13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 27: Line 27:
====<big>“यदि तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====
====<big>“यदि तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====


<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>
<big>उदा - समयः अस्ति चेत् अहम् आगच्छामि |</big>


<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>
<big>         (यदि समयः अस्ति तर्हि अहम् आगच्छामि इत्यर्थः |)</big>


====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big>====
====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big>====


<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहं आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहम् आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>



===<big>अभ्यासः </big>===
===<big>अभ्यासः </big>===
Line 51: Line 52:
<big>       ………………………………………………………… |</big>
<big>       ………………………………………………………… |</big>


<big>   3.गृहम् अतिथिः आगच्छति ।</big>
<big>   3.गृहे अतिथिः आगच्छति ।</big>


<big>      ……………………………………………………………|</big>
<big>      ……………………………………………………………|</big>
Line 98: Line 99:
<big>2.  इच्छा अस्ति ।………………….भोजनं करोतु ।</big>
<big>2.  इच्छा अस्ति ।………………….भोजनं करोतु ।</big>


<big>3.  अध्यापकः अस्ति ……………कक्ष्यायाम् उपविशामि।</big>
<big>3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।</big>


<big>4. भवान् मधुरं खादति| ………… दन्ताः नश्यन्ति ।</big>
<big>4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।</big>


<big>5. भवान् असत्यं वदति।…………कः भवति विश्वासं करोति ।</big>
<big>5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।</big>


<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
Line 108: Line 109:
<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?</big>
<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?</big>


<big>8.  सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
<big>8. सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>


<big>9. दैवम् अनुकूलकरम् नास्ति। …………… कः किम् कुर्यात् ।</big>
<big>9. दैवम् अनुकूलकरं नास्ति। …………… कः किं कुर्यात् ।</big>


<big>10. उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>
<big>10. उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>