13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhaviSyatkAlarUpANi: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhaviSyatkAlarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 4: Line 4:
== <big>'''भविष्यत्कालरूपाणि'''</big> ==
== <big>'''भविष्यत्कालरूपाणि'''</big> ==


=== <big>अधोभागे दत्तनि वाक्यानि पठतु। भविष्यत्का-रूपाणि अवलोकयतु।</big> ===
=== <big>ध्यानेन पठतु---</big> ===




<big>श्रीनिवासः श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।</big>


'''<big>राहुलः</big> <big>श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।</big>'''


<big>श्रीनिवासः श्व: विद्यालयं न गमिष्यति।</big>


<big>सः चिकित्सालयं गमिष्यति।</big>


<big>राहुलः वैद्यः। सः श्व: चिकित्सालयं गमिष्यति।</big>
<big>स्वस्य अनारोग्यं निवेदिष्यति।</big>


<big>रुग्णानां परीक्षां करिष्यति।</big>
<big>सः श्वः न क्रीडिष्यति।</big>


<big>रोगस्य निवारणाय औषधानि दास्यति।</big>
<big>गृहे उपविश्य पाठं पठिष्यति।</big>


<big>तेषाम् उपयोगं कथं करणीयम् इति बोधिष्यति।</big>


<big>सायङ्काले आरोग्याय उद्द्याने अटिष्यति।</big>

<big>गृहं गत्वा कुटुम्बेन सह भोजनं खादिष्यति।</big>

=== अवधेयम् ===
{| class="wikitable"
{| class="wikitable"
!
!
Line 95: Line 99:
|-
|-
|<big>१.</big>
|<big>१.</big>
|<big>पा</big>
|
|<big>पिबति</big>
|<big>पिबति</big>
|<big>पास्यति</big>
|<big>पास्यति</big>
|-
|-
|<big>२.</big>
|<big>२.</big>
|<big>प्रच्छ्</big>
|
|<big>पॄच्छति</big>
|<big>पॄच्छति</big>
|<big>प्रक्ष्यति</big>
|<big>प्रक्ष्यति</big>
|-
|-
|<big>३.</big>
|<big>३.</big>
|<big>दा</big>
|
|<big>ददाति</big>
|<big>ददाति</big>
|<big>दास्यति</big>
|<big>दास्यति</big>
|-
|-
|<big>४.</big>
|<big>४.</big>
|<big>त्यज्</big>
|
|<big>त्यजति</big>
|<big>त्यजति</big>
|<big>त्यक्ष्यति</big>
|<big>त्यक्ष्यति</big>
|-
|-
|<big>५.</big>
|<big>५.</big>
|<big>ज्ञा</big>
|
|<big>जानाति</big>
|<big>जानाति</big>
|<big>ज्ञास्यति</big>
|<big>ज्ञास्यति</big>
|-
|-
|<big>६.</big>
|<big>६.</big>
|<big>शक्</big>
|
|<big>शक्नोति</big>
|<big>शक्नोति</big>
|<big>शक्ष्यति</big>
|<big>शक्ष्यति</big>
|-
|-
|<big>७.</big>
|<big>७.</big>
|<big>श्रु</big>
|
|<big>शॄणोति</big>
|<big>शॄणोति</big>
|<big>श्रोष्यति</big>
|<big>श्रोष्यति</big>
|-
|-
|<big>८.</big>
|<big>८.</big>
|<big>लिख्</big>
|
|<big>लिखति</big>
|<big>लिखति</big>
|<big>लेखिष्यति</big>
|<big>लेखिष्यति</big>
|-
|-
|<big>९.</big>
|<big>९.</big>
|<big>मिल्</big>
|
|<big>मिलति</big>
|<big>मिलति</big>
|<big>मेलिष्यति</big>
|<big>मेलिष्यति</big>
|-
|-
|<big>१०.</big>
|<big>१०.</big>
|<big>ग्रह्</big>
|
|<big>गृह्णाति</big>
|<big>गृह्णाति</big>
|<big>ग्रहिष्यति</big>
|<big>ग्रहिष्यति</big>
|-
|-
|<big>११.</big>
|<big>११.</big>
|<big>उप+विश्</big>
|
|<big>उपविषति</big>
|<big>उपविषति</big>
|<big>उपवेक्ष्यति</big>
|<big>उपवेक्ष्यति</big>
|-
|-
|<big>१२.</big>
|<big>१२.</big>
|<big>उत्+स्था</big>
|
|<big>उत्तिष्ठति</big>
|<big>उत्तिष्ठति</big>
|<big>उत्थास्यति</big>
|<big>उत्थास्यति</big>
Line 158: Line 162:


==== <big>१) भवान् श्वः किं किं करिष्यति इति अत्र लिखतु –</big> ====
==== <big>१) भवान् श्वः किं किं करिष्यति इति अत्र लिखतु –</big> ====
<big>यथा – अहं श्वः कन्याकुमारी गमिष्यामि।</big>
<big>यथा – अहं श्वः कन्याकुमारीं गमिष्यामि।</big>


<big>तत्र --------------------------------</big>
<big>तत्र --------------------------------</big>

Revision as of 21:18, 11 June 2023

Home

भविष्यत्कालरूपाणि

अधोभागे दत्तनि वाक्यानि पठतु। भविष्यत्का-रूपाणि अवलोकयतु।

राहुलः श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।


राहुलः वैद्यः। सः श्व: चिकित्सालयं गमिष्यति।

रुग्णानां परीक्षां करिष्यति।

रोगस्य निवारणाय औषधानि दास्यति।

तेषाम् उपयोगं कथं करणीयम् इति बोधिष्यति।

सायङ्काले आरोग्याय उद्द्याने अटिष्यति।

गृहं गत्वा कुटुम्बेन सह भोजनं खादिष्यति।

अवधेयम्

धातुः वर्तमानकालः भविष्यकालः
१. पठ् पठति पठिष्यति
२. खाद् खादति खादिष्यति
३. गम् गच्छति गमिष्यति
४. धाव् धावति धाविष्यति
५. थस् हसति हसिष्यति
६. पत् पतति पतिष्यति
७. भ्रम् भ्रमति भ्रमिष्यति
८. चल् चलति चलिश्यति
९. वद् वदति वदिष्यति
१०. अट् अटति अटिष्यति
११. बुध् बोधति बोधिष्यति
१२. याच् याचति याचिष्यति
विशेषरूपाणि
वर्तमानकालः भविष्यकालः
१. पा पिबति पास्यति
२. प्रच्छ् पॄच्छति प्रक्ष्यति
३. दा ददाति दास्यति
४. त्यज् त्यजति त्यक्ष्यति
५. ज्ञा जानाति ज्ञास्यति
६. शक् शक्नोति शक्ष्यति
७. श्रु शॄणोति श्रोष्यति
८. लिख् लिखति लेखिष्यति
९. मिल् मिलति मेलिष्यति
१०. ग्रह् गृह्णाति ग्रहिष्यति
११. उप+विश् उपविषति उपवेक्ष्यति
१२. उत्+स्था उत्तिष्ठति उत्थास्यति

अभ्यास -

१) भवान् श्वः किं किं करिष्यति इति अत्र लिखतु –

यथा – अहं श्वः कन्याकुमारीं गमिष्यामि।

तत्र --------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

------------------------------------


२) भविष्यत्कालरूपाणि लिखतु –

सः (गच्छति) ---------------------------------

सा (लिखति) ---------------------------------

अहं (शृणोमि) --------------------------------

सा (त्यजति) ---------------------------------

रमेशः (क्रीडति) ------------------------------

शिशुः (पिबति) -------------------------------

गुरुः (ददाति) ---------------------------------

छात्रः (पृच्छति) ------------------------------

माता (जानाति) ------------------------------

अहं (शक्नोमि) ------------------------------

बालकः (उपविशति) -------------------------

कर्मकरः (उत्तिष्ठति) -------------------------

अध्यापकः (करोति) --------------------------