13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:कर्तृपदयुक्त-क्रियापदानि}}
{{DISPLAYTITLE:कर्तृपदयुक्त-क्रियापदानि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

कर्तृपदयुक्त-क्रियापदानि
=== कर्तृपदयुक्त-क्रियापदानां रचन ( लट् – लकारः) ===


<big>लट्‌लकारः वर्तमानकालम् सूचयति।</big>

<big>वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धः आसीत् परन्तु तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति।  </big>

<big>वाक्ये कर्तृसूचकं पदं कर्तृपदम् ।</big>

<big>कर्तरिप्रयोगे कर्तृपदस्यप्रथमाविभक्तिः भवति।</big>

<big>उदाः  </big>

<big>बालकः वदति।</big>

<big>शिष्यः नमति।</big>

<big>अग्रजः वदति।</big>

<big>जनकः पश्यति।</big>

<big>पुत्रः गच्छति।</big>

<big>बाला पठति।</big>

<big>गायिका गायति।</big>

<big>अनुजा क्रीडति।</big>

<big>अम्बा पचति।</big>

<big>रमा नृत्यति।</big>

<big>फलं पतति।</big>

<big>पुष्पं विकसति।</big>

<big>मित्रं यच्छति।</big>

<big>जलं स्रवति।</big>

<big>नयनं स्फुरति।</big>

<big>अहं गच्छामि।</big>

<big>अहम् आगच्छामि।</big>

<big>अहं पठामि ।</big>

<big>अहं हसामि।</big>

<big>अहं वादामि।</big>

<big>अहं खादामि।</big>

<big>अहं नमामि।</big>

<big>अहं क्रीडामि।</big>

<big>अहं ध्यायामि।</big>