कर्तृपदयुक्त-क्रियापदानि

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kartRpadayukta-kriyApadAni
Jump to navigation Jump to search
Home

कर्तृपदयुक्त-क्रियापदानां रचन ( लट् – लकारः)

लट्‌लकारः वर्तमानकालम् सूचयति।

वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धः आसीत् परन्तु तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति।  

वाक्ये कर्तृसूचकं पदं कर्तृपदम् ।

कर्तरिप्रयोगे कर्तृपदस्यप्रथमाविभक्तिः भवति।

उदाः  

बालकः वदति।

शिष्यः नमति।

अग्रजः वदति।

जनकः पश्यति।

पुत्रः गच्छति।

बाला पठति।

गायिका गायति।

अनुजा क्रीडति।

अम्बा पचति।

रमा नृत्यति।

फलं पतति।

पुष्पं विकसति।

मित्रं यच्छति।

जलं स्रवति।

नयनं स्फुरति।

अहं गच्छामि।

अहम् आगच्छामि।

अहं पठामि ।

अहं हसामि।

अहं वादामि।

अहं खादामि।

अहं नमामि।

अहं क्रीडामि।

अहं ध्यायामि।