Introductory-Sanskrit-lessons-2023/esha-saH-sA-tat

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/esha-saH-sA-tat
Jump to navigation Jump to search


(2A) एतत् / तत् [ समीपस्थस्य बोधनाय - एतत्; दूरस्य तु तत् इति नपुंसकलिंगे प्रयोगः]

एतत् तत्
भवनम्
एतत् भवनम् |
मन्दिरम्
तत् मन्दिरम् |
वातायनम्
एतत् वातायनम्
सोपानम्
तत् सोपानम्
कमलम्
एतत् कमलम्
चम्पकम्
तत् चम्पकम्
छत्रम्
एतत् छात्रम्
पर्णम्
तत् पर्णम्
क्रीडनकम्
एतत् क्रीडनकम्  
पुस्तकम्
File:Pustakam.jpeg
तत् पुस्तकम्
नेत्रम्
एतत् नेत्रम्
उपनेत्रम्
तत् उपनेत्रम्
दुग्धम्
एतत् दुग्धम्
जलम्
तत् जलम्
विमानम्
एतत् विमानम्
रेलयानम्
तत् रेलयानम्
फलम्
एतत् फलम्
पुष्पम्
तत् पुष्पम्
उद्यानम्
एतत् उद्यानम्
सस्यम्
तत् सस्यम्

(2B) एषः / सः [समीपस्थस्य बोधनाय - एषः; दूरस्य तु सः इति पुंल्लिंगे प्रयोगः]

एषः सः
नर्तकः
एषः नर्तकः
गायकः
सः गायकः
चालकः
एषः चालकः
पत्रवाहकः
सः पत्रवाहकः
सौचिकः
एषः सौचिकः
कुम्भकारः
सः कुम्भकारः
बालकः
एषः बालकः
वृद्धः
सः वृद्धः
वानरः
एषः वानरः
गजः
सः गजः
हरिणः
एषः हरिणः
भल्लूकः
सः भल्लूकः
मयूरः
एषः मयूरः
शुकः
सः शुकः
भिक्षुकः
एषः भिक्षुकः
नृपः
सः नृपः
छात्रः
एषः छात्रः
अध्यापकः
एषः अध्यापकः

(2C) एषा / सा [समीपस्थस्य बोधनाय - एषा ; दूरस्य तु सा इति प्रयोगः]

एषा सा
वैद्या
एषा वैद्या
शिक्षिका
सा शिक्षिका
मक्षिका
एषा मक्षिका
पिपीलिका
सा पिपीलिका
लेखिका
एषा लेखिका
द्विचक्रिका
सा द्विचक्रिका
बालिका
एषा बालिका
वृद्धा
सा वृद्धा
माला
एषा माला
शाटिका
सा शाटिका
लता
सा लता
कलिका
सा कलिका
पत्रिका
एषा पत्रिका
पुस्तिका
File:Pustakam.jpeg
सा पुस्तिका
पाठशाला
एषा पाठशाला
गोशाला
सा गोशाला
सरस्वती
एषा सरस्वती
पार्वती
सा पार्वती

(2D) एते प्रश्नवाचकाः  

कः ?        का  ?        किम्   ?

सम्यक् स्मरन्तु—

प्रश्नः लिंङ्गम् उत्तरम्
एषः / सः -कः ? पुंलिंङ्गम् एषः नर्तकः / सः गायकः
एषा / सा - का ? स्त्रीलिंङ्गम् एषा वैद्या  / सा शिक्षिका
एतत् / तत्  - किम् ? नपुंसक लिंङ्गम् एतत् भवनम् / तत् मन्दिरम्
एषः सः
नर्तकः
एषः कः?एषः नर्तकः ।
गायकः


सः कः ?

सः गायकः ।

एषा सा
वैद्याएषा का?

एषा वैद्या ।

शिक्षिका
सा का?

सा शिक्षिका।

एतत् तत्
भवनम्


एतत् किम् ?

एतत् भवनम्।

मन्दिरम्
तत् किम् ?

तत् मन्दिरम्।

एषः/सः /एषा/सा /

एतत्/तत्

कः/का/किम् ? प्रश्नः   उत्तरम्
चालकः
कः ? एषः कः ? एषः चालकः ।
रजकः
कः ? सः कः ? सः रजकः।
तक्षकः
कः ? एषः कः ? एषः तक्षकः।
सैनिकः
कः ? सः कः ? सः सैनिकः ।
विदूषकः
कः ? एषः कः ? एषः विदूषकः ।
न्यायाधीशः
कः ? सः कः ? सः न्यायाधीशः ।
कुम्भकारः
कः ? एषः कः ? एषः कुम्भकारः ।
धीवरः
कः ? सः कः ? सः धीवरः ।
गोपालकः
कः ? एषः कः ? एषः गोपालकः ।
हस्तिपकः
कः ? सः कः ? सः हस्तिपकः ।
गायिका
का ? एषा का ? एषा गायिका।
परिचारिका
का ? सा का? सा परिचारिका।
तुला
का ? एषा का ? एषा तुला।
छात्रा  
का ? सा का? सा छात्रा।
नदी
का ? एषा का ? एषा नदी।
समदर्वी
का ? सा का? सा समदर्वी।
घटी
का ? एषा का ? एषा घटी।
द्विचक्रिका
का ? सा का? सा द्वीचक्रिका।
कर्तरी
का ? एषा का ? एषा कर्तरी।
छुरिका
का ? सा का? सा छुरिका।
नेत्रम्
किम् ? एतत् किम् ? एतत् नेत्रम् ।
उपनेत्रम्
किम् ? तत् किम्? तत् उपनेत्रम् ।
पर्णम्
किम् ? एतत् किम् ? एतत् पर्णम्।
पुष्पम्
किम् ? एतत् किम् ? एतत् पुष्पम्।
गृहम्
किम् ? तत् किम्? तत् गृहम्।
विमानम्
किम् ? एतत् किम् ? एतत् विमानम्।
लोकयानम्
किम् ? तत् किम्? तत् लोकयानम्।
उद्यानम्
किम् ? एतत् किम् ? एतत् उद्यानम्।
सस्यम्
किम् ? तत् किम्? तत् सस्यम्।
व्यजनम्
किम् ? एतत् किम् ? तत् व्यजनम्।

(2E) अभ्यासः

  1. चित्रानी दॄष्ट्वा उत्तराणि लिखन्तु ---
एषः/एषा /एतत्
सः /सा/तत्


प्र. एषः कः?

उ. एषः मूषकः।


प्र. सः कः ?

उ. सः मार्जारः ।

प्र. एषः कः ?

उ. --- --- ।

प्र. सः कः ?

उ. --- --- ।

प्र. एषः कः?

उ. --- --- ।

प्र. सः कः ?

उ. --- --- ।

प्र. एतत् किम् ?

उ. --- ---?

प्र. तत् किम् ?

उ. --- --- ?

प्र. एतत् किम् ?

उ. एतत् व्यजनम्।

प्र. तत् किम् ?

उ. --- --- ।

एषः / एषा / एतत् ; कः / का / किम्

  उत्तरानुगुणम् रिक्तस्थानानि पूरयन्तु -

  1. प्र. …..  ……….? उ.  एषा बालिका ।
  2. प्र.  एषः कः ? उ.  ….. गणेशः।
  3. प्र. …..  ……….?उ. एषा माला।
  4. प्र. …..  ……….?उ. एतत् कमलम्।
  5. प्र. …..  ……….? उ. एतत् पुष्पम्।
  6. प्र. …..  ……….? उ. एषः बालकः।
  7. प्र. …..  ……….? उ. एषः शङ्करः ।
  8. प्र. …..  ……….? उ. एषा शिक्षिका।
  9. प्र. …..  ……….? उ. एषः वृध्दः ।
  10. प्र. …..  ……….? उ. एषा नर्मदा।
  11. प्र. …..  ……….? उ. एषः  तरुणः।
  12. प्र. …..  ……….? उ. एतत् नगरम्।

एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्

रिक्तस्थानानि पूरयन्तु -  

  1. प्र.  एषः ……? उ.  ….  रामः ।
  2. प्र.  तत् ….. ? उ.  ….. देवालयम्।
  3. प्र. एषा  ……….? उ.  ….. माला।
  4. प्र. …..  कः ? उ. सः  भारवाहकः।
  5. प्र. तत्  ……….? उ. ….. नयनम्।
  6. प्र. …..  ……….? उ. सः …..  बालकः।
  7. प्र. …..  ……….? उ. एषः शङ्करः ।
  8. प्र. …..  ……….? उ. सा नायिका।
  9. प्र. …..  ……….? उ. सः स्वर्णकारः ।
  10. प्र. …..  ……….? उ. सा मालती।
  11. प्र. …..  ……….?   उ. सः  तरुणः।
  12. प्र. …..  ……….? उ. तत् करवस्त्रम्।

पश्यन्तु  अपिच प्रश्नवाक्यं उत्तरवाक्यं च लिखन्तु ----

भल्लूकः देवता
माला लेखनी
धीवरः नर्तकः  
द्रोणी दर्वी
प्रश्नः ---

एषः / एषा / एतत्

कः / का / किम्

युतकम् गोशाला उत्तरम्‌ ---

एषः / एषा / एतत्  

दाडिमम् अध्यापिका
द्विचक्रिका श्वेतफलकम्
हरिणः सम्मार्जनी
अनुजः वृक्षः
जलम् सोपानम्
प्रश्नः ---

सः / सा / तत्

कः / का/ किम्  

शाटिका अध्यापकः उत्तरम्‌ ---

सः / सा / तत्

वानरः वातायनम्

उदाहरणम् ---

प्र.  एषः कः ?

उ.  एषः भल्लूकः।

प्र. सा का?

उ. सा द्विचक्रिका ।

Lessons 2A - 2B - 2C - 2D PDF