13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 25: Line 25:




====<big>“यदि तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====
====<big>“यदि - तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====


<big>उदा - समयः अस्ति चेत् अहम् आगच्छामि |</big>
<big>उदा - समयः अस्ति चेत् अहम् आगच्छामि |</big>
Line 38: Line 38:
===<big>अभ्यासः </big>===
===<big>अभ्यासः </big>===


====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखन्तु।</big>====
====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुरोति इति “'''चेत्'''” युक्तेन वाक्येन लिखतु।</big>====


<big>उदा - कार्यालयस्य विरामः भवति ।</big>
<big>उदा - कार्यालयस्य विरामः भवति ।</big>


<big>         कर्यालयात् विरामः भवति '''चेत्''' गृहं गच्छामि ।</big>
<big>         कार्यालयात् विरामः भवति '''चेत्''' गृहं गच्छामि ।</big>


<big>1. गृहे कोपि नास्ति ।</big>
<big>1. गृहे कोपि नास्ति ।</big>
Line 87: Line 87:
===<big>'''अभ्यासः'''</big> ===
===<big>'''अभ्यासः'''</big> ===


====<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big>====
====<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयतु।</big>====
<big>उदा-</big>
<big>उदा-</big>