13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/krIDA-kriyApadAni: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/krIDA-kriyApadAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 235: Line 235:


<big>पुत्री पश्यन्ति</big>
<big>पुत्री पश्यन्ति</big>
|}

==== <big>सचित्रसहित क्रियापदानि - अभ्यासः</big> ====

==== <big>अधोलिखितकोष्ठकस्य साहाय्येन चित्राणां दृष्ट्वा यथोचित् वाक्यानि लिखन्तु ---</big> ====
{| class="wikitable"
|+
|
| colspan="1" rowspan="18" |

<big>एषः</big>

<big>एषा</big>

<big>बालकः</big>

<big>बालिकाः</big>

<big>पुत्रः</big>

<big>पुत्री</big>

<big>अनुजः</big>

<big>रमेशः</big>

<big>गीता</big>

<big>भ्राता</big>

<big>अनुजा</big>

<big>माता</big>

<big>पिता</big>

|<big>बालिका गायति।</big>

<big>अनुजा गायति।</big>

<big>गीता गायति।</big>
|-
|
|<big>अनुजः लिखति।</big>

<big>रमेशः लिखति।</big>

<big>पुत्रः किखति।</big>
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|-
|
|
|}
|}

Revision as of 14:33, 26 May 2023

Home

क्रीडा - क्रियापदानि। परस्परसंबन्दानि क्रियापदानि।

गच्छति।

बालकः गच्छति।

आगच्छति।

बालकः आगच्छति।

उपविषति।

पुत्र: उपविषति।

उत्तिष्ठति

पुत्र: उत्तिष्ठति।

पठति

सहोदरः पठति

लिखति

सहोदरः लिखति

गायति।

पुत्री गायति। 

नृत्यति।

पुत्री नृत्यति।

खादति

अनुज: खादति

पिबति।

अनुज: पिबति। 

पृच्छति। 

अग्रज: पृच्छति। 

आह्वयति। 

जननी आह्वयति।

श्रृणोति।

पौत्र: श्रृणोति।

हसति। 

सहोदरी हसति। 

रोदिति। 

ज्येष्टा रोदिति। 

पश्यति

पश्यति कनिष्टा।

कथयति।

अग्रजः कथयति।

चलति

अनुजा। चलति

चालयति। 

जनकः चालयति।

गृह्णाति

पितामहः गृह्णाति।

आनयति। 

पितामही आनयति। 

पठति  

बालकः पठति

लिखति  

सहोदरः लिखति

खादति  

पुत्र: खादति

पिबति  

पौत्र: पिबति

तरति

अनुज: तरति

धावति  

अग्रज: धावति

पश्यन्ति

पुत्री पश्यन्ति

सचित्रसहित क्रियापदानि - अभ्यासः

अधोलिखितकोष्ठकस्य साहाय्येन चित्राणां दृष्ट्वा यथोचित् वाक्यानि लिखन्तु ---

एषः

एषा

बालकः

बालिकाः

पुत्रः

पुत्री

अनुजः

रमेशः

गीता

भ्राता

अनुजा

माता

पिता

बालिका गायति।

अनुजा गायति।

गीता गायति।

अनुजः लिखति।

रमेशः लिखति।

पुत्रः किखति।