13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(14 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:कर्तृपदयुक्त-क्रियापदानि}}
{{DISPLAYTITLE:११. कर्तृपदयुक्त-क्रियापदानि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== '''<big>कर्तृपदयुक्त-क्रियापदानां रचनम् ( लट् – लकारः)</big>''' ==
== '''<big>कर्तृपदयुक्त-क्रियापदानां रचनम् (लट् – लकारः)</big>''' ==


=== <big>लट्‌लकारः वर्तमानकालं सूचयति।</big> ===
=== <big>'''लट्‌लकारः वर्तमानकालं सूचयति'''</big> ===
<big>वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धः आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति।  </big>
<big>वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धम् आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति |  </big>


=== <big>वाक्यम्</big> ===
=== <big>'''वाक्यम्'''</big> ===
<big>वाक्ये कर्तृसूचकं पदं कर्तृपदम् </big> <big>कर्तरिप्रयोगे कर्तृपदस्य प्रथमाविभक्तिः भवति।</big>
<big>वाक्ये कर्तृसूचकं पदं कर्तृपदम् |</big> <big>कर्तरिप्रयोगे कर्तृपदस्य प्रथमाविभक्तिः भवति |</big>
{| class="wikitable"

|+
<big>'''उदाहरणानि'''  </big>
!उदाहरणानि

|-
<big>बालकः वदति।</big>
|<big><nowiki>बालकः वदति |</nowiki></big>

|-
<big>शिष्यः नमति।</big>
|<big><nowiki>शिष्यः नमति |</nowiki></big>

|-
<big>अग्रजः वदति।</big>
|<big><nowiki>अग्रजः वदति |</nowiki></big>

|-
<big>जनकः पश्यति।</big>
|<big><nowiki>जनकः पश्यति |</nowiki></big>

|-
<big>पुत्रः गच्छति।</big>
|<big><nowiki>पुत्रः गच्छति |</nowiki></big>

|-
<big>बाला पठति।</big>
|<big><nowiki>बाला पठति |</nowiki></big>

|-
<big>गायिका गायति।</big>
|<big><nowiki>गायिका गायति |</nowiki></big>

|-
<big>अनुजा क्रीडति।</big>
|<big><nowiki>अनुजा क्रीडति |</nowiki></big>

|-
<big>अम्बा पचति।</big>
|<big><nowiki>अम्बा पचति |</nowiki></big>

|-
<big>रमा नृत्यति।</big>
|<big><nowiki>रमा नृत्यति |</nowiki></big>

|-
<big>फलं पतति।</big>
|<big><nowiki>फलं पतति |</nowiki></big>

|-
<big>पुष्पं विकसति।</big>
|<big><nowiki>पुष्पं विकसति |</nowiki></big>

|-
<big>मित्रं यच्छति।</big>
|<big><nowiki>मित्रं यच्छति |</nowiki></big>
|-
|<big><nowiki>जलं स्रवति |</nowiki></big>
|-
|<big><nowiki>नयनं स्फुरति |</nowiki></big>
|-
|<big><nowiki>अहं गच्छामि |</nowiki></big>
|-
|<big><nowiki>अहम् आगच्छामि |</nowiki></big>
|-
|<big><nowiki>अहं पठामि |</nowiki></big>
|-
|<big><nowiki>अहं हसामि |</nowiki></big>
|-
|<big><nowiki>अहं वदामि |</nowiki></big>
|-
|<big><nowiki>अहं खादामि |</nowiki></big>
|-
|<big><nowiki>अहं नमामि |</nowiki></big>
|-
|<big><nowiki>अहं क्रीडामि |</nowiki></big>
|-
|<big><nowiki>अहं ध्यायामि |</nowiki></big>
|}
<big> </big>


==='''<big>अभ्यासः</big> <big>-</big> <big>कर्तृपदयुक्त-क्रियापदानां रचनम्</big>'''  ===
<big>जलं स्रवति।</big>


====<big>'''चित्रं दृष्ट्वा वाक्यानि लिखतु'''</big>====
<big>नयनं स्फुरति।</big>

<big>अहं गच्छामि।</big>

<big>अहम् आगच्छामि।</big>

<big>अहं पठामि ।</big>

<big>अहं हसामि।</big>

<big>अहं वादामि।</big>

<big>अहं खादामि।</big>

<big>अहं नमामि।</big>

<big>अहं क्रीडामि।</big>

<big>अहं ध्यायामि।</big>


=== <big>अभ्यासः</big> <big>-</big> <big>कर्तृपदयुक्त्-क्रियापदानां रचनम्</big>   ===

==== <big>चित्रं दृष्ट्वा वाक्यानि लिखन्तु-----</big> ====
{| class="wikitable"
{| class="wikitable"
|+
|+
|<big>कर्ता</big>
|<big>'''कर्ता'''</big>
|<big>क्रियाः</big>
|<big>'''क्रियाः'''</big>
|<big>वाक्यम्</big>
|<big>'''वाक्यम्'''</big>
|-
|-
| colspan="1" rowspan="8" |
| colspan="1" rowspan="15" |
<big>एषः</big>
<big>एषः</big>


Line 91: Line 93:
<big>बालकः</big>
<big>बालकः</big>


<big>बाला</big>
<big>बाला</big>


| [[File:Gachati.jpg|frameless|143x143px]]
|[[File:Gachati.jpg|frameless|143x143px]]
|<big>एषा गच्छति </big>
|<big><nowiki>एषा गच्छति |</nowiki></big>


<big>सा गच्छति।</big>
<big>सा गच्छति |</big>


<big>बालिका गच्छति।</big>
<big>बालिका गच्छति |</big>
|-
|-
|
| [[File:Agachati.jpg|frameless|174x174px]]
|
|
|-
|-
| [[File:Kridati.jpg|frameless|168x168px]]
|[[File:Agachati.jpg|frameless|174x174px]]
|
|
|-
|-
|
| [[File:Khadati.jpg|frameless|153x153px]]
|
|
|-
|-
| [[File:Pashyati.jpg|frameless|163x163px]]
|[[File:Kridati.jpg|frameless|168x168px]]
|
|
|-
|-
|
| [[File:Nrutyati.jpg|frameless|160x160px]]
|
|
|-
|-
| [[File:BhavAn kathayati.png|frameless|208x208px]]
|[[File:Khadati.jpg|frameless|153x153px]]
|
|
|-
|
|
|-
|[[File:Pashyati.jpg|frameless|163x163px]]
|
|-
|
|
|-
|[[File:Nrutyati.jpg|frameless|160x160px]]
|
|-
|
|
|-
|[[File:BhavAn kathayati.png|frameless|208x208px]]
|
|-
|
|
|-
|-
|[[File:Bhavati Avhayati.png|frameless|220x220px]]
|[[File:Bhavati Avhayati.png|frameless|220x220px]]
|
|-
|
|
|
|
|}
|}




==='''अभ्यासः'''===

=== अभ्यासः - अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयन्तु। कः / का किं करोति इति लिखतु ===
==='''अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयतु। कः / का किं करोति इति लिखतु।'''===
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 130: Line 157:
|'''<big>क्रियापदानि</big>'''
|'''<big>क्रियापदानि</big>'''
|-
|-
|<big>लेखिका, विदूषकः, पत्रकारः,</big> <big>वृद्धः, गजः,</big> <big>नर्तकः</big><big>,</big> <big>छात्रः</big><big>,</big> <big>गायिका, व्याघ्रः</big>
|<big>लेखिका, विदूषकः, पत्रकारः,</big> <big>वृद्धः, गजः,</big> <big>नर्तकः</big><big>,</big> <big>छात्रः</big><big>,</big> <big>गायिका, सैनिकः</big>
|<big>चलति, नृत्यति, हसति, यच्छति,</big> <big>गायति, रक्षति</big><big>, लिखति,</big> <big>पश्यति</big><big>, आगच्छति</big>
|<big>चलति, नृत्यति, हसति, यच्छति,</big> <big>गायति, रक्षति</big><big>, लिखति,</big> <big>पश्यति</big><big>, आगच्छति</big>
|}
|}
{| class="wikitable"
{| class="wikitable"
|+
|+
| १.
|१.
[[File:Vidūṣakaḥ.jpeg|frameless|167x167px]]
[[File:Vidūṣakaḥ.jpeg|frameless|167x167px]]
|
|२.
|२.
[[File:Sainikaḥ.jpeg|frameless|163x163px]]
[[File:Sainikaḥ.jpeg|frameless|163x163px]]
|
|
|
<big>३</big>
<big>३</big>


[[File:Chātraḥ new.jpeg|frameless|159x159px]]
[[File:Chātraḥ new.jpeg|frameless|159x159px]]
|-
|
|
|
|
|
|-
|-
|
|
Line 148: Line 183:


[[File:Gajaḥ.jpeg|frameless|205x205px]]
[[File:Gajaḥ.jpeg|frameless|205x205px]]
|
|
|
५.
५.


[[File:Patravāhakaḥ new.jpeg|frameless|166x166px]]
[[File:Patravāhakaḥ new.jpeg|frameless|166x166px]]
|
|
|
<big>६.</big>
<big>६.</big>


[[File:Vṛddhaḥ new.jpeg|frameless|143x143px]]
[[File:Vṛddhaḥ new.jpeg|frameless|143x143px]]
|-
|
|
|
|
|
|-
|-
|
|
Line 162: Line 204:


[[File:Lekhikā new.jpeg|frameless|170x170px]]
[[File:Lekhikā new.jpeg|frameless|170x170px]]
|
|
|
<big>८.</big>
<big>८.</big>


[[File:Gāyikā.jpeg|frameless|170x170px]]
[[File:Gāyikā.jpeg|frameless|170x170px]]
|
|
|
<big>९.</big>
<big>९.</big>
Line 173: Line 217:
{| class="wikitable"
{| class="wikitable"
|+
|+
|<big>'''यथा''' - 1. विदूषकः हसति  </big>
|<big>'''यथा'''<nowiki> - 1. विदूषकः हसति | </nowiki></big>
|<big>2. --------- </big> <big> </big>
|<big><nowiki>2. --------- |</nowiki></big> <big> </big>
|<big>3. ----------  </big>
|<big><nowiki>3. ---------- | </nowiki></big>
|-
|-
|<big>4. ----------  </big>
|<big><nowiki>4. ---------- | </nowiki></big>
|<big>5. ---------- </big>
|<big><nowiki>5. ---------- |</nowiki></big>
|<big>6. ----------  </big>
|<big><nowiki>6. ---------- | </nowiki></big>
|-
|-
|<big>7. ---------- </big>
|<big><nowiki>7. ---------- |</nowiki></big>
|<big>8. ----------  </big>
|<big><nowiki>8. ---------- | </nowiki></big>
|<big>9. ----------  </big>
|<big><nowiki>9. ---------- | </nowiki></big>
|}
|}




====<big>'''उदाहारणानुसारं लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रूपम् उपयुज्य वाक्यानि लिखतु'''</big>====

==== <big>उदाहारणानुसारं (लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रुपम् उपयुज्य) वाक्यानि लिखन्तु</big> ====


'''<big>यथा -</big>'''
'''<big>यथा -</big>'''


<big>(गच्छति) -----  1. अहं गच्छामि</big>
<big>(गच्छति) -----  1. अहं गच्छामि |</big>


<big>(आगच्छति) --- 2. अहम् आगच्छामि।</big>
<big>(आगच्छति) --- 2. अहम् आगच्छामि |</big>
<big>(पठति] --- 3. अहं पठामि।</big>
<big>(पठति] --- 3. अहं पठामि |</big>

# <big>---  [ लिखति ] ----|</big>
# <big>---  [ पतति ]  ----|</big>
# <big>---  [ निन्दति ] ----|</big>
# <big>---  [ विशति ]  ----|</big>
# <big>---  [ उपविशति ] ----|</big>
# <big>---  [ नमति ]  ----|</big>
# <big>---  [ क्रीडति ] ----|</big>
# <big>---  [ हसति ] ----|</big>
# <big>--- [ धावति ] ----|</big>
# <big>--- [अर्चति ] ----|</big>
# <big>--- [ गायति ] ----|</big>
# <big>--- [ यच्छति ] ----|</big>
# <big>--- [ पचति ] ----|</big>
# <big>--- [ खादति ] ----|</big>
# <big>--- [ स्नाति ] ----|</big>
# <big>--- [ भ्रमति ] ----|</big>
# <big>--- [ पृच्छति ] ----|</big>
# <big>--- [ प्रक्षालयति ] ----|</big>
# <big>--- [ नृत्यति ] ----|</big>
# <big>--- [ पश्यति ] ----|</big>


===<big>'''क्रियापदानां क्रीडा |  परस्परसम्बद्धानि क्रियापदानि |'''</big>===
<big>गच्छति |</big>

<big>गच्छति आगच्छति |</big>

<big>गच्छति आगच्छति उपविशति |</big>

<big>गच्छति आगच्छति उपविशति उत्तिष्ठति | </big>


<big>गच्छति आगच्छति उपविशति  उत्तिष्ठति  पठति |</big>
# <big>---  [लिखति] ----।</big>
# <big>---  [पतति]  ----।</big>
# <big>---  [निन्दति] ----।</big>
# <big>---  [विशति]  ----।</big>
# <big>---  [उपविशति] ----।</big>
# <big>---  [नमति]  ----।</big>
# <big>---  [क्रीडति] ----।</big>
# <big>---  [हसति] ----।</big>
# <big>--- [धावति] ----।</big>
# <big>--- [अर्चति] ----।</big>
# <big>--- [गायति] ----।</big>
# <big>--- [यच्छति] ----।</big>
# <big>--- [पचति] ----।</big>
# <big>--- [खादति] ----।</big>
# <big>--- [स्नाति] ----।</big>
# <big>--- [भ्रमति] ----।</big>
# <big>--- [पॄच्छति] ----।</big>
# <big>--- [प्रक्षालयति] ----।</big>
# <big>--- [नृत्यति] ----।</big>
# <big>--- [पश्यति ----।</big>


<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति | </big>


<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति | </big>


<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति | </big>
=== <big>क्रियापदानां क्रीडा।  परस्परसम्बद्धानि क्रियापदानि।</big> ===
———————————————-


<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति | </big>
<big>गच्छति।</big>


<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति | </big>
<big>गच्छति आगच्छति।</big>


<big>गच्छति आगच्छति उपविषति।</big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति | </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति | </big>


<big>गच्छति आगच्छति उपविषति  उत्तिष्ठति  पठति </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति श्रृणोति | </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति | </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति | </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति | </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति |</big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति | </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति | </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति गृह्णाति | </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति श्रृणोति। </big>
<big>गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति गृह्णाति आनयति |</big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति। </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति। </big>


'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/0/07/PAGE_11_PDF.pdf कर्तृपदयुक्त-क्रियापदानां रचनम् PDF]</big>'''
<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति। </big>


'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/011%20-%20Karthrupadayukth%20Kriyapadani.ppsx कर्तृपदयुक्त-क्रियापदानां रचनम् PPTX with audio]</big>'''
<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति। </big>


'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/011%20-%20Karthrupadayukth%20Kriyapadani%20NA.ppsx कर्तृपदयुक्त-क्रियापदानां रचनम् PPTX without audio]</big>'''
<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति। </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयतिशृणोति हसतिरोदिति पश्यति कथयति चलति चालयति। </big>


<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदितिपश्यति कथयति चलति चालयति ग्रह्णाति। </big>


'''PAGE 11'''
<big>गच्छति आगच्छति उपविषति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदितिपश्यति कथयति चलति चालयति ग्रह्णाति आनयति।</big> 

Latest revision as of 20:31, 6 April 2024

Home

कर्तृपदयुक्त-क्रियापदानां रचनम् (लट् – लकारः)

लट्‌लकारः वर्तमानकालं सूचयति

वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धम् आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति |  

वाक्यम्

वाक्ये कर्तृसूचकं पदं कर्तृपदम् | कर्तरिप्रयोगे कर्तृपदस्य प्रथमाविभक्तिः भवति |

उदाहरणानि
बालकः वदति |
शिष्यः नमति |
अग्रजः वदति |
जनकः पश्यति |
पुत्रः गच्छति |
बाला पठति |
गायिका गायति |
अनुजा क्रीडति |
अम्बा पचति |
रमा नृत्यति |
फलं पतति |
पुष्पं विकसति |
मित्रं यच्छति |
जलं स्रवति |
नयनं स्फुरति |
अहं गच्छामि |
अहम् आगच्छामि |
अहं पठामि |
अहं हसामि |
अहं वदामि |
अहं खादामि |
अहं नमामि |
अहं क्रीडामि |
अहं ध्यायामि |

 

अभ्यासः - कर्तृपदयुक्त-क्रियापदानां रचनम्  

चित्रं दृष्ट्वा वाक्यानि लिखतु

कर्ता क्रियाः वाक्यम्

एषः

एषा

एतत्

सः

सा

तत्

भवान्

भवती

छात्रः

बालकः

बाला

एषा गच्छति |

सा गच्छति |

बालिका गच्छति |


अभ्यासः

अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयतु। कः / का किं करोति इति लिखतु।

नामपदानि क्रियापदानि
लेखिका, विदूषकः, पत्रकारः, वृद्धः, गजः, नर्तकः, छात्रः, गायिका, सैनिकः चलति, नृत्यति, हसति, यच्छति, गायति, रक्षति, लिखति, पश्यति, आगच्छति
१.

२.

४.

५.

६.

७.

८.

९.

यथा - 1. विदूषकः हसति |  2. --------- |   3. ---------- | 
4. ---------- |  5. ---------- | 6. ---------- | 
7. ---------- | 8. ---------- |  9. ---------- | 


उदाहारणानुसारं लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रूपम् उपयुज्य वाक्यानि लिखतु

यथा -

(गच्छति) -----  1. अहं गच्छामि |

(आगच्छति) --- 2. अहम् आगच्छामि |

(पठति] --- 3. अहं पठामि |

  1. ---  [ लिखति ] ----|
  2. ---  [ पतति ]  ----|
  3. ---  [ निन्दति ] ----|
  4. ---  [ विशति ]  ----|
  5. ---  [ उपविशति ] ----|
  6. ---  [ नमति ]  ----|
  7. ---  [ क्रीडति ] ----|
  8. ---  [ हसति ] ----|
  9. --- [ धावति ] ----|
  10. --- [अर्चति ] ----|
  11. --- [ गायति ] ----|
  12. --- [ यच्छति ] ----|
  13. --- [ पचति ] ----|
  14. --- [ खादति ] ----|
  15. --- [ स्नाति ] ----|
  16. --- [ भ्रमति ] ----|
  17. --- [ पृच्छति ] ----|
  18. --- [ प्रक्षालयति ] ----|
  19. --- [ नृत्यति ] ----|
  20. --- [ पश्यति ] ----|


क्रियापदानां क्रीडा |  परस्परसम्बद्धानि क्रियापदानि |

गच्छति |

गच्छति आगच्छति |

गच्छति आगच्छति उपविशति |

गच्छति आगच्छति उपविशति उत्तिष्ठति | 

गच्छति आगच्छति उपविशति  उत्तिष्ठति  पठति |

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति श्रृणोति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति |

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति गृह्णाति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति गृह्णाति आनयति |


कर्तृपदयुक्त-क्रियापदानां रचनम् PDF

कर्तृपदयुक्त-क्रियापदानां रचनम् PPTX with audio

कर्तृपदयुक्त-क्रियापदानां रचनम् PPTX without audio


PAGE 11