13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/esha-saH-sA-tat: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/esha-saH-sA-tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 5: Line 5:


===<big>'''एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः'''</big>===
===<big>'''एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः'''</big>===

====<big>'''समीपस्थस्य बोधनाय - एतत् / तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।'''</big>====
==== <big>'''समीपस्थस्य बोधनाय - एतत् / दूरस्य बोधनाय तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।'''</big> ====
{| class="wikitable"
{| class="wikitable"
|+
|+