13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dizAH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dizAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== <big>दिशाः</big> ==
== '''<big>दिशाः</big>''' ==
{| class="wikitable"
{| class="wikitable"
|
|
Line 43: Line 43:
==== <big>अभ्यासः </big> ====
==== <big>अभ्यासः </big> ====
{| class="wikitable"
{| class="wikitable"
|[[File:Puratah2.jpg|left|frameless|215x215px]]
|
|
<big>मम पुरतः किमसति?</big>
<big>मम पुरतः किमसति?</big>
Line 49: Line 50:
<big>मम पुरतः ((सड्ंगणकम् ))अस्ति</big>
<big>मम पुरतः ((सड्ंगणकम् ))अस्ति</big>
|-
|-
|[[File:Prushtatah.jpg|left|frameless|207x207px]]
|
|
<big>मम पृष्टतः किमस्ति?</big>
<big>मम पृष्टतः किमस्ति?</big>
Line 55: Line 57:
<big>मम पृष्टतः द्विचक्रिका अस्ति।</big>
<big>मम पृष्टतः द्विचक्रिका अस्ति।</big>
|-
|-
|[[File:Vamatah2.jpg|left|frameless|218x218px]]
|
|
<big>मम वाम तः किमस्ति?</big>
<big>मम वामतः किमस्ति?</big>
| [[File:Dvaram.jpg|frameless|200x200px]]
| [[File:Dvaram.jpg|frameless|200x200px]]


Line 62: Line 65:
<big>मम वामतः द्वारम् अस्ति।</big>
<big>मम वामतः द्वारम् अस्ति।</big>
|-
|-
|[[File:Dakshinatah.jpg|left|frameless|222x222px]]
|
|
<big>मम दक्षिणतः किमस्ति?</big>
<big>मम दक्षिणतः किमस्ति?</big>
Line 69: Line 73:
<big>मम दक्षिणतः वातायनम् अस्ति।</big>
<big>मम दक्षिणतः वातायनम् अस्ति।</big>
|-
|-
|[[File:Upari.jpg|left|frameless|206x206px]]
|
|
<big>मम उपरि किमस्ति?</big>
<big>मम उपरि किमस्ति?</big>
Line 75: Line 80:
<big>मम उपरि वयजनम् अस्ति।</big>
<big>मम उपरि वयजनम् अस्ति।</big>
|-
|-
|[[File:Adhah.jpg|left|frameless|195x195px]]
|
|



Revision as of 04:48, 15 June 2023

Home

दिशाः

पुरतः

पृष्ठतः

वामतः

दक्षिणतः

उपरि

अधः

अभ्यासः 

मम पुरतः किमसति?

मम पुरतः ((सड्ंगणकम् ))अस्ति

मम पृष्टतः किमस्ति?

मम पृष्टतः द्विचक्रिका अस्ति।

मम वामतः किमस्ति?

मम वामतः द्वारम् अस्ति।

मम दक्षिणतः किमस्ति?

मम दक्षिणतः वातायनम् अस्ति।

मम उपरि किमस्ति?

मम उपरि वयजनम् अस्ति।

मम अधः  किमस्ति?

मम अधः कुट्टिमः अस्ति।