13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:एतस्य/एतस्याः – तस्य/तस्याः नाम?}}
{{DISPLAYTITLE:एतस्य/एतस्याः – तस्य/तस्याः नाम?}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
'''एतस्य/एतस्याः – तस्य/तस्याः नाम?'''


=== '''<big>एतस्य/एतस्याः – तस्य/तस्याः नाम?</big>''' ===


'''अधोलिखितानि पदानि ध्यानेन पठतु'''
==== '''<big>अधोलिखितानि पदानि ध्यानेन पठतु</big>''' ====
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |दकारान्तः एतद् शब्दः
! colspan="3" |<big>दकारान्तः एतद् शब्दः</big>
|-
|-
! colspan="3" |पुंलिङ्गे
! colspan="3" |<big>पुंलिङ्गे</big>
|-
|-
|'''विभक्तिः'''
|'''<big>विभक्तिः</big>'''
|'''एकवचनम्'''
|'''<big>एकवचनम्</big>'''
|'''बहुवचनम्'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|एषः
|<big>एषः</big>
|एते
|<big>एते</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|एतस्य
|<big>एतस्य</big>
|एतेषाम्
|<big>एतेषाम्</big>
|-
|-
! colspan="3" |स्त्रीलिङ्गे
! colspan="3" |<big>स्त्रीलिङ्गे</big>
|-
|-
|'''विभक्तिः'''
|'''<big>विभक्तिः</big>'''
|'''एकवचनम्'''
|'''<big>एकवचनम्</big>'''
|'''बहुवचनम्'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|एषा
|<big>एषा</big>
|एताः
|<big>एताः</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|एतस्याः
|<big>एतस्याः</big>
|एतासाम्
|<big>एतासाम्</big>
|-
|-
! colspan="3" |नपुंसकलिङ्गे
! colspan="3" |<big>नपुंसकलिङ्गे</big>
|-
|-
|'''विभक्तिः'''
|'''<big>विभक्तिः</big>'''
|'''एकवचनम्'''
|'''<big>एकवचनम्</big>'''
|'''बहुवचनम्'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|एतत् / एतद्
|<big>एतत् / एतद्</big>
|एतानि
|<big>एतानि</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|एतस्य
|<big>एतस्य</big>
|एतेषाम्
|<big>एतेषाम्</big>
|}
|}
{| class="wikitable"
{| class="wikitable"
! colspan="3" |दकारान्तः तद् शब्दः
! colspan="3" |<big>दकारान्तः तद् शब्दः</big>
|-
|-
! colspan="3" |पुंलिङ्गे
! colspan="3" |<big>पुंलिङ्गे</big>
|-
|-
|'''विभक्तिः'''
|'''<big>विभक्तिः</big>'''
|'''एकवचनम्'''
|'''<big>एकवचनम्</big>'''
|'''बहुवचनम्'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|सः
|<big>सः</big>
|ते
|<big>ते</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|तस्य
|<big>तस्य</big>
|तेषाम्
|<big>तेषाम्</big>
|-
|-
! colspan="3" |स्त्रीलिङ्गे
! colspan="3" |<big>स्त्रीलिङ्गे</big>
|-
|-
|'''विभक्तिः'''
|'''<big>विभक्तिः</big>'''
|'''एकवचनम्'''
|'''<big>एकवचनम्</big>'''
|'''बहुवचनम्'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|सा
|<big>सा</big>
|ताः
|<big>ताः</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|तस्याः
|<big>तस्याः</big>
|तासाम्
|<big>तासाम्</big>
|-
|-
! colspan="3" |नपुंसकलिङ्गे
! colspan="3" |<big>नपुंसकलिङ्गे</big>
|-
|-
|'''विभक्तिः'''
|'''<big>विभक्तिः</big>'''
|'''एकवचनम्'''
|'''<big>एकवचनम्</big>'''
|'''बहुवचनम्'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|तत् / तद्
|<big>तत् / तद्</big>
|तानि
|<big>तानि</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|तस्य
|<big>तस्य</big>
|तेषाम्
|<big>तेषाम्</big>
|}
|}
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः
! colspan="3" |<big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big>
|-
|-
|'''विभक्तिः'''
|'''<big>विभक्तिः</big>'''
|'''एकवचनम्'''
|'''<big>एकवचनम्</big>'''
|'''बहुवचनम्'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|अहम्
|<big>अहम्</big>
|वयम्
|<big>वयम्</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|मम / मे
|<big>मम / मे</big>
|अस्माकम् / नः
|<big>अस्माकम् / नः</big>
|}
|}
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः
! colspan="3" |<big>दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big>
|-
|-
|'''विभक्तिः'''
|'''<big>विभक्तिः</big>'''
|'''एकवचनम्'''
|'''<big>एकवचनम्</big>'''
|'''बहुवचनम्'''
|'''<big>बहुवचनम्</big>'''
|-
|-
|'''प्रथमा'''
|'''<big>प्रथमा</big>'''
|त्वम्
|<big>त्वम्</big>
|यूयम्
|<big>यूयम्</big>
|-
|-
|'''षष्ठी'''
|'''<big>षष्ठी</big>'''
|तव / ते
|<big>तव / ते</big>
|युष्माकम् / वः
|<big>युष्माकम् / वः</big>
|}
|}

'''उदाहरणानि पश्यतु पठतु च'''
==== '''<big>उदाहरणानि पश्यतु पठतु च</big>''' ====
{| class="wikitable"
{| class="wikitable"
|+
|+

Revision as of 14:17, 26 May 2023

Home

एतस्य/एतस्याः – तस्य/तस्याः नाम?

अधोलिखितानि पदानि ध्यानेन पठतु

दकारान्तः एतद् शब्दः
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषः एते
षष्ठी एतस्य एतेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषा एताः
षष्ठी एतस्याः एतासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एतत् / एतद् एतानि
षष्ठी एतस्य एतेषाम्
दकारान्तः तद् शब्दः
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सः ते
षष्ठी तस्य तेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सा ताः
षष्ठी तस्याः तासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा तत् / तद् तानि
षष्ठी तस्य तेषाम्
दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्
षष्ठी मम / मे अस्माकम् / नः
दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा त्वम् यूयम्
षष्ठी तव / ते युष्माकम् / वः

उदाहरणानि पश्यतु पठतु च