13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/katham-kimartham: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/katham-kimartham
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 4: Line 4:
== <big>'''कथम्?'''</big> ==
== <big>'''कथम्?'''</big> ==


=== <big>कथम् इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति।</big> ===
=== <big>'''कथम् इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति ।'''</big> ===

<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), '''कथम्''' (How?), '''किमर्थम्''' (Why or for what?) ।</big>


<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), '''<u>कथम्</u>''' (How?), '''<u>किमर्थम्</u>''' (Why or for what?) ।</big>


==== <big>कथम् इति प्रश्नस्य उत्तराणि ---</big> ====
==== <big>कथम् इति प्रश्नस्य उत्तराणि ---</big> ====
Line 11: Line 14:
|<big>सम्यक्</big>
|<big>सम्यक्</big>
|<big>समीचीनम्</big>
|<big>समीचीनम्</big>
|<big>उत्तमम्</big>
|-
|<big>उत्तमम्</big>
|<big>उत्तमम्</big>
|}
|<big>सुन्दरम्</big>

|}


==== <big>ध्यानेन पठन्तु ---</big> ====
==== <big>ध्यानेन पठन्तु ---</big> ====
{| class="wikitable"
<big>'''प्रश्नः''' '''उत्तरम्'''।</big>
|+

!<big>'''प्रश्नः'''</big>
<big>नाटकं कथम् अस्ति? नाटकम् अत्युत्तमम् अस्ति।</big>
!<big>'''उत्तरम्'''</big>

|-
<big>गायकः कथं गायति? गायकः सम्यक् गायति।</big>
|<big>नाटकं कथम् अस्ति ?</big>

| <big>नाटकम् अत्युत्तमम् अस्ति।</big>
<big>कूर्मः कथं चलति ? कूर्मः मन्दं चलति।</big>
|-

|<big>गायकः कथं गायति ?</big>
<big>विमानं कथं गच्छति? विमानं शीघ्रं गच्छति।</big>
| <big>गायकः सम्यक् गायति।</big>

|-
<big>नृत्यं कथम् अस्ति? नृत्यं सुन्दरम् अस्ति।</big>
|<big>कूर्मः कथं चलति ?</big>

|<big>कूर्मः मन्दं चलति।</big>
<big>चित्रं कथम् अस्ति? चित्रं सुन्दरम् अस्ति।</big>
|-

|<big>विमानं कथं गच्छति ?</big>
<big>सरोवरं कथम् अस्ति? सरोवरं बहु विस्तृतम् अस्ति।</big>
|<big>विमानं शीघ्रं गच्छति।</big>

|-
<big>मृगः कथं धावति? मृगः शीघ्रं धावति।</big>
|<big>नृत्यं कथम् अस्ति ?</big>

|<big>नृत्यं सुन्दरम् अस्ति।</big>
<big>सिंहः कथं गर्जति? सिंहः उच्चैः गर्जति।</big>
|-
|<big>चित्रं कथम् अस्ति ?</big>
|<big>चित्रं सुन्दरम् अस्ति।</big>
|-
|<big>सरोवरं कथम् अस्ति ?</big>
|<big>सरोवरं बहु विस्तृतम् अस्ति।</big>
|-
|<big>मृगः कथं धावति ?</big>
|<big>मृगः शीघ्रं धावति।</big>
|-
|<big>सिंहः कथं गर्जति ?</big>
|<big>सिंहः उच्चैः गर्जति।</big>
|}


==== <big> </big> '''<big>अभ्यासः</big>'''  <big> </big> ====
==== <big> </big> '''<big>अभ्यासः</big>'''  <big> </big> ====
<big>'''१. उदाहरणमनुसृत्य एतेषां प्रश्नानाम् उत्तराणि  लिखतु'''     </big>
<big>'''१. उदाहरणम् अनुसृत्य एतेषां प्रश्नानाम् उत्तराणि  लिखतु'''     </big>




Line 45: Line 61:
<big>'''आरोग्यं कथं अस्ति?    आरोग्यं सम्यक्  अस्ति   |'''</big>
<big>'''आरोग्यं कथं अस्ति?    आरोग्यं सम्यक्  अस्ति   |'''</big>


<big>बालकः   कथं   धावति?                   -------------------  |</big>
<big>बालकः कथं धावति?                   -------------------  |</big>


<big>वातावरणम्   कथं अस्ति ?               --------------------  |</big>
<big>वातावरणं कथम् अस्ति ?               --------------------  |</big>


<big>एतत् वस्त्रं   कथं अस्ति ?                 --------------------  |</big>
<big>एतत् वस्त्रं कथम् अस्ति ?                 --------------------  |</big>


<big>भीमसेनजोसी  कथं  गायति ?            --------------------  |</big>
<big>भीमसेनजोशी कथं गायति ?            --------------------  |</big>


<big>तेन्दुलकर कथं क्रीडति ?   ---------------------  |   </big>
<big>तेन्दुलकरः कथं क्रीडति ?   ---------------------  |   </big>


<big>भोजनं कथम् अस्ति? --------------------  |</big>
<big>भोजनं कथम् अस्ति? --------------------  |</big>


<big>आरोग्यम् कथम् अस्ति ?    -------------------  |</big>
<big>आरोग्यं कथम् अस्ति ?    -------------------  |</big>


<big>एतत् चलचित्रम् कथम् अस्ति ?            -------------------  |</big>
<big>एतत् चलचित्रं कथम् अस्ति ?            -------------------  |</big>


<big>वातावरणम्  कथम् अस्ति ?                -------------------- |</big>
<big>वातावरणं  कथम् अस्ति ?                -------------------- |</big>


<big>तत् पुस्तकं कथम् अस्ति ?                  ------------------- |</big>
<big>तत् पुस्तकं कथम् अस्ति ?                  ------------------- |</big>
Line 77: Line 93:




==== <big>'''२. उदाहरणमनुसृत्य एतेषां उत्तराणां प्रश्नान् लिखतु'''</big> ====
==== <big>'''२. उदाहरणमनुसृत्य एतेषाम् उत्तराणां प्रश्नान् लिखतु'''</big> ====


<big>'''यथा ---'''</big>
<big>'''यथा ---'''</big>


<big>'''मन्दिरम् सुन्दरम् अस्ति। मन्दिरं कथम् अस्ति ?'''</big>
<big>'''मन्दिरं सुन्दरम् अस्ति । मन्दिरं कथम् अस्ति ?'''</big>


<big>मोदकं उत्तमम् अस्ति। ------------------- |</big>
<big>मोदकम् उत्तमम् अस्ति । ------------------- |</big>


<big>शिशु: उच्चैः रोदिति। ------------------- |</big>
<big>शिशु: उच्चैः रोदिति । ------------------- |</big>


<big>माता शीघ्रं कार्यं करोति। ------------------- |</big>
<big>माता शीघ्रं कार्यं करोति । ------------------- |</big>


<big>भवति शनैः वदति। ------------------- |</big>
<big>भवती शनैः वदति । ------------------- |</big>


<big>अश्वः शीघ्रं धावति ------------------- |</big>
<big>अश्वः शीघ्रं धावति ------------------- |</big>


<big>लोकयानं मन्दं गच्छति। ------------------- |</big>
<big>लोकयानं मन्दं गच्छति । ------------------- |</big>


<big>कारयानं शीघ्रं गच्छति। ------------------- |</big>
<big>कारयानं शीघ्रं गच्छति । ------------------- |</big>


<big>रमेशः उच्चैः हसति। ------------------- |</big>
<big>रमेशः उच्चैः हसति । ------------------- |</big>


<big>छात्रः मन्दं लिखति। ------------------- |</big>
<big>छात्रः मन्दं लिखति । ------------------- |</big>


<big>वातावरणं सुन्दरम् अस्ति। ------------------- |</big>
<big>वातावरणं सुन्दरम् अस्ति । ------------------- |</big>


<big>शाटिका उत्ततम् अस्ति। ------------------- |</big>
<big>शाटिका उत्ततम् अस्ति । ------------------- |</big>


<big>माला सम्यक् धावति। ------------------- | </big>
<big>माला सम्यक् धावति। ------------------- | </big>
Line 109: Line 125:
<big><br /></big>
<big><br /></big>


=== <big>'''किमर्थम्?'''</big> ===
== <big>'''किमर्थम्?'''</big> ==
<big>किमर्थम्  इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति।  </big>
<big>किमर्थम्  इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति ।  </big>




<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), कथम् (How?), किमर्थम् (Why or for what?) ।</big>
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), कथम् (How?), किमर्थम् (Why or for what?) ।</big>
Line 122: Line 140:
|-
|-
|<big>शिष्यः किमर्थं गुरुकुले वसति?</big>
|<big>शिष्यः किमर्थं गुरुकुले वसति?</big>
| <big>शिष्यं अध्ययनार्थं गुरुकुले वसति।</big>
| <big>शिष्यःअध्ययनार्थं गुरुकुले वसति।</big>
|-
|-
|<big>सः किमर्थं योगासनं करोति?</big>
|<big>सः किमर्थं योगासनं करोति?</big>
|<big>सः आरोग्यार्थं योगासनं करोति।</big>
|<big>सः आरोग्यार्थं योगासनं करोति।</big>
|-
|-
|<big>माता मन्दिरं किमर्थं गच्छति ?</big>
|<big>माता मन्दिरं किमर्थं गच्छति ?</big>
| <big>माता मन्दिरं देवदर्शनार्थं गच्छति ।</big>
| <big>माता मन्दिरं देवदर्शनार्थं गच्छति ।</big>
|-
|-
Line 140: Line 158:
<big>'''अभ्यासः'''</big>
<big>'''अभ्यासः'''</big>


<big>'''१. उदाहरणम् अनुसृत्य शब्दद्वयं उपयुज्य प्रश्नम् उत्तरं च लिखतु ---'''</big>
<big>'''१. उदाहरणम् अनुसृत्य शब्दद्वयम् उपयुज्य प्रश्नम् उत्तरं च लिखतु ---'''</big>


<big>यथा –  </big>
<big>यथा –  </big>
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="2" |<big>१. '''विद्यालयम् पठनार्थम्'''</big>
|'''<big>१. विद्यालयम् - पठनार्थम्</big>'''
|
|-
|-
|<big>१. </big><big>प्र. – छात्रा किमर्थं विद्यालयं गच्छति ?</big>
|<big>१. </big><big>प्र. – छात्रा किमर्थं विद्यालयं गच्छति</big> <big>?</big>
| <big>उ. -  छात्रा पठानार्थं विद्यालयं गच्छति।</big>
| <big>उ. -  छात्रा पठानार्थं विद्यालयं गच्छति।</big>
|-
|-