13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dvitIyA-vibhaktiH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dvitIyA-vibhaktiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== '''द्वितीया विभक्तिः''' ===
== '''द्वितीया विभक्तिः''' ==


=== एतानि चित्राणि वाक्यानि च पठत – ===

एतानि चित्राणि वाक्यानि च पठत –
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 21: Line 20:
|बालिका क्रीडालयम् गच्छति ।
|बालिका क्रीडालयम् गच्छति ।
|}
|}

       
==== उदाहरणानि – ====

# युवकः प्राणायामं करोति |
# योगी इन्द्रियं निगृह्नाति |
# साधकः सत्यं वदति |
# भक्तः मोक्षम् इच्छति |
# शिष्यः योगम् अभ्यस्यति |
# शवासनं श्रान्तिं हरति |
# योगः रोगं नाशयति |
# सः वायुं पूरयति |  

=== एतत् सम्भाषणं उच्चैः पठत अवगच्छत च –         ===
माता – गोविन्द ! भवान् किम् करोति ?

गोविन्दः – पाठं पठामि अम्ब !


माता – वत्स ! आपणं गत्वा आगच्छति वा ?
माता – वत्स ! आपणं गत्वा आगच्छति वा ?
Line 88: Line 102:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="4" |सर्वनामशब्दानाम् द्वितीया विभक्तिप्रयोगः
! colspan="3" |सर्वनामशब्दानाम् द्वितीया विभक्तिप्रयोगः
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|सः
|सः
|ते
|ते
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|तम्
|तम्
|तान्
|तान्
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|सा
|
|ताः
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|ताम्
|
|ताः
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|एषः
|
|एते
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|एतम्
|
|एतान्
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|एषा
|
|एताः
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|एताम्
|
|एताः
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|अहम्
|
|वयम्
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|माम्
|
|अस्मान्
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|भवान्
|
|भवन्तः
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|भवन्तम्
|
|भवतः
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|भवती
|
|भवत्यः
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|भवतीम्
|
|भवतीः
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|तत्
|
|तानि
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|तत्
|
|तानि
|
|
|-
|प्रथमाविभक्तिः
|
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|एतत्
|
|एतानि
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|कः
|
|के
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|कम्
|
|कान्
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|का
|
|काः
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|काम्
|
|काः
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|किम्
|
|कानि
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|किम्
|
|कानि
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|सर्वः
|
|सर्वे
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|सर्वम्
|
|सर्वान्
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|सर्वा
|
|सर्वाः
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|सर्वाम्
|
|सर्वाः
|
|
|-
|-
|प्रथमाविभक्तिः
|प्रथमाविभक्तिः
|सर्वम्
|
|सर्वाणि
|
|
|-
|-
|द्वितीयाविभक्तिः
|द्वितीयाविभक्तिः
|सर्वम्
|
|सर्वाणि
|
|
|-
|प्रथमाविभक्तिः
|
|
|
|-
|द्वितीयाविभक्तिः
|
|
|
|}
|}


=== अभ्यासः   ===
=== अभ्यासः   ===


==== एतानि वाक्यानि पठन्तु – ====
=== एतानि वाक्यानि पठन्तु – ===
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 267: Line 237:
|छात्रः प्राणान् पूरयति।
|छात्रः प्राणान् पूरयति।
|छात्रः कान् पूरयति ?
|छात्रः कान् पूरयति ?
|-
|योगशिक्षकः मुद्रां कारोति।
|योगशिक्षकः काम् करोति ?
|-
|योगः अस्मान् रक्षत।
|योगः कान् रक्षति ?
|-
|त्वं बालिकाभ्यः योगासनं दर्शयति।
|त्वं बालिकाभ्यः किं दर्शयति ?
|-
|सः आसनानि प्रदर्शयति।
|सः कानि प्रदर्शयति ?
|-
|बालकः नेतिसूत्रे नासिकायां स्थापयति।
|बालकः के नासिकायां स्थापयति ?
|-
|तौ भानुं नमस्कुरुतः।
|तौ कं नमस्कुरुतः ?
|-
|एषा महिला प्राणायामं पाठयति।
|एषा के प्राणायामं पाठयति ?
|}
|}
[place below sentences in the table above]

योगशिक्षकः मुद्रां कारोति | योगशिक्षकः काम् करोति ?


=== उदाहरणानुसारं प्रश्न-निर्माणम् कुर्वन्तु | ===
योगः अस्मान् रक्षति | योगः कान् रक्षति ?

त्वं बालिकाभ्यः योगासनं दर्शयति | त्वं बालिकाभ्यः किं दर्शयति ?

सः आसनानि प्रदर्शयति | सः कानि प्रदर्शयति ?

बालकः नेतिसूत्रे नासिकायां स्थापयति | बालकः के नासिकायां स्थापयति ?

तौ भानुं नमस्कुरुतः | तौ कं नमस्कुरुतः ?

एषा महिला प्राणायामं पाठयति | एषा के प्राणायामं पाठयति ?

==== उदाहरणानुसारं प्रश्न-निर्माणम् कुर्वन्तु | ====
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 291: Line 267:
|-
|-
|सः सत्यं वदति।
|सः सत्यं वदति।
|कः सत्यं वदति ?
|कः सत्यं वदति?
|-
|-
|एषः संयमं करोत।
|
|<nowiki>------?</nowiki>
|
|-
|योगी विभूतिं प्राप्नोति।
| ------?
|-
|अहिंसकः वैरं त्यजति।
| ------?
|-
|साधकः इन्द्रियाणि निगृह्णाति।
| ------?
|-
|छात्रः पादान् प्रसारयति।
| ------?
|-
|सा हठयोगप्रदीपिकां पठति।
| ------?
|-
|-
|वैद्यः नाडीः परिशीलयति।
|
| ------?
|
|-
|वैद्यः नाडीः परिशीलयति।
| ------?
|-
|सः नियमान् पालयति।
| ------?
|-
|अहं षट्कर्माणि करोमि।
| ------?
|}
|}
[place below sentences in the table above]

एषः संयमं करोति | प्रश्नः – ____________________ ?

योगी विभूतिं प्राप्नोति | प्रश्नः – ____________________ ?

अहिंसकः वैरं त्यजति | प्रश्नः – ____________________ ?

साधकः इन्द्रियाणि निगृह्णाति | प्रश्नः – ____________________ ?

छात्रः पादान् प्रसारयति | प्रश्नः – ____________________ ?

सा हठयोगप्रदीपिकां पठति | प्रश्नः – ____________________ ?

वैद्यः नाडीः परिशीलयति | प्रश्नः – ____________________ ?

सः नियमान् पालयति | प्रश्नः – ____________________ ?

अहं षट्कर्माणि करोमि | प्रश्नः – ____________________ ?


===== अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत । =====
=== अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत । ===




Line 344: Line 325:
गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  
गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  


===== शब्दानां द्वितीयाविभक्तिप्रयोगाः =====
=== शब्दानां द्वितीयाविभक्तिप्रयोगाः ===


====== अधोलिखितानां शब्दानाम् उचित् विभक्तिरूपेण रिक्तस्थानानि उरयन्तु --- ======
=== अधोलिखितानां शब्दानाम् उचित् विभक्तिरूपेण रिक्तस्थानानि उरयन्तु --- ===
{| class="wikitable"
{| class="wikitable"
|१. आपणः
|१. आपणः
Line 377: Line 358:
# नारदः ----- गच्छति।
# नारदः ----- गच्छति।


====== आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु --- ======
=== आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु --- ===

# सः (अहम् ) ----- आह्वयति।
# सः (अहम् ) ----- आह्वयति।
# सा (भवती) ----- पश्यति ।
# सा (भवती) ----- पश्यति ।
Line 389: Line 369:
# सः ( भवान्) ----- न जानाति।
# सः ( भवान्) ----- न जानाति।


====== अधोलिखित सम्भाषणम् पठतु। आवरणे विद्यामानां शब्दानाम् उचितरूपाणि रिक्त स्थाने लिखतु --- ======
=== अधोलिखित सम्भाषणम् पठतु। आवरणे विद्यामानां शब्दानाम् उचितरूपाणि रिक्त स्थाने लिखतु --- ===
माता - पुत्र ! (श्लोकः) ----- वदतु।
माता - पुत्र ! (श्लोकः) ----- वदतु।



Revision as of 05:04, 31 May 2023

Home

द्वितीया विभक्तिः

एतानि चित्राणि वाक्यानि च पठत –

बालकः विद्यालयः बालकः विद्यालयम् गच्छति |
बालकः पाठम् पठति । बालिका क्रीडालयम् गच्छति ।

उदाहरणानि –

  1. युवकः प्राणायामं करोति |
  2. योगी इन्द्रियं निगृह्नाति |
  3. साधकः सत्यं वदति |
  4. भक्तः मोक्षम् इच्छति |
  5. शिष्यः योगम् अभ्यस्यति |
  6. शवासनं श्रान्तिं हरति |
  7. योगः रोगं नाशयति |
  8. सः वायुं पूरयति |  

एतत् सम्भाषणं उच्चैः पठत अवगच्छत च –        

माता – गोविन्द ! भवान् किम् करोति ?

गोविन्दः – पाठं पठामि अम्ब !

माता – वत्स ! आपणं गत्वा आगच्छति वा ?

गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?

माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  

गोविन्दः – भगिनीं वदतु अम्ब ! सा किम् करोति ?

माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |

गोविन्दः – ममापि पठनं बहु अस्ति |

माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |

गोविन्दः – तर्हि शीघ्रं धनं स्यूतम् चा ददातु अम्ब !  

माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |  

गोविन्दः – द्वौ स्युतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?

माता – अतः एव भवान् शीघ्रम् गन्तुम् उद्युक्तः | स्वीकुरु ....|

रूपाणि

अजन्तशब्दानाम् द्वितीया विभक्तिप्रयोगः
प्रथमाविभक्तिः अकारान्तः पुंलिङ्गः मयूरः मयूराः
द्वितीयाविभक्तिः मयूरम् मयूरान्
प्रथमाविभक्तिः अकारान्तः स्त्रीलिङ्गः बालिका बालिकाः
द्वितीयाविभक्तिः बालिकाम् बालिकाः
प्रथमाविभक्तिः ईकारान्तः स्त्रीलिङ्गः नदी नद्यः
द्वितीयाविभक्तिः नदीम् नदीः
प्रथमाविभक्तिः अकारान्तः नपुंसकलिङ्गः पुस्तकम् पुस्तकानि
द्वितीयाविभक्तिः पुस्तकम् पुस्तकानि
सर्वनामशब्दानाम् द्वितीया विभक्तिप्रयोगः
प्रथमाविभक्तिः सः ते
द्वितीयाविभक्तिः तम् तान्
प्रथमाविभक्तिः सा ताः
द्वितीयाविभक्तिः ताम् ताः
प्रथमाविभक्तिः एषः एते
द्वितीयाविभक्तिः एतम् एतान्
प्रथमाविभक्तिः एषा एताः
द्वितीयाविभक्तिः एताम् एताः
प्रथमाविभक्तिः अहम् वयम्
द्वितीयाविभक्तिः माम् अस्मान्
प्रथमाविभक्तिः भवान् भवन्तः
द्वितीयाविभक्तिः भवन्तम् भवतः
प्रथमाविभक्तिः भवती भवत्यः
द्वितीयाविभक्तिः भवतीम् भवतीः
प्रथमाविभक्तिः तत् तानि
द्वितीयाविभक्तिः तत् तानि
द्वितीयाविभक्तिः एतत् एतानि
प्रथमाविभक्तिः कः के
द्वितीयाविभक्तिः कम् कान्
प्रथमाविभक्तिः का काः
द्वितीयाविभक्तिः काम् काः
प्रथमाविभक्तिः किम् कानि
द्वितीयाविभक्तिः किम् कानि
प्रथमाविभक्तिः सर्वः सर्वे
द्वितीयाविभक्तिः सर्वम् सर्वान्
प्रथमाविभक्तिः सर्वा सर्वाः
द्वितीयाविभक्तिः सर्वाम् सर्वाः
प्रथमाविभक्तिः सर्वम् सर्वाणि
द्वितीयाविभक्तिः सर्वम् सर्वाणि

अभ्यासः  

एतानि वाक्यानि पठन्तु –

वाक्यम्   प्रश्नः
भक्तः ध्यानं करोति | भक्तः किं करोति ?
आचार्यः योगाभ्यासम् अवलोकयति। आचार्यः कम् अवलोकयति ?
छात्रः प्राणान् पूरयति। छात्रः कान् पूरयति ?
योगशिक्षकः मुद्रां कारोति। योगशिक्षकः काम् करोति ?
योगः अस्मान् रक्षत। योगः कान् रक्षति ?
त्वं बालिकाभ्यः योगासनं दर्शयति। त्वं बालिकाभ्यः किं दर्शयति ?
सः आसनानि प्रदर्शयति। सः कानि प्रदर्शयति ?
बालकः नेतिसूत्रे नासिकायां स्थापयति। बालकः के नासिकायां स्थापयति ?
तौ भानुं नमस्कुरुतः। तौ कं नमस्कुरुतः ?
एषा महिला प्राणायामं पाठयति। एषा के प्राणायामं पाठयति ?

उदाहरणानुसारं प्रश्न-निर्माणम् कुर्वन्तु |

वाक्यम्   प्रश्नः
सः सत्यं वदति। कः सत्यं वदति?
एषः संयमं करोत। ------?
योगी विभूतिं प्राप्नोति। ------?
अहिंसकः वैरं त्यजति। ------?
साधकः इन्द्रियाणि निगृह्णाति। ------?
छात्रः पादान् प्रसारयति। ------?
सा हठयोगप्रदीपिकां पठति। ------?
वैद्यः नाडीः परिशीलयति। ------?
वैद्यः नाडीः परिशीलयति। ------?
सः नियमान् पालयति। ------?
अहं षट्कर्माणि करोमि। ------?

अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।

गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?

माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |

गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?

माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  

गीता – ग्रामे भवती किं किं करोति ?

माला – अहं ग्रामे _________ (लीला) ___________ (लता) चा दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणम्) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?

गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |

माला –  तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?

गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |

माला – ह्यः गायत्री किं ___________ (कक्ष्या) आगतवती ?

गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  

शब्दानां द्वितीयाविभक्तिप्रयोगाः

अधोलिखितानां शब्दानाम् उचित् विभक्तिरूपेण रिक्तस्थानानि उरयन्तु ---

१. आपणः २. ग्रन्थालयः   ३. वित्तकोषः   ४. प्रकोष्ठः  
५. मठः   ६. बौध्दविहारः ७. आश्रमः ८. चन्द्रलोकः  
९. विदेशः   १०. हिमालयः   ११. देवालयः १२. भूलोकः
  1. ग्राहकः आपणं गच्छति।
  2. प्राध्यापकः ----- गच्छति।
  3. धनिकः ----- गच्छति।
  4. माता ----- गच्छति।
  5. भक्तः ----- गच्छति।
  6. भिक्षुकः ----- गच्छति।
  7. आचार्यः ----- गच्छति।
  8. अन्तरिक्षयात्रीकः ----- गच्छति।
  9. भ्राता ----- गच्छति।
  10. साधकः ----- गच्छति।
  11. पिता ----- गच्छति।
  12. नारदः ----- गच्छति।

आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---

  1. सः (अहम् ) ----- आह्वयति।
  2. सा (भवती) ----- पश्यति ।
  3. जनानी (सा) ----- पृच्छति ।
  4. त्वं (ते [पुं]) ----- वदसि ।
  5. सैनिकाः (देशः) ----- रक्षन्ति ।
  6. सा (भवत्यः ) ----- स्मरति ।
  7. सर्वे (अहम्) ----- पृच्छन्ति ।
  8. भवान् (एषा) ----- जानाति किम् ?
  9. सः ( भवान्) ----- न जानाति।

अधोलिखित सम्भाषणम् पठतु। आवरणे विद्यामानां शब्दानाम् उचितरूपाणि रिक्त स्थाने लिखतु ---

माता - पुत्र ! (श्लोकः) ----- वदतु।

पुत्रः -  अहं (श्लोकः) -----  वक्तुं न शक्‍नोमि।

माता – किमर्थम् ?

पुत्रः – अहम् (शाला) ----- न गतवान् ।

माता – अहं (भवान्)---- पाठयामि।

पुत्रः – सत्यं, भवती (अहं) ----- पाठयामि।

माता – आम्, पाठयामि।

पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।

माता – अस्तु, (भवती) ----- अपि पाठयामि।

पुत्रः – कदा पाठयति?

माता – इदानीं (भवान्) ----- पाठायामि ।

पुत्रः – (अनुजा) ----- कदां पाठयति।

माता – (सा) ----- श्वः पाठयामि ।