13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/etasya/etasyAH – tasya/tasyAH-nAma
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== '''<big>एतस्य/एतस्याः – तस्य/तस्याः नाम?</big>''' ===
== '''<big>एतस्य/एतस्याः – तस्य/तस्याः नाम?</big>''' ==


==== '''<big>अधोलिखितानि पदानि ध्यानेन पठतु</big>''' ====
=== '''<big>अधोलिखितानि पदानि ध्यानेन पठतु</big>''' ===
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |<big>दकारान्तः एतद् शब्दः</big>
! colspan="3" |==== <big>दकारान्तः एतद् शब्दः</big> ====
|-
|-
! colspan="3" |<big>पुंलिङ्गे</big>
! colspan="3" |<big>पुंलिङ्गे</big>
Line 52: Line 52:
|}
|}
{| class="wikitable"
{| class="wikitable"
! colspan="3" |<big>दकारान्तः तद् शब्दः</big>
! colspan="3" |==== <big>दकारान्तः तद् शब्दः</big> ====
|-
|-
! colspan="3" |<big>पुंलिङ्गे</big>
! colspan="3" |<big>पुंलिङ्गे</big>
Line 98: Line 98:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |
! colspan="3" |<big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big>
==== <big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 114: Line 115:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |
! colspan="3" |<big>दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big>
==== <big>दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 129: Line 131:
|}
|}


=== <big>एतस्य / एतस्याः – तस्य / तस्याः नाम?  </big> ===
=== <big>एतस्य / एतस्याः – तस्य / तस्याः नाम?  '''(त्रिषुलिङ्गेषु)'''</big> ===
<big>'''(त्रिषुलिङ्गेषु)'''</big>


<big>'''अधोलिखितानि पदानि ध्यानेन पठतु'''</big>
==== <big>'''अधोलिखितानि पदानि ध्यानेन पठतु'''</big> ====
{| class="wikitable"
{| class="wikitable"
|
|
Line 196: Line 197:
|<big>वयम्</big>
|<big>वयम्</big>
|<big>अस्माकम् / नः  </big>
|<big>अस्माकम् / नः  </big>
|}
|}


<big>'''उदाहरणानि पश्यतु, पठतु'''</big>
==== <big>'''उदाहरणानि पश्यतु, पठतु'''</big> ====
{| class="wikitable"
{| class="wikitable"
| colspan="3" |<big>एतद्  </big>
| colspan="3" |<big>एतद्  </big>
Line 204: Line 205:
|<big>पुंलिङ्गे</big>
|<big>पुंलिङ्गे</big>


| [[File:Bālakaḥ new.jpeg|left|frameless|141x141px]][[File:Bālakaḥ new.jpeg|left|frameless|0x0px]]
|
|<big>एषः बालकः ।</big>
|<big>एषः बालकः ।</big>


Line 211: Line 212:
|<big>स्त्रीलिङ्गे</big>
|<big>स्त्रीलिङ्गे</big>


| [[File:Etat bālikā.jpg|left|frameless|149x149px]]
|


|<big>एषा बालिका।</big>
|<big>एषा बालिका।</big>
Line 218: Line 219:
|-
|-
|<big>नपुंसकलिङ्गे</big>
|<big>नपुंसकलिङ्गे</big>
| [[File:Kamalam new.jpeg|left|frameless|114x114px]]
|
|<big>एतत् पुष्पम्।</big>
|<big>एतत् पुष्पम्।</big>


Line 227: Line 228:
|<big>पुंलिङ्गे</big>
|<big>पुंलिङ्गे</big>


| [[File:Adhyāpakaḥ new.jpeg|left|frameless|148x148px]]
|
|<big>सः अध्यापकः ।</big>
|<big>सः अध्यापकः ।</big>


Line 234: Line 235:
|<big>स्त्रीलिङ्गे</big>
|<big>स्त्रीलिङ्गे</big>


| [[File:Śikṣikā.jpeg|left|frameless|157x157px]]
|
|<big>सा नर्तकी।</big>
|<big>सा अध्यापिका।</big>


<big>तस्याः नाम रोहिणी।</big>
<big>तस्याः नाम रोहिणी।</big>
Line 241: Line 242:
|<big>नपुंसकलिङ्गे</big>
|<big>नपुंसकलिङ्गे</big>


| [[File:Phalam.jpeg|left|frameless|167x167px]]
|
|<big>तत् फलम् ।</big>
|<big>तत् फलम् ।</big>


Line 251: Line 252:


<big>त्रिषुलिङ्गेषु</big>
<big>त्रिषुलिङ्गेषु</big>
| [[File:Vidūṣakaḥ.jpeg|left|frameless|184x184px]]
|
|<big>त्वं विदूषकः।</big>
|<big>त्वं विदूषकः।</big>


<big>तव नाम राघवः।</big>
<big>तव नाम राघवः।</big>
|-
|-
|
|
|
|
|<big>त्वं नर्तकी।</big>
|<big>त्वं नर्तकी।</big>


<big>तव नाम शाम्भवी।</big>
<big>तव नाम शाम्भवी।</big>
|-
|-
|
|
| [[File:Pusthakam.jpeg|left|frameless|168x168px]]
|
|<big>त्वं पुस्तकम्।</big>
|<big>त्वं पुस्तकम्।</big>


Line 273: Line 274:


<big>त्रिषुलिङ्गेषु</big>
<big>त्रिषुलिङ्गेषु</big>
| [[File:Archakah.png|left|frameless|173x173px]]
|
|<big>अहम् अर्चकः।</big>
|<big>अहम् अर्चकः।</big>


<big>मम नाम विजेयेन्द्रः।</big>
<big>मम नाम विजेयेन्द्रः।</big>
|-
|-
|
|
| [[File:Sarasvatī1.jpg|left|frameless|176x176px]]
|
|<big>अहं देवी ।</big>
|<big>अहं देवी ।</big>


<big>मम नाम सरस्वती।</big>
<big>मम नाम सरस्वती।</big>
|-
|-
|
|
| [[File:Campakam new.jpeg|left|frameless|157x157px]]
|
|<big>अहं पुष्पम्।</big>
|<big>अहं पुष्पम्।</big>


<big>मम नाम पाटलपुष्पम्।</big>
<big>मम नाम चम्पकम्।</big>
|}
|}


=== <big>'''अभ्यासः'''</big> ===
=== <big>उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु ।  </big> ===

=== <big>'''अभ्यासाः'''</big> ===
<big>'''उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु'''</big>
<big>'''उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु'''</big>




<big>1. एषः बालकः । ...एतस्य.....  नाम मोहनः ।</big>
<big>'''1. एषः बालकः ।...एतस्य.....  नाम मोहनः ।'''</big>


<big>2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>
<big>2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।</big>


<big>3. एषा बालिका । ...एतस्या...   नाम मोहिनि ।</big>
<big>'''3. एषा बालिका ।...एतस्या...   नाम मोहिनि ।'''</big>


<big>4. एषा गायिका । .............   नाम लता ।</big>
<big>4. एषा गायिका ।.............   नाम लता ।</big>


<big>5. एतत् नगरम् । ...एतस्य....   नाम हरिद्वारम् ।</big>
<big>'''5. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।'''</big>


<big>6. एतत् भवनम् । ..............   नाम संस्कृतधामम् ।</big>
<big>6. एतत् भवनम् ।..............   नाम संस्कृतधामम् ।</big>


<big>7. सः घनश्यामः । ....तस्य.....   जनकः वसुदेवः ।</big>
<big>7. '''सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।'''</big>


<big>8. सः श्यामः । .............    अग्रजः बलरामः ।</big>
<big>8. सः श्यामः ।.............    अग्रजः बलरामः ।</big>


<big>9. सः शिक्षकः । .............    पुस्तकम् एतत् ।</big>
<big>9. सः शिक्षकः ।.............    पुस्तकम् एतत् ।</big>


<big>10. सः अधिकारिः । .............    कार्यालयः अत्र अस्ति।</big>
<big>10. सः अधिकारिः ।.............    कार्यालयः अत्र अस्ति।</big>


<big>11. सः रविः । .............    युतकं सुन्दरम् अस्ति ।</big>
<big>11. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।</big>


<big>12. सः सिंहः । .............    गर्जनं भयानकम् ।</big>
<big>12. सः सिंहः ।.............    गर्जनं भयानकम् ।</big>


<big>13. सा युवति । ....तस्या....    नाम गौरी ।</big>
<big>13. '''सा युवति ।....तस्या....    नाम गौरी ।'''</big>


<big>14. सा गीता । ..............   शाटिका सुन्दरी।</big>
<big>14. सा गीता ।..............   शाटिका सुन्दरी।</big>


<big>15. सा नदी । ..............   वेगः अधिकः ।</big>
<big>15. सा नदी ।..............   वेगः अधिकः ।</big>


<big>16. सा लता । ..............   पत्राणि कोमलानि ।</big>
<big>16. सा लता ।..............   पत्राणि कोमलानि ।</big>


<big>17. सा बुद्धिमती । ..............   साहाय्यं स्वीकरोतु ।</big>
<big>17. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।</big>


<big>18. सा माता । ..............   सहनशक्तिः अधिका ।</big>
<big>18. सा माता ।..............   सहनशक्तिः अधिका ।</big>

Revision as of 18:22, 12 June 2023

Home

एतस्य/एतस्याः – तस्य/तस्याः नाम?

अधोलिखितानि पदानि ध्यानेन पठतु

==== दकारान्तः एतद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषः एते
षष्ठी एतस्य एतेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषा एताः
षष्ठी एतस्याः एतासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एतत् / एतद् एतानि
षष्ठी एतस्य एतेषाम्
==== दकारान्तः तद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सः ते
षष्ठी तस्य तेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सा ताः
षष्ठी तस्याः तासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा तत् / तद् तानि
षष्ठी तस्य तेषाम्

दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्
षष्ठी मम / मे अस्माकम् / नः

दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा त्वम् यूयम्
षष्ठी तव / ते युष्माकम् / वः

एतस्य / एतस्याः – तस्य / तस्याः नाम?  (त्रिषुलिङ्गेषु)

अधोलिखितानि पदानि ध्यानेन पठतु

प्रथमा एकवचनम् षष्ठी एकवचनम् प्रथमा बहुवचनम् षष्ठी बहुवचनम्
एतद् पुंलिङ्गे एषः एतस्य एते एतेषाम्
स्त्रीलिङ्गे एषा एतस्याः एताः   एतासाम्
नपुं -लिङ्गे एतत्/एतद् एतस्य एतानि एतेषाम्
तद् पुंलिङ्गे सः तस्य ते तेषाम्
स्त्रीलिङ्गे सा तस्याः ताः तासाम्
नपुं -लिङ्गे तत्/तद् तस्य तानि तेषाम्
युष्मद् त्रिषुलिङ्गेषु त्वम् तव /ते यूयम् युष्माकम् / वः
अस्मद् त्रिषुलिङ्गेषु अहम् मम /मे   वयम् अस्माकम् / नः  

उदाहरणानि पश्यतु, पठतु च

एतद्  
पुंलिङ्गे
0x0px
0x0px
एषः बालकः ।

एतस्य नाम मोहनः।

स्त्रीलिङ्गे
एषा बालिका।

एतस्याः नाम राधा।

नपुंसकलिङ्गे
एतत् पुष्पम्।

एतस्य नाम कमलम्।

तद्
पुंलिङ्गे
सः अध्यापकः ।

तस्य नाम गिरिधरमहोदयः।

स्त्रीलिङ्गे
सा अध्यापिका।

तस्याः नाम रोहिणी।

नपुंसकलिङ्गे
तत् फलम् ।

तस्य नाम आम्रफलम्।

युष्मद्
युष्मद्

त्रिषुलिङ्गेषु

त्वं विदूषकः।

तव नाम राघवः।

त्वं नर्तकी।

तव नाम शाम्भवी।

त्वं पुस्तकम्।

तव नाम रामायणम्।

अस्मद्
अस्मद्

त्रिषुलिङ्गेषु

अहम् अर्चकः।

मम नाम विजेयेन्द्रः।

अहं देवी ।

मम नाम सरस्वती।

अहं पुष्पम्।

मम नाम चम्पकम्।

अभ्यासः

उदाहरणानुगुणं रिक्तस्थानानि पूरयन्तु


1. एषः बालकः ।...एतस्य.....  नाम मोहनः ।

2. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।

3. एषा बालिका ।...एतस्या...   नाम मोहिनि ।

4. एषा गायिका ।.............   नाम लता ।

5. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।

6. एतत् भवनम् ।..............   नाम संस्कृतधामम् ।

7. सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।

8. सः श्यामः ।.............    अग्रजः बलरामः ।

9. सः शिक्षकः ।.............    पुस्तकम् एतत् ।

10. सः अधिकारिः ।.............    कार्यालयः अत्र अस्ति।

11. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।

12. सः सिंहः ।.............    गर्जनं भयानकम् ।

13. सा युवति ।....तस्या....    नाम गौरी ।

14. सा गीता ।..............   शाटिका सुन्दरी।

15. सा नदी ।..............   वेगः अधिकः ।

16. सा लता ।..............   पत्राणि कोमलानि ।

17. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।

18. सा माता ।..............   सहनशक्तिः अधिका ।