13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 3: Line 3:


== <big>'''चेत् , नो चेत्'''  </big> ==
== <big>'''चेत् , नो चेत्'''  </big> ==
<big>“चेत्” इति अव्ययम् ।</big>


<big>चेत् = if.</big>
=== <big>“'''चेत्'''” इति अव्ययम् ।</big> ===
<big>चेत् = If.</big>


<big>Word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it ocured’.</big>
==== <big>The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.</big> ====


<big>Eg. ---</big>


<big>उदाहरणम् -</big>
<big>अस्ति चेत्  = If it is</big>


<big>नो चेत् = If not</big>
<big>अस्ति '''चेत्'''  = If it is</big>


<big>यथा ---</big>
<big>नो '''चेत्''' = If not</big>


<big>यथा ---</big>
<big>गीतापुस्तकं गृहे अस्ति चेत् पठामि।</big>


<big>आपणे आलुकम् अस्ति चेत् आनयतु।</big>
<big>गीतापुस्तकं गृहे अस्ति '''चेत्''' पठामि।</big>


<big>आपणे आलुकम् अस्ति '''चेत्''' आनयतु।</big>
<big>अभ्यासं करोति चेत् छात्रः उत्तीर्णः भवति।</big>


<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>
<big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>


==== <big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big> ====
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>


<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>
<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>


<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |</big>
==== <big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big> ====
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहं आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>

<big>उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>


=== <big>अभ्यासः </big> ===
=== <big>अभ्यासः </big> ===

<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।</big>


==== <big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखन्तु।</big> ====
<big>उदा - कार्यालयस्य विरामः भवति ।</big>
<big>उदा - कार्यालयस्य विरामः भवति ।</big>


<big>         कर्यालयस्य विरामः भवति चेत् गृहम् गच्छामि ।</big>
<big>         कर्यालयात् विरामः भवति '''चेत्''' गृहं गच्छामि ।</big>


<big>1. गृहे कोपि नास्ति ।</big>
<big>1. गृहे कोपि नास्ति ।</big>
Line 46: Line 44:
<big>   …………………………………………………………|</big>
<big>   …………………………………………………………|</big>


<big>    2.कोषे धनम् नास्ति ।</big>
<big>    2.कोषे धनं नास्ति ।</big>


<big>       ………………………………………………………… |</big>
<big>       ………………………………………………………… |</big>


<big>   3.गृहम् अतिथिः आगच्छति ।</big>
<big>  </big>

<big>   3.गृउहम् अतिथि: आगच्छति ।</big>


<big>      ……………………………………………………………|</big>
<big>      ……………………………………………………………|</big>


<big>   4.बालकाः कोलाहलं कुर्वन्ति ।</big>
<big> </big>

<big>   4.बालकाः कोलाहलम् कुर्वन्ति ।</big>


<big>      ……………………………………………………………|</big>
<big>      ……………………………………………………………|</big>
Line 78: Line 72:
<big>    ………………………………………………………………।</big>
<big>    ………………………………………………………………।</big>


<big>9। पाके रुचिः न भवति ।</big>
<big>9. पाके रुचिः न भवति ।</big>


<big>    ………………………………………………………………।</big>
<big>    ………………………………………………………………।</big>


<big>10)रात्रौ निद्रा न आगच्छति ।</big>
<big>10. रात्रौ निद्रा न आगच्छति ।</big>


<big>  ……………………………………………………………….।</big>
<big>  ……………………………………………………………….।</big>


<big>'''अभ्यासः'''</big>
=== <big>'''अभ्यासः'''</big> ===

<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big>


==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====
<big>उदा-</big>
<big>उदा-</big>


<big>भवान् शीग्रम् आगच्छन्तु । …………… पिता तर्जयति ।</big>
<big>भवान् शीग्रम् आगच्छन्तु । …………… पिता तर्जयति ।</big>


<big>भवान् शिग्रम् आगच्छन्तु । नो चेत् पिता तर्जयति ।</big>
<big>भवान् शिग्रम् आगच्छन्तु । नो '''चेत्''' पिता तर्जयति ।</big>


<big>1.  औषधम् स्वीकरोतु । ………………ज्वरः वर्धते ।</big>
<big>1.  औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।</big>


<big>2.  इच्छा अस्ति ।………………….भोजनम् करोतु ।</big>
<big>2.  इच्छा अस्ति ।………………….भोजनं करोतु ।</big>


<big>3.  अध्यापकः अस्ति ……………कक्ष्यायाम् उपविशामि।</big>
<big>3.  अध्यापकः अस्ति ……………कक्ष्यायाम् उपविशामि।</big>


<big>4. भवान् मधुरम् खादति| ………… दन्ताः नश्यन्ति ।</big>
<big>4. भवान् मधुरं खादति| ………… दन्ताः नश्यन्ति ।</big>


<big>5.   भवान् असत्यम् वदति।…………कः भवति विश्वासम् करोति ।</big>
<big>5. भवान् असत्यं वदति।…………कः भवति विश्वासं करोति ।</big>


<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>


<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथम् प्राप्येत ?</big>
<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?</big>


<big>8.  सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
<big>8.  सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>