13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 7: Line 7:




==== '''<big>एतेषां पदानाम् अर्थाः</big>''' <big>एतादृशानि भवन्ति।</big> ====
<big>'''च''' - and, also, even, just, but, yet</big>


==== <big>एतत् सम्भाषणं पठतु ।</big> ====
<big>'''एव''' - only, as you like, even so, indeed, exactly, still, just, also</big>

<big>'''अपि''' - also</big>

<big>'''इति''' - and so, in the end, conclusion</big>



==== <big>उपरिदत्तानां पदानाम् अवगमनार्थम् अधः स्थितं सम्भाषणं पठतु ।</big> ====


<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>
<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>
Line 41: Line 31:





<big>'''च इत्यस्य प्रयोगः'''</big>
<big>रमेशः अच्युतः अनन्तः शालां गतवन्तः।</big>

<big>वीणा सौम्या स्मिता च ग्रन्थालयं गतवत्यः।</big>

<big>माता ओदनं क्वतिथं च पचति।</big>

<big>पिता फलानि शाकानि पुष्पाणि च क्रीतवान्।</big>

'''<big>एव इत्यस्य प्रयोगः</big>'''
<big>'''रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः।'''</big>
<big>रमेशः अच्युतः अनन्तः च मन्दिरं '''एव''' गतवन्तः। '''अर्थः''' - अन्यत्र कुत्रापि न गतवन्तः।</big>

<big>रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः '''एव'''। '''अर्थः''' - निश्चयेन मन्दिरं गतवन्तः।</big>

<big>रमेशः '''एव''' मन्दिरं गतवान्। '''अर्थः''' - अच्युतः अनन्तः च मन्दिरं न गतवन्तौ।</big>

'''<big>अपि इत्यस्य प्रयोगः</big>'''
<big>'''रमेशः अच्युतः च क्रीडतः।'''</big>
<big>अनन्तः '''अपि''' क्रीडति। '''अर्थः''' - रमेशः अच्युतः च क्रीडतः। तदा अनन्तः अपि क्रीडति।</big>

<big>अनन्तः कन्दुकेन '''अपि''' क्रीडति । '''अर्थः''' - अनन्तः अन्याः क्रीडाः अपि क्रीडति। यथा - अध्ययनम् अपि करोति।</big>

<big>अनन्तः क्रीडति '''अपि''' । '''अर्थः''' - अनन्तः आपणं गच्छति। कन्दुकं क्रीणाति। गृहम् आगच्छति। क्रीडति अपि।</big>

'''<big>इति इत्यस्य प्रयोगः</big>'''


==== <big>अभ्यासः – उपरिदत्तस्य सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।</big> ====
==== <big>अभ्यासः – उपरिदत्तस्य सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।</big> ====