13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 24: Line 24:




=== <big>'''अभ्यासः'''</big> ===
===<big>'''अभ्यासः'''</big>===


==== <big>१) पार्श्वे चित्रद्वयम् दत्तम् अस्ति ।</big> ====
====<big>१) पार्श्वे चित्रद्वयम् दत्तम् अस्ति ।</big>====
<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>
<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>


Line 34: Line 34:


{| class="wikitable"
{| class="wikitable"
|<big>'''उद्योगः '''</big>
|<big>'''उद्योगः '''</big>
|<big>लिपिकारः</big>
|<big>लिपिकारः</big>
|<big>अधिकारी</big>
|<big>अधिकारी</big>
|-
|-
|<big>'''वेतनम्'''</big>
|<big>'''वेतनम्'''</big>
|<big>रू १,५०००.००</big>
|<big>रू १,५०००.००</big>
|<big>रू २,०००.००</big>
|<big>रू २,०००.००</big>
|-
|-
|<big>'''भारः'''</big>
|<big>'''भारः'''</big>
|<big>४२ किलो</big>
|<big>४२ किलो</big>
|<big>५८ किलो</big>
|<big>५८ किलो</big>
|-
|-
|<big>'''परीक्षायाम्'''</big>
|<big>'''परीक्षायाम्'''</big>
|<big>प्रथमस्थानम्</big>
|<big>प्रथमस्थानम्</big>
|<big>प्रथमश्रेणी</big>
|<big>प्रथमश्रेणी</big>
|-
|-
|<big>'''आसक्तिः'''</big>
|<big>'''आसक्तिः'''</big>
|<big>परिसरः</big>
|<big>परिसरः</big>
|<big>क्रिडा</big>
|<big>क्रिडा</big>
|-
|-
|<big>'''प्रियखाद्यम्'''</big>
|<big>'''प्रियखाद्यम्'''</big>
|<big>शष्कुली</big>
|<big>शष्कुली</big>
|<big>लड्डुकः</big>
|<big>लड्डुकः</big>
|-
|-
|<big>'''वयः'''</big>
|<big>'''वयः'''</big>
|<big>४० वर्षाणि</big>
|<big>४० वर्षाणि</big>
|<big>३८ वर्षाणि</big>
|<big>३८ वर्षाणि</big>
|-
|-
|<big>'''वित्तकोषे धनम्'''</big>
|<big>'''वित्तकोषे धनम्'''</big>
|<big>रू १२,०००.००</big>
|<big>रू १२,०००.००</big>
|<big>रू ३४,०००.००</big>
|<big>रू ३४,०००.००</big>
|}
|}





Line 74: Line 73:


<big>'''मोहनस्य अपेक्षया अर्जुनः स्थूलः ।'''</big>
<big>'''मोहनस्य अपेक्षया अर्जुनः स्थूलः ।'''</big>





Line 118: Line 116:




=== <big>२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –</big>===


=== <big>२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –</big> ===
<big>उदा –</big>
<big>उदा –</big>



Revision as of 03:32, 1 July 2023

Home

अपेक्षा /अपेक्षया

ध्यानेन पठतु ---

नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?

चन्द्रकान्तः - आम् | गतवर्षापेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |

नागराजः- गतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |

चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |


विशेषः

अपेक्षया

यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |

उदा - बकासुरस्य अपेक्षया भीमः बलवान् |


अभ्यासः

१) पार्श्वे चित्रद्वयम् दत्तम् अस्ति ।

अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।

एतदाधारेण अधः निर्दिष्टानां प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।

उद्योगः  लिपिकारः अधिकारी
वेतनम् रू १,५०००.०० रू २,०००.००
भारः ४२ किलो ५८ किलो
परीक्षायाम् प्रथमस्थानम् प्रथमश्रेणी
आसक्तिः परिसरः क्रिडा
प्रियखाद्यम् शष्कुली लड्डुकः
वयः ४० वर्षाणि ३८ वर्षाणि
वित्तकोषे धनम् रू १२,०००.०० रू ३४,०००.००


उदा -

एतयोः कः स्थूलः ?

मोहनस्य अपेक्षया अर्जुनः स्थूलः ।


1.एतयोः कः उन्नतः?

_____________________

2. एतयोः कः कृशः?

_____________________

3. एतयोः कस्य वेतनम् अधिकम्?

______________________

4. एतयोः कः जयेष्टः?

______________________

5.एतयोः कस्य भारः अधिक:?

______________________

6.एतयोः कस्य परिसरप्रीतिः अधिका?

_______________________

7.एतयोः कस्मिन् मधुरप्रीतिः अधिका?

________________________

8. एतयोः कः बुद्धिमान्?

____________________________

9. एतयोः कस्य उद्य्योगः उच्चः?

__________________________

10.एतयोः कः अधिकं ओययं करोति?

__________________________


२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –

उदा –

मम गृहस्य अपेक्षया विद्यालयं विशालम् अस्ति।

१. -------  ----------- मुम्बई नगरं बृहत्। (जयपुर)

२. ----------  ------------ जयश्री उन्नता।   (मालती)

३. ----------  ------------ लेखनं कठिनम्। (पठनम्)

४. ----------  ------------ विजयः चतुरः। (मोहितः)

५. ----------  ------------ मन्दिरं सुन्दरम्। (ग्रन्थालयम्)

६. ----------  ----------- गोविन्दः स्थूलः। (अमितः)

७. ---------  ----------- आम्रफलं बहु मधुरम्। (कदलीफलम्)

८. ----------  ----------- देहरादून शीतलम्। (प्रयागराजः)

९. ----------  ----------- द्रोण्याम् अधिक-जलम्। (चषकः)

१०. ----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)