13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== <big>'''च - एव - अपि - इति'''</big> ==
== <big>'''च , एव , अपि , इति'''</big> ==


=== <big>'''"- एव - अपि - इति"'''</big> <big>'''-'''</big> <big>'''एते'''</big> <big>'''अव्यय'''</big><big>'''पदा'''</big><big>'''नि।'''</big> ===
=== <big>'''च , एव , अपि , इति'''</big> <big>'''-'''</big> <big>'''एते'''</big> <big>'''अव्यय'''</big><big>'''पदा'''</big><big>'''नि।'''</big> ===




Line 29: Line 29:


<big>आनन्दः – धन्यवादः सुरेश ! सायङ्काले मिलामः ।</big>
<big>आनन्दः – धन्यवादः सुरेश ! सायङ्काले मिलामः ।</big>





Line 41: Line 42:


<big>पिता फलानि शाकानि पुष्पाणि च क्रीतवान्।</big>
<big>पिता फलानि शाकानि पुष्पाणि च क्रीतवान्।</big>





'''<big>एव इत्यस्य प्रयोगः</big>'''
'''<big>एव इत्यस्य प्रयोगः</big>'''
Line 48: Line 52:
<big>रमेशः अच्युतः अनन्तः च मन्दिरं '''एव''' गतवन्तः। '''अर्थः''' - अन्यत्र कुत्रापि न गतवन्तः।</big>
<big>रमेशः अच्युतः अनन्तः च मन्दिरं '''एव''' गतवन्तः। '''अर्थः''' - अन्यत्र कुत्रापि न गतवन्तः।</big>


<big>रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः '''एव'''। '''अर्थः''' - निश्चयेन मन्दिरं गतवन्तः।</big>
<big>रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः '''एव'''। '''अर्थः''' - '''निश्चयेन''' मन्दिरं गतवन्तः।</big>


<big>रमेशः '''एव''' मन्दिरं गतवान्। '''अर्थः''' - अच्युतः अनन्तः च मन्दिरं न गतवन्तौ।</big>
<big>रमेशः '''एव''' मन्दिरं गतवान्। '''अर्थः''' - अच्युतः अनन्तः च मन्दिरं न गतवन्तौ।</big>





'''<big>अपि इत्यस्य प्रयोगः</big>'''
'''<big>अपि इत्यस्य प्रयोगः</big>'''
Line 62: Line 69:
<big>अनन्तः क्रीडति '''अपि''' । '''अर्थः''' - अनन्तः आपणं गच्छति। कन्दुकं क्रीणाति। गृहम् आगच्छति। क्रीडति अपि।</big>
<big>अनन्तः क्रीडति '''अपि''' । '''अर्थः''' - अनन्तः आपणं गच्छति। कन्दुकं क्रीणाति। गृहम् आगच्छति। क्रीडति अपि।</big>



'''<big>इति इत्यस्य प्रयोगः</big>'''


'''<big>इति इत्यस्य प्रयोगः</big>'''

<big>इति</big>



==== <big>अभ्यासः – उपरिदत्तस्य सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।</big> ====
==== <big>अभ्यासः – उपरिदत्तस्य सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।</big> ====