वः शुक्रवासरः ।

प्र. = सोमवासरः कदा?

उ. = --- ----- -----।

४.    परह्यः गुरुवासरः आसित्।

प्रः = रविवासरः कदा?

उ. = --- ----- -----।

५.   ह्यः शुक्रवासरः ।

प्र. = प्रपरह्यः किम्?

उ. = --- ----- -----।



अद्यतन - ह्यस्तन - श्वस्तन

एतत् सम्भाषणं पठतु

आदित्यः   भोः। अहं इदानीम् एव शालां आगतवान् ।

अखिलः   किमर्थं विलम्बः ?

आदित्यः  गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। अद्यतन कक्ष्या कथम् आसीत् ?

अखिलः   उत्तममं आसीत् । अद्यतन कक्ष्यायां तृतीयपाठं समापितम् ।

आदित्यः अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मां साहाय्यं

          करोतु ।  

अखिलः  अस्तु भोः। अपि च श्वस्तन कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।

आदित्यः   तर्हि ह्यस्तन पाठस्य अपि अभ्यासं कुर्मः ।  

अखिलः   सायङ्काले मिलामः ।