४. एषः - सः - सा - तत्

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/esha-saH-sA-tat
Jump to navigation Jump to search

एषः / सः, एषा / सा, एतत् / तत्


एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः

समीपस्थस्य बोधनाय - एतत् / तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।

45 Left etat.jpeg
एतत् (समीपस्थस्य बोधनाय) तत् (दूरस्य बोधनाय)
Tat full arm.jpeg
Bhavana new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Mandiram new.jpeg
एतत् भवनम् । तत् मन्दिरम्
Vātāyanam new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Sopānam new.jpeg
एतत् वातायनम् तत् सोपानम्
Kamalam new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Campakam new.jpeg
एतत् कमलम् तत् चम्पकम्
Chatram new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Parṇam new.jpeg
एतत् छात्रम् तत् पर्णम्
Krīḍanakam new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Pustakam new.jpeg
एतत् क्रीडनकम् तत् पुस्तकम्
Netram new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Upanetram new.jpg
एतत् नेत्रम् तत् उपनेत्रम्
Dugdham new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Jalam new.jpeg
एतत् दुग्धम् तत् जलम्
Vimanam new.jpg
45 Left etat.jpeg
Tat full arm.jpeg
Relayanam new.jpeg
एतत् विमानम् तत् रेलयानम्
Phalam new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Puspam new.jpg
एतत् फलम् तत् पुष्पम्
Udyanam new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Sasyam new.jpeg
एतत् उद्यानम्। तत् सस्यम्।


एषः - सः इति पुंलिङ्ग-प्रयोगः

45 Left etat.jpeg
एषः(समीपस्थस्य बोधनाय) सः(दूरस्य बोधनाय)
Tat full arm.jpeg
Nartakaḥ 2.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Gāyakaḥ new.jpeg
एष नर्तकः सः गायकः
Cālakaḥ new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Patravāhakaḥ new.jpeg
एषः चालकः सः पत्रवाहकः
Saucikaḥ new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Kumbhakāraḥ new.jpeg
एषः सौचिकः सः कुम्भकारः
Bālakaḥ new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Vṛddhaḥ new.jpeg
एषः बालकः सः वृद्धः
Vānaraḥ new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Gajaḥ new.jpeg
एषः वानरः सः गजः
Hariṇaḥ new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Bhallūkaḥ new.jpeg
एषः हरिणः सः भल्लूकः
Mayūraḥ new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Śukaḥ new.jpeg
एषः मयूरः सः शुकः
Bhikṣukaḥ new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Nṛpaḥ new.jpeg
एषः भिक्षुकः सः नृपः
Chātraḥ new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Adhyāpakaḥ new.jpeg
एषः छात्रः सः अध्यापकः


एषा, सा इति स्त्रीलिङ्ग-प्रयोगाः

45 Left etat.jpeg
एषा(समीपस्थस्य बोधनाय) सा(दूरस्य बोधनाय)
Tat full arm.jpeg
Vaidyā.jpg
45 Left etat.jpeg
Tat full arm.jpeg
Śikṣikā new.jpeg
एषा वैद्या सा शिक्षिका
Makṣikā new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Pipīlikā new.jpeg
एषा मक्षिका सा पपीलिका
Lekhikā new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Dvicakrikā new.jpeg
एषा लेखिका सा द्विचक्रिका
Chātrā new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Vṛddhā new.jpeg
एषा बालिका सा वृद्धा
Mālā new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Śāṭikā new.jpeg
एषा माला सा शाटिका
Lāta new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Kalikā new.jpeg
सा लता सा कलिका
Patrikā new.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Pustakam new.jpeg
एषा पत्रिका सा पुस्तिका
Pāṭhaśālā.jpg
45 Left etat.jpeg
Tat full arm.jpeg
Gośālā new.jpeg
एषा पाठशाला सा गोशाला
Sarasvatī1.jpg
45 Left etat.jpeg
Tat full arm.jpeg
Pārvatī1.jpg
एषा सरस्वती सा पार्वती


कः ? , का  ? , किम् ?

एते प्रश्नवाचकाः   कोष्ठके दत्तानि पदानि पठतु स्मरतु च

प्रश्नः लिङ्गम् उत्तरम्
एषः / सः -कः ? पुंलिङ्गम् एषः नर्तकः / सः गायकः
एषा / सा - का ? स्त्रीलिङ्गम् एषा वैद्या  / सा शिक्षिका
एतत् / तत्  - किम् ? नपुंसकलिङ्गम् एतत् भवनम् / तत् मन्दिरम्
45 Left etat.jpeg
एषः सः
Tat full arm.jpeg
Nartakaḥ 2.jpeg
45 Left etat.jpeg
Tat full arm.jpeg
Gāyakaḥ new.jpeg


एषः कः? एषः नर्तकः । सः कः? सः गायकः ।
45 Left etat.jpeg
एषा सा
Tat full arm.jpeg
Vaidyā.jpg
45 Left etat.jpeg
Tat full arm.jpeg
Śikṣikā new.jpeg
एषा वैद्या । सा शिक्षिका।
45 Left etat.jpeg
एतत् तत्
Tat full arm.jpeg
Bhavana new.jpeg

एतत् किम् ?

एतत् भवनम्।

45 Left etat.jpeg
Tat full arm.jpeg
Mandiram new.jpeg
तत् किम् ?

तत् मन्दिरम्।

एषः/सः / एषा/सा /

एतत्/तत्

कः/का/किम् ? प्रश्नः   उत्तरम्
चालकः
Cālakaḥ new.jpeg
45 Left etat.jpeg
कः ? एषः कः ? एषः चालकः ।
रजकः
Rajakaḥ new.jpeg
arm pointing left
कः ? सः कः ? सः रजकः।
तक्षकः
Takṣakaḥ new.jpeg
45 Left etat.jpeg
कः ? एषः कः ? एषः तक्षकः।
Sainikaḥ.jpeg
सैनिकः
Tat full arm 2.jpg
कः ? सः कः ? सः सैनिकः ।
विदूषकः
Vidūṣakaḥ.jpeg
45 Left etat.jpeg
कः ? एषः कः ? एषः विदूषकः ।
न्यायाधीशः
Nyāyādhīśaḥ.jpg
Tat full arm 2.jpg
कः ? सः कः ? सः न्यायाधीशः ।
कुम्भकारः
Kumbhakāraḥ new.jpeg
45 Left etat.jpeg
कः ? एषः कः ? एषः कुम्भकारः ।
Dhīvaraḥ new.jpeg
धीवरः
Tat full arm 2.jpg
कः ? सः कः ? सः धीवरः ।
गोपालकः
Gopālakaḥ new.jpeg
45 Left etat.jpeg
कः ? एषः कः ? एषः गोपालकः ।
हस्तिपकः
Hastipakaḥ new.jpeg
Tat full arm 2.jpg
कः ? सः कः ? सः हस्तिपकः ।
गायिका
Gāyikā.jpeg
45 Left etat.jpeg
का ? एषा का ? एषा गायिका।
परिचारिका
Paricārikā.jpeg
Tat full arm 2.jpg
का ? सा का? सा परिचारिका।
तुला
Tulā new.jpeg
45 Left etat.jpeg
का ? एषा का ? एषा तुला।
छात्रा
Chātrā new.jpeg
Tat full arm 2.jpg
का ? सा का? सा छात्रा।
नदी
Nadī wider.jpeg
45 Left etat.jpeg
का ? एषा का ? एषा नदी।
समदर्वी
Samadarvī new.jpeg
Tat full arm 2.jpg
का ? सा का? सा समदर्वी।
घटी
Ghaṭī new.jpeg
45 Left etat.jpeg
का ? एषा का ? एषा घटी।
द्विचक्रिका
Dvicakrikā new.jpeg
Tat full arm 2.jpg
का ? सा का? सा द्विचक्रिका।
कर्तरी
Kartarī new.jpeg
45 Left etat.jpeg
का ? एषा का ? एषा कर्तरी।
छुरिका
Churikā new.jpeg
Tat full arm 2.jpg
का ? सा का? सा छुरिका।
नेत्रम्
Netram new.jpeg
45 Left etat.jpeg
किम् ? एतत् किम् ? एतत् नेत्रम् ।
उपनेत्रम्
Upanetram new.jpg
Tat full arm 2.jpg
किम् ? तत् किम्? तत् उपनेत्रम् ।
पर्णम्
Parṇam new.jpeg
45 Left etat.jpeg
किम् ? एतत् किम् ? एतत् पर्णम्।
पुष्पम्
Puspam new.jpg
45 Left etat.jpeg
किम् ? एतत् किम् ? एतत् पुष्पम्।
गृहम्
Gṛham new.jpeg
Tat full arm 2.jpg
किम् ? तत् किम्? तत् गृहम्।
विमानम्
Vimanam new.jpg
45 Left etat.jpeg
किम् ? एतत् किम् ? एतत् विमानम्।
लोकयानम्
Lokayanam.jpeg
Tat full arm 2.jpg
किम् ? तत् किम्? तत् लोकयानम्।
उद्यानम्
Udyanam new.jpeg
45 Left etat.jpeg
किम् ? एतत् किम् ? एतत् उद्यानम्।
सस्यम्
Sasyam new.jpeg
Tat full arm 2.jpg
किम् ? तत् किम्? तत् सस्यम्।
Vyajanam new.jpeg
व्यजनम्
45 Left etat.jpeg
किम् ? एतत् किम् ? एतत् व्यजनम्।


अभ्यासः

चित्राणि दृष्ट्वा उत्तराणि लिखतु

एषः/ एषा / एतत्
Etat.jpeg
सः /सा /तत्
Tat full arm.jpeg
Mūṣakaḥ new.jpeg
प्र. एषः कः?

उ. एषः मूषकः।

45 Left etat.jpeg
Tat full arm.jpeg
Mārjāraḥ new.jpeg

प्र. सः कः ?

उ. सः मार्जारः ।

Gāyakaḥ new.jpeg
प्र. एषः कः ?

उ. --- --- ।

45 Left etat.jpeg
Tat full arm.jpeg
Nartakaḥ 2.jpeg
प्र. सः कः ?

उ. --- --- ।

Mayūraḥ new.jpeg
प्र. एषः कः?

उ. --- --- ।

45 Left etat.jpeg
Tat full arm.jpeg
Śukaḥ new.jpeg
प्र. सः कः ?

उ. --- --- ।

Hṛdaya new.jpeg
प्र. एतत् किम् ?

उ. --- ---?

45 Left etat.jpeg
Tat full arm.jpeg
Uttarādhara new.jpeg
प्र. तत् किम् ?

उ. --- --- ?

Vyajanam new.jpeg
प्र. एतत् किम् ?

उ. एतत् व्यजनम्।

45 Left etat.jpeg
Tat full arm.jpeg
Cakra new.jpeg
प्र. तत् किम् ?

उ. --- --- ।


एषः / एषा / एतत् ; कः / का / किम्

  उत्तरानुगुणं रिक्तस्थानानि पूरयतु


१) प्र. …..  ……….? उ.  एषा बालिका ।

२) प्र.  एषः कः ? उ.  ….. गणेशः।

३) प्र. …..  ……….? उ. एषा माला।

४) प्र. …..  ……….? उ. एतत् कमलम्।

५) प्र. …..  ……….? उ. एतत् पुष्पम्।

६) प्र. …..  ……….? उ. एषः बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. एषा शिक्षिका।

९) प्र. …..  ……….? उ. एषः वृद्धः ।

१०) प्र. …..  ……….? उ. एषा नर्मदा।

११) प्र. …..  ……….? उ. एषः  तरुणः।

१२) प्र. …..  ……….? उ. एतत् नगरम्।


एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्

रिक्तस्थानानि पूरयतु

१) प्र.  एषः ……? उ.  ….  रामः ।

२) प्र.  तत् ….. ? उ.  ….. देवालयम्।

३) प्र. एषा  ……….? उ.  ….. माला।

४) प्र. …..  कः ? उ. सः  भारवाहकः।

५) प्र. तत्  ……….? उ. ….. नयनम्।

६) प्र. …..  ……….? उ. सः  बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. सा नायिका।

९) प्र. …..  ……….? उ. सः स्वर्णकारः ।

१०) प्र. …..  ……….? उ. सा मालती।

११) प्र. …..  ……….?   उ. सः  तरुणः।

१२) प्र. …..  ……….? उ. तत् करवस्त्रम्।


अधः दत्तानि पदानि पश्यतु। उदाहरणम् अनुसृत्य प्रश्नवाक्यम् उत्तरवाक्यं च लिखतु

उदाहरणम्


प्र.  एषः कः ?

.  एषः भल्लूकः।

प्र. सा का?

. सा द्विचक्रिका ।

Etat bālakaḥ.jpg
भल्लूकः देवता
Etat bālikā.jpg
माला लेखनी
धीवरः नर्तकः  
द्रोणी दर्वी
प्रश्नः ---

एषः / एषा / एतत्

कः / का / किम् ?

युतकम् गोशाला उत्तरम्‌ ---

एषः / एषा / एतत्  

दाडिमम् अध्यापिका
Tat bālakaḥ.jpg
द्विचक्रिका श्वेतफलकम्
Tat bālikā.jpg
हरिणः सम्मार्जनी
अनुजः वृक्षः
जलम् सोपानम्
प्रश्नः ---

सः / सा / तत्

कः / का/ किम्  

शाटिका अध्यापकः उत्तरम्‌ ---

सः / सा / तत्

वानरः वातायनम्


एषः / सः, एषा / सा, एतत् / तत् pdf


PAGE 4