13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/katham-kimartham: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/katham-kimartham
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 10: Line 10:
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), '''<u>कथम्</u>''' (How?), '''<u>किमर्थम्</u>''' (Why or for what?) ।</big>
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), '''<u>कथम्</u>''' (How?), '''<u>किमर्थम्</u>''' (Why or for what?) ।</big>


==== <big>कथम् इति प्रश्नस्य उत्तराणि ---</big> ====
==== <big>'''कथम् इति प्रश्नस्य उत्तराणि ---'''</big> ====
{| class="wikitable"
{| class="wikitable"
|<big>सम्यक्</big>
|<big>सम्यक्</big>
Line 19: Line 19:




==== <big>ध्यानेन पठन्तु ---</big> ====
==== <big>'''ध्यानेन पठन्तु ---'''</big> ====
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 53: Line 53:
|}
|}


==== <big> </big> '''<big>अभ्यासः</big>'''  <big> </big> ====
==== <big> </big> <big>'''अभ्यासः'''</big>  <big> </big> ====
<big>'''१. उदाहरणम् अनुसृत्य एतेषां प्रश्नानाम् उत्तराणि  लिखतु'''     </big>
<big>'''१. उदाहरणम् अनुसृत्य एतेषां प्रश्नानाम् उत्तराणि  लिखतु'''     </big>


Line 132: Line 132:
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), कथम् (How?), किमर्थम् (Why or for what?) ।</big>
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), कथम् (How?), किमर्थम् (Why or for what?) ।</big>


==== <big>किमर्थम् इति प्रश्नवाचकः शब्दस्य उत्तरं क्रियायाः कारणं भवति।</big> ====
==== <big>'''किमर्थम् इति प्रश्नवाचकः शब्दस्य उत्तरं क्रियायाः कारणं भवति।'''</big> ====
<big>यथा ---</big>
<big>यथा ---</big>
{| class="wikitable"
{| class="wikitable"
Line 154: Line 154:
| <big>धनिकः सन्तोषार्थं दानं करोति।</big>
| <big>धनिकः सन्तोषार्थं दानं करोति।</big>
|}
|}

<big>'''अभ्यासः'''</big>


=== <big>अभ्यासः</big> ===
<big>'''१. उदाहरणम् अनुसृत्य शब्दद्वयम् उपयुज्य प्रश्नम् उत्तरं च लिखतु ---'''</big>
<big>'''१. उदाहरणम् अनुसृत्य शब्दद्वयम् उपयुज्य प्रश्नम् उत्तरं च लिखतु ---'''</big>