13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/krIDA-kriyApadAni: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/krIDA-kriyApadAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:क्रीडा - क्रियापदानि}}
{{DISPLAYTITLE:क्रीडा - क्रियापदानि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

== '''<big>क्रीडा - क्रियापदानि</big>''' ==
{| class="wikitable"
{| class="wikitable"
|+
|+

Revision as of 11:39, 28 June 2023

गच्छति।

बालिका गच्छति।

आगच्छति।

बालकः आगच्छति।

उपविशति।

पुत्र: उपविशति।

उत्तिष्ठति

पुत्रः उत्तिष्ठति।

पठति

सहोदरः पठति

लिखति

सहोदरः लिखति

गायति।

पुत्री गायति। 

नृत्यति।

पुत्रः नृत्यति।

खादति

अनुजा खादति

पिबति।

अनुजः पिबति। 

पृच्छति। 

अनुजः पृच्छति। 

आह्वयति। 

जननी आह्वयति।

क्रीडति।

पौत्रः क्रीडति।

हसति। 

सहोदरी हसति। 

रोदिति। 

ज्येष्ठः रोदिति। 

पश्यति

कनिष्ठा पश्यति।

कथयति।

अग्रजः कथयति।

चलति

अनुजा चलति

चालयति। 

जनकः चालयति।

गृह्णाति

पितामहः गृह्णाति।

आनयति। 

पितामही आनयति। 


पठति  

बालकः पठति

लिखति  

सहोदरः लिखति

खादति  

पुत्री खादति

पिबति  

पौत्रः पिबति

तरति

अनुजः तरति

धावति  

अग्रजः धावति

पश्यति

पुत्री पश्यति


सचित्रसहित-क्रियापदानि - अभ्यासः

अधोलिखितकोष्ठकस्य साहाय्येन चित्राणि दृष्ट्वा यथोचितं वाक्यानि लिखन्तु ---

एषा बालिका गायति।

अनुजा गायति।

गीता गायति।

एषः अनुजः लिखति।

रमेशः लिखति।

पुत्रः लिखति।

बालकः
बालिकाः
पुत्रः
पुत्री
अनुजः
रमेशः
गीता
भ्राता
अनुजा
माता
पिता