भूतकालकृतन्तरूपाणि

From Samskrita Vyakaranam
Revision as of 03:25, 11 June 2023 by Anjali2023 (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi
Jump to navigation Jump to search
Home

भूतकाल - कृतन्तरूपाणि

भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि

        

परस्मैपदी क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि

लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
प्र. पु. अपठत् अपठन्
म. पु. अपठः अपठत
उ. पु. अपठम् अपठाम  

आत्मनेपदि क्रियापदम् [वद् धातुः] - भूतकालरूपाणि

लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
प्र. पु. अवन्दत अवन्दन्त
म. पु. अवन्दथाः अवन्दध्वम्
उ. पु. अवन्दे अवन्दामहि  


अस् धातोः रूपाणि

वर्तमानकालः भूतकालः
एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
प्र.पु. अस्ति सन्ति आसीत् आसन्
म. पु.
उ.पु. अस्मि स्मः आसम् आस्म

कृदन्तरूपाणि  

कृत् – प्रत्ययौ धातोः परतः भूतकालार्थे विहितः स्यात्।

कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्मिति भवत्।  

आहत्य कृदन्त रूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।

लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
पुंलिङ्गे पठितवान् पठितवन्तः
स्त्रीलिङ्गे पठितवती पठितवत्य
नपुंसकलिङ्गे पठितवत् /वद् पठितवन्ती

ध्यानेन् पठतु ---

एकवचनम्

वर्तमानकालः/

लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
वदति [वद् ] उदितवान् उदितवन्तः उदितवती उदितवत्यः उदितवत्   उदितवन्ति
वक्ति [वच् ] उक्तवान् उक्तवन्तः उक्तवती उक्तवत्यः उक्तवत् उक्तवन्ति
पिबति [पा ] पीतवान् पीतवन्तः पीतवती पीतवत्यः पीतवत् पीतवन्ति
अस्ति [अस्] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
भवति [भू ] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
गच्छति [गम्] गतवान् गतवन्तः गतवती गतवत्यः गतवत् गतवन्ति
वसति [वस्] उषितवान् उषितवन्तः   उषितवती उषितवत्यः उषितवत् उषितवन्ति
तिष्ठति [स्था] स्थितवान् स्थितवन्तः स्थितवती स्थितवत्यः स्थितवत् स्थितवन्ति
उत्तिष्ठति  

उत् + [स्था ]

उत्थितवान् उत्थितवन्तः उत्थितवती उत्थितवत्यः उत्थितवत् उत्थितवन्ति
गायति [गै] गीतवान् गीतवन्तः गीतवती गीतवत्यः गीतवत् गीतवन्ति
तरति [तॄ] तीर्णवान् तीर्णवन्तः तीर्णवती तीर्णवत्यः तीर्णवत् तीर्णवन्ति
भ्रमति [भ्रम्] भ्रान्तवान् भ्रान्तवन्तः भ्रान्तवती भ्रान्तवत्यः भ्रान्तवत् भ्रान्तवन्ति
नयति [नी] नीतवान् नीतवन्तः नीतवती नीतवत्यः नीतवत् नीतवन्ति
त्यजति [त्यज्] त्यक्तवान् त्यक्तवन्तः त्यक्तवती त्यक्तवत्यः त्यक्तवत् त्यक्तवन्ति
करोति [कृ] कृतवान् कृतवन्तः कृतवती कृतवत्यः कृतवत् कृतवन्ति
शृणोति [श्रु] श्रुतवान् श्रुतवन्तः श्रुतिवती श्रुतवत्यः श्रुतवत् श्रुतवन्ति
ददाति [दा] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
यच्छति [यच्छ्] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
पश्यति [दृश्] दॄष्टवान् दृष्टवन्तः दृष्टवती दृष्टवत्यः दृष्टवत् दृष्टवन्ति
जानाति [ज्ञा] ज्ञातवान् ज्ञातवन्तः ज्ञातवती ज्ञातवत्यः ज्ञातवत् ज्ञातवन्ति
गृह्णाति [ग्रह्] गृहितवान् गृहितवन्तः गृहितवती गृहितवत्यः गृहितवत् गृहितवन्ति
विशति [विश्] विष्टवान् विष्टवन्तः विष्टवती विष्टवत्यः विष्टवत् विष्टवन्ति
रोदिति [रुद्] रुदितवान् रुदितवन्तः रुदितवती रुदितवत्यः रुदितवत् रुदितवन्ति
नृत्यति [नृ] नृत्तवान् नृत्तवन्तः नृत्तवती नृत्तवत्यः नृत्तवत् नृत्तवन्ति
शक्‍नोति [शक्] शक्तवान् शक्तवन्तः शक्तवती शक्तवत्यः शक्तवत् शक्तवन्ति
पृच्छति [पृच्छ्] पृष्टवान् पृष्टवन्तः पृष्टवती पृष्टवत्यः पृष्टवत् पृष्टवन्ति

अभ्यासः