13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/esha-saH-sA-tat: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/esha-saH-sA-tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
{{DISPLAYTITLE:४. एषः - सः - सा - तत् }}
{{DISPLAYTITLE:४. एषः - सः - सा - तत् }}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]



===<big>'''एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः'''</big>===
===<big>'''एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः'''</big>===



====<big>'''समीपस्थस्य बोधनाय - एतत् / तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।'''</big>====
====<big>'''समीपस्थस्य बोधनाय - एतत् / तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।'''</big>====

{| class="wikitable"
{| class="wikitable"
|+
|+
Line 497: Line 494:


<big>'''कोष्ठके दत्तानि पदानि पठतु स्मरतु च'''</big>
<big>'''कोष्ठके दत्तानि पदानि पठतु स्मरतु च'''</big>



{| class="wikitable"
{| class="wikitable"
Line 1,096: Line 1,092:


====<big>चित्राणि दृष्ट्वा उत्तराणि लिखतु</big>====
====<big>चित्राणि दृष्ट्वा उत्तराणि लिखतु</big>====

{| class="wikitable"
{| class="wikitable"
| colspan="2" |<big>एषः/ एषा / एतत्</big> [[File:Etat.jpeg|center|frameless|130x130px]]
| colspan="2" |<big>एषः/ एषा / एतत्</big> [[File:Etat.jpeg|center|frameless|130x130px]]
Line 1,207: Line 1,202:


====<big>'''एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्'''</big>====
====<big>'''एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्'''</big>====



<big>रिक्तस्थानानि पूरयतु</big>
<big>रिक्तस्थानानि पूरयतु</big>