13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(13 intermediate revisions by 5 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:चेत् , नो चेत्}}
{{DISPLAYTITLE:४४. चेत् , नो चेत्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== <big>'''चेत् , नो चेत्'''  </big> ===
== <big>'''चेत् , नो चेत्'''  </big> ==
<big>* चेत्</big>


=== <big>“'''चेत्'''” इति अव्ययम् ।</big> ===
<big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>
<big>चेत् = If.</big>


==== <big>The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.</big> ====
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>


<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>


<big>उदाहरणम् -</big>
<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |</big>


<big>अस्ति '''चेत्'''  = If it is</big>
<big>उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>


=== <big>अभ्यासः </big> ===
<big>नो '''चेत्''' = If not</big>


<big>यथा ---</big>
==== '''१. <big>अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।</big>''' ====
<big>'''उदा - कार्यालयस्य विरामः भवति ।'''</big>


<big>गीतापुस्तकं गृहे अस्ति '''चेत्''' पठामि।</big>
<big>'''         कर्यालयस्य विरामः भवति चेत् गृहम् गच्छामि ।'''</big>

<big>आपणे आलुकम् अस्ति '''चेत्''' आनयतु।</big>

<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>


====<big>“यदि - तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====

<big>उदा - समयः अस्ति चेत् अहम् आगच्छामि |</big>

<big>         (यदि समयः अस्ति तर्हि अहम् आगच्छामि इत्यर्थः |)</big>

====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big>====

<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहम् आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>


===<big>अभ्यासः </big>===

====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तस्मिन् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखतु।</big>====

<big>उदा - कार्यालयस्य विरामः भवति ।</big>

<big>         कार्यालयात् विरामः भवति '''चेत्''' गृहं गच्छामि ।</big>


<big>1. गृहे कोपि नास्ति ।</big>
<big>1. गृहे कोपि नास्ति ।</big>


<big>   …………………………………………………………|</big>
<big>……………………………………………………….. |</big>


<big>   2. .कोषे धनम् नास्ति ।</big>
<big>    2.कोषे धनं नास्ति ।</big>


<big>       ………………………………………………………… |  </big>
<big>       ………………………………………………………… |</big>


<big>   3.गृउहम् अतिथि: आगच्छति ।</big>
<big>   3.गृहे अतिथिः आगच्छति ।</big>


<big>      ……………………………………………………………|</big>
<big>       …………………………………………………………|</big>


<big>   4.बालकाः कोलाहलम् कुर्वन्ति ।</big>
<big>   4.बालकाः कोलाहलं कुर्वन्ति ।</big>


<big>      …………………………………………………………… |</big>
<big>      ……………………………………………………………|</big>


<big>   5.नगरयानानि न सञ्चरन्ति।</big>
<big>   5.नगरयानानि न सञ्चरन्ति।</big>
Line 53: Line 74:
<big>  8.चोराः आगच्छन्ति ।</big>
<big>  8.चोराः आगच्छन्ति ।</big>


<big>    ………………………………………………………………।</big>
<big>    ……………………………………………………………….।</big>


<big>9. पाके रुचिः न भवति ।</big>
<big>9. पाके रुचिः न भवति ।</big>


<big>    ………………………………………………………………।</big>
<big>    …………………………………………………………………।</big>


<big>10. रात्रौ निद्रा न आगच्छति ।</big>
<big>10. रात्रौ निद्रा न आगच्छति ।</big>


<big>  ……………………………………………………………….।</big>
<big>  …………………………………………………………………।</big>


===<big>'''अभ्यासः'''</big> ===

====<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयतु।</big>====
<big>उदा-</big>

<big>भवान् शीघ्रम् आगच्छतु…………… पिता तर्जयति ।</big>

<big>भवान् शीघ्रम् आगच्छतु नो '''चेत्''' पिता तर्जयति ।</big>

<big>1.  औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।</big>

<big>2.  इच्छा अस्ति ।………………….भोजनं करोतु ।</big>

<big>3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।</big>


<big>4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।</big>


<big>5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।</big>
==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्    यदि - तर्हि” इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====
<big>उदा-</big>


<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
<big>'''भवान् शीग्रम् आगच्छन्तु……………। पिता तर्जयति ।'''</big>


<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?</big>
<big>'''भवान् शिग्रम् आगच्छन्तु ।नो चेत् पिता तर्जयति ।'''</big>


<big>8. सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
<big>1. औषधम् स्वीकरोतु । ………………।ज्वरः वर्धते ।</big>


<big>9. दैवम् अनुकूलकरं नास्ति। …………… कः किं कुर्यात् ।</big>
2. <big>इच्छा अस्ति ………………….भोजनम् करोतु ।</big>


<big>10. उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>
<big>3. यदि अध्यापकः अस्ति ……………।कक्ष्यायाम् उपविशामि।</big>


<big>4. भवान् मधुरम् खादति| ………………………| दन्ताः नश्यन्ति ।</big>


<big>5. यदि भवन् असत्यम् वदति ………………।कः भवति विश्वासम् करोति ।</big>


<big>[https://static.miraheze.org/samskritavyakaranamwiki/d/d4/PAGE_44_PDF-2.pdf '''चेत् , नो चेत्'''  '''pdf''']</big>
6. <big>परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>


7. <big>सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत ?</big>


8. <big>सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>


9. <big>यदि दैवम् अनुकूलकरम् नास्ति …………… कः किम् वा कुर्यात् ।</big>


'''PAGE 44'''
10. <big>उपविश्य पठतु ।……………………उत्थाय वा पठतु ।</big>

Latest revision as of 02:53, 30 August 2023

Home

चेत् , नो चेत्  

चेत्” इति अव्ययम् ।

चेत् = If.

The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.

उदाहरणम् -

अस्ति चेत्  = If it is

नो चेत् = If not

यथा ---

गीतापुस्तकं गृहे अस्ति चेत् पठामि।

आपणे आलुकम् अस्ति चेत् आनयतु।

अभ्यासं करोति चेत् छात्रः उत्तीर्णः भवति।


“यदि - तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |

उदा - समयः अस्ति चेत् अहम् आगच्छामि |

         (यदि समयः अस्ति तर्हि अहम् आगच्छामि इत्यर्थः |)

“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |

उदा - यदि समयः अस्ति चेत् तर्हि अहम् आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |


अभ्यासः 

१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तस्मिन् सन्दर्भे भवन्तः किं कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखतु।

उदा - कार्यालयस्य विरामः भवति ।

         कार्यालयात् विरामः भवति चेत् गृहं गच्छामि ।

1. गृहे कोपि नास्ति ।

   …………………………………………………………|

    2.कोषे धनं नास्ति ।

       ………………………………………………………… |

   3.गृहे अतिथिः आगच्छति ।

      ……………………………………………………………|

   4.बालकाः कोलाहलं कुर्वन्ति ।

      ……………………………………………………………|

   5.नगरयानानि न सञ्चरन्ति।

     ……………………………………………………………।

  6.स्यूतः नष्टः भवति ।

    ………………………………………………………………।

  7.अधिकारी तर्जयति ।

     ………………………………………………………………।

  8.चोराः आगच्छन्ति ।

    ………………………………………………………………।

9. पाके रुचिः न भवति ।

    ………………………………………………………………।

10. रात्रौ निद्रा न आगच्छति ।

  ……………………………………………………………….।


अभ्यासः

२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयतु।

उदा-

भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।

भवान् शीघ्रम् आगच्छतु । नो चेत् पिता तर्जयति ।


1.  औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।

2.  इच्छा अस्ति ।………………….भोजनं करोतु ।

3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।

4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।

5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।

6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।

7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?

8. सुरेशः आगच्छति …………………माम् आह्वयतु ।

9. दैवम् अनुकूलकरं नास्ति। …………… कः किं कुर्यात् ।

10. उपविश्य पठतु ।……………………उत्थाय पठतु ।


चेत् , नो चेत्  pdf



PAGE 44