४. एषः - सः - सा - तत्
एषः / सः, एषा / सा, एतत् / तत्
एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः
समीपस्थस्य बोधनाय - एतत् / तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।
एतत् (समीपस्थस्य बोधनाय) | तत् (दूरस्य बोधनाय) | ||
एतत् भवनम् । | तत् मन्दिरम् | ||
एतत् वातायनम् | तत् सोपानम् | ||
एतत् कमलम् | तत् चम्पकम् | ||
एतत् छात्रम् | तत् पर्णम् | ||
एतत् क्रीडनकम् | तत् पुस्तकम् | ||
---|---|---|---|
एतत् नेत्रम् | तत् उपनेत्रम् | ||
एतत् दुग्धम् | तत् जलम् | ||
एतत् विमानम् | तत् रेलयानम् | ||
एतत् फलम् | तत् पुष्पम् | ||
एतत् उद्यानम्। | तत् सस्यम्। |
एषः - सः इति पुंलिङ्ग-प्रयोगः
एषः(समीपस्थस्य बोधनाय) | सः(दूरस्य बोधनाय) | ||
एष नर्तकः | सः गायकः | ||
एषः चालकः | सः पत्रवाहकः | ||
एषः सौचिकः | सः कुम्भकारः | ||
एषः बालकः | सः वृद्धः | ||
एषः वानरः | सः गजः | ||
एषः हरिणः | सः भल्लूकः | ||
एषः मयूरः | सः शुकः | ||
एषः भिक्षुकः | सः नृपः | ||
एषः छात्रः | सः अध्यापकः |
एषा, सा इति स्त्रीलिङ्ग-प्रयोगाः
एषा(समीपस्थस्य बोधनाय) | सा(दूरस्य बोधनाय) | ||
एषा वैद्या | सा शिक्षिका | ||
एषा मक्षिका | सा पपीलिका | ||
एषा लेखिका | सा द्विचक्रिका | ||
एषा बालिका | सा वृद्धा | ||
एषा माला | सा शाटिका | ||
सा लता | सा कलिका | ||
एषा पत्रिका | सा पुस्तिका | ||
एषा पाठशाला | सा गोशाला | ||
एषा सरस्वती | सा पार्वती |
कः ? , का ? , किम् ?
एते प्रश्नवाचकाः कोष्ठके दत्तानि पदानि पठतु स्मरतु च
प्रश्नः | लिङ्गम् | उत्तरम् |
एषः / सः -कः ? | पुंलिङ्गम् | एषः नर्तकः / सः गायकः |
एषा / सा - का ? | स्त्रीलिङ्गम् | एषा वैद्या / सा शिक्षिका |
एतत् / तत् - किम् ? | नपुंसकलिङ्गम् | एतत् भवनम् / तत् मन्दिरम् |
एषः | सः | ||
| |||
एषः कः? एषः नर्तकः । | सः कः? सः गायकः । | ||
एषा | सा | ||
एषा वैद्या । | सा शिक्षिका। | ||
एतत् | तत् | ||
एतत् किम् ? एतत् भवनम्। |
तत् किम् ?
तत् मन्दिरम्। |
एषः/सः / एषा/सा /
एतत्/तत् |
कः/का/किम् ? | प्रश्नः | उत्तरम् | ||
|
कः ? | एषः कः ? | एषः चालकः । | ||
|
कः ? | सः कः ? | सः रजकः। | ||
|
कः ? | एषः कः ? | एषः तक्षकः। | ||
|
कः ? | सः कः ? | सः सैनिकः । | ||
|
कः ? | एषः कः ? | एषः विदूषकः । | ||
|
कः ? | सः कः ? | सः न्यायाधीशः । | ||
|
कः ? | एषः कः ? | एषः कुम्भकारः । | ||
|
कः ? | सः कः ? | सः धीवरः । | ||
|
कः ? | एषः कः ? | एषः गोपालकः । | ||
|
कः ? | सः कः ? | सः हस्तिपकः । | ||
|
का ? | एषा का ? | एषा गायिका। | ||
|
का ? | सा का? | सा परिचारिका। | ||
|
का ? | एषा का ? | एषा तुला। | ||
|
का ? | सा का? | सा छात्रा। | ||
|
का ? | एषा का ? | एषा नदी। | ||
|
का ? | सा का? | सा समदर्वी। | ||
|
का ? | एषा का ? | एषा घटी। | ||
|
का ? | सा का? | सा द्विचक्रिका। | ||
|
का ? | एषा का ? | एषा कर्तरी। | ||
|
का ? | सा का? | सा छुरिका। | ||
|
किम् ? | एतत् किम् ? | एतत् नेत्रम् । | ||
|
किम् ? | तत् किम्? | तत् उपनेत्रम् । | ||
|
किम् ? | एतत् किम् ? | एतत् पर्णम्। | ||
|
किम् ? | एतत् किम् ? | एतत् पुष्पम्। | ||
|
किम् ? | तत् किम्? | तत् गृहम्। | ||
|
किम् ? | एतत् किम् ? | एतत् विमानम्। | ||
|
किम् ? | तत् किम्? | तत् लोकयानम्। | ||
|
किम् ? | एतत् किम् ? | एतत् उद्यानम्। | ||
|
किम् ? | तत् किम्? | तत् सस्यम्। | ||
|
किम् ? | एतत् किम् ? | एतत् व्यजनम्। | ||
अभ्यासः
चित्राणि दृष्ट्वा उत्तराणि लिखतु
एषः/ एषा / एतत् | सः /सा /तत् | ||
प्र. एषः कः?
उ. एषः मूषकः। |
प्र. सः कः ? उ. सः मार्जारः । | ||
प्र. एषः कः ?
उ. --- --- । |
प्र. सः कः ?
उ. --- --- । | ||
प्र. एषः कः?
उ. --- --- । |
प्र. सः कः ?
उ. --- --- । | ||
प्र. एतत् किम् ?
उ. --- ---? |
प्र. तत् किम् ?
उ. --- --- ? | ||
प्र. एतत् किम् ?
उ. एतत् व्यजनम्। |
प्र. तत् किम् ?
उ. --- --- । |
एषः / एषा / एतत् ; कः / का / किम्
उत्तरानुगुणं रिक्तस्थानानि पूरयतु
१) प्र. ….. ……….? उ. एषा बालिका ।
२) प्र. एषः कः ? उ. ….. गणेशः।
३) प्र. ….. ……….? उ. एषा माला।
४) प्र. ….. ……….? उ. एतत् कमलम्।
५) प्र. ….. ……….? उ. एतत् पुष्पम्।
६) प्र. ….. ……….? उ. एषः बालकः।
७) प्र. ….. ……….? उ. एषः शङ्करः ।
८) प्र. ….. ……….? उ. एषा शिक्षिका।
९) प्र. ….. ……….? उ. एषः वृद्धः ।
१०) प्र. ….. ……….? उ. एषा नर्मदा।
११) प्र. ….. ……….? उ. एषः तरुणः।
१२) प्र. ….. ……….? उ. एतत् नगरम्।
एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्
रिक्तस्थानानि पूरयतु
१) प्र. एषः ……? उ. …. रामः ।
२) प्र. तत् ….. ? उ. ….. देवालयम्।
३) प्र. एषा ……….? उ. ….. माला।
४) प्र. ….. कः ? उ. सः भारवाहकः।
५) प्र. तत् ……….? उ. ….. नयनम्।
६) प्र. ….. ……….? उ. सः बालकः।
७) प्र. ….. ……….? उ. एषः शङ्करः ।
८) प्र. ….. ……….? उ. सा नायिका।
९) प्र. ….. ……….? उ. सः स्वर्णकारः ।
१०) प्र. ….. ……….? उ. सा मालती।
११) प्र. ….. ……….? उ. सः तरुणः।
१२) प्र. ….. ……….? उ. तत् करवस्त्रम्।
अधः दत्तानि पदानि पश्यतु। उदाहरणम् अनुसृत्य प्रश्नवाक्यम् उत्तरवाक्यं च लिखतु
उदाहरणम्
प्र. एषः कः ?
उ. एषः भल्लूकः।
प्र. सा का?
उ. सा द्विचक्रिका ।
भल्लूकः | देवता | ||
माला | लेखनी | ||
धीवरः | नर्तकः | ||
द्रोणी | दर्वी | ||
प्रश्नः ---
एषः / एषा / एतत् कः / का / किम् ? |
युतकम् | गोशाला | उत्तरम् ---
एषः / एषा / एतत् |
दाडिमम् | अध्यापिका | ||
द्विचक्रिका | श्वेतफलकम् | ||
हरिणः | सम्मार्जनी | ||
अनुजः | वृक्षः | ||
जलम् | सोपानम् | ||
प्रश्नः ---
सः / सा / तत् कः / का/ किम् |
शाटिका | अध्यापकः | उत्तरम् ---
सः / सा / तत् |
वानरः | वातायनम् |
एषः / सः, एषा / सा, एतत् / तत् pdf
PAGE 4