13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 4: Line 4:
== '''<big>कर्तृपदयुक्त-क्रियापदानां रचनम् (लट् – लकारः)</big>''' ==
== '''<big>कर्तृपदयुक्त-क्रियापदानां रचनम् (लट् – लकारः)</big>''' ==


=== <big>'''लट्‌लकारः वर्तमानकालं सूचयति |'''</big> ===
=== <big>'''लट्‌लकारः वर्तमानकालं सूचयति'''</big> ===
<big>वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धम् आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति |  </big>
<big>वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धम् आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति |  </big>


Line 66: Line 66:
=== '''<big>अभ्यासः</big> <big>-</big> <big>कर्तृपदयुक्त-क्रियापदानां रचनम्</big>'''   ===
=== '''<big>अभ्यासः</big> <big>-</big> <big>कर्तृपदयुक्त-क्रियापदानां रचनम्</big>'''   ===


==== <big>'''चित्रं दृष्ट्वा वाक्यानि लिखन्तु-----'''</big> ====
==== <big>'''चित्रं दृष्ट्वा वाक्यानि लिखतु'''</big> ====
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 152: Line 152:




=== '''अभ्यासः''' ===
=== '''अभ्यासः - अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयन्तु | कः / का किं करोति इति लिखतु <big>|</big>''' ===
=== '''अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयतु। कः / का किं करोति इति लिखतु।''' ===
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 233: Line 234:




==== <big>'''उदाहारणानुसारं लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रूपम् उपयुज्य वाक्यानि लिखन्तु'''</big> ====
==== <big>'''उदाहारणानुसारं लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रूपम् उपयुज्य वाक्यानि लिखतु'''</big> ====


'''<big>यथा -</big>'''
'''<big>यथा -</big>'''