13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 38: Line 38:
===<big>अभ्यासः </big>===
===<big>अभ्यासः </big>===


====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुरोति इति “'''चेत्'''” युक्तेन वाक्येन लिखतु।</big>====
====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तस्मिन् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखतु।</big>====


<big>उदा - कार्यालयस्य विरामः भवति ।</big>
<big>उदा - कार्यालयस्य विरामः भवति ।</big>