13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 18: Line 18:


{| class="wikitable"
{| class="wikitable"
! colspan="2" |<big>प्रथमं कार्यं । द्वितीयं कार्यम्</big>
| colspan="2" |<big>'''प्रथमं कार्यं ।'''</big>
!<big>क्त्वान्तरूपम्</big>
!<big>क्त्वान्तरूपम्</big>
|-
|-
|<big>बालकः देवालयं गच्छति।</big>
|<big>बालकः देवालयं गच्छति।</big>
|<big>बालकः अर्चति।</big>
|<big>सः अर्चति।</big>
|<big>बालकः देवालयं गत्वा अर्चति।</big>
|<big>बालकः देवालयं गत्वा अर्चति।</big>
|-
|-
|<big>बालकः खादति।</big>
|<big>बालकः खादति।</big>
|<big>बालकः पिबति।</big>
|<big>सः पिबति।</big>
|<big>बालकः खादित्वा पिबति।</big>
|<big>बालकः खादित्वा पिबति।</big>
|-
|-
|<big>माता स्‍नाति।</big>
|<big>माता स्‍नाति।</big>
|<big>माता मोदकं पचति।</big>
|<big>सा मोदकं पचति।</big>
|<big>माता स्‍नात्वा मोदकं पचति।</big>
|<big>माता स्‍नात्वा मोदकं पचति।</big>
|-
|-
Line 46: Line 46:
|-
|-
|<big>कृषकाः भूमिं कर्षन्ति।</big>
|<big>कृषकाः भूमिं कर्षन्ति।</big>
|<big>कृषकाः जलं सिञ्चन्ति।</big>
|<big>ते जलं सिञ्चन्ति।</big>
|<big>कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।</big>
|<big>कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।</big>
|-
|-
|<big>कर्मकराः कार्यं कुर्वन्ति।</big>
|<big>कर्मकराः कार्यं कुर्वन्ति।</big>
|<big>कर्मकराः वेतनं नयन्ति।</big>
|<big>ते वेतनं नयन्ति।</big>
|<big>कर्मकराः कार्यं कृत्वा वेतनं नयन्ति।</big>
|<big>कर्मकराः कार्यं कृत्वा वेतनं नयन्ति।</big>
|-
|-
|<big>रामः चिन्तयति।</big>
|<big>रामः चिन्तयति।</big>
|<big>रामः उत्तरं लिखति।</big>
|<big>सः उत्तरं लिखति।</big>
|<big>रामः चिन्तयित्वा उत्तरं लिखति।</big>
|<big>रामः चिन्तयित्वा उत्तरं लिखति।</big>
|}
|}
Line 128: Line 128:
|-
|-
|<big>१३.</big>
|<big>१३.</big>
|श्रु
|<big>श्रु</big>
|<big>शृणोति</big>
|<big>शृणोति</big>
|<big>श्रुत्वा</big>
|<big>श्रुत्वा</big>
Line 245: Line 245:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="2" |<big>प्रथमं कार्यं । द्वितीयं कार्यम्</big>
| colspan="2" |<big>'''प्रथमं कार्यं ।'''</big>
!<big>ल्यबन्तरूपम्</big>
!<big>ल्यबन्तरूपम्</big>
|-
|-
|<big>बालकः उपविशति।</big>
|<big>बालकः उपविशति।</big>
|<big>बालकः जलं पिबति।</big>
|<big>सः जलं पिबति।</big>
|<big>बालकः उपविश्य जलं पिबति</big>
|<big>बालकः उपविश्य जलं पिबति</big>
|-
|-
|<big>माता द्वारं प्रक्षालयति।</big>
|<big>माता द्वारं प्रक्षालयति।</big>
|<big>माता रङ्गवल्लीं लिखति।</big>
|<big>सा रङ्गवल्लीं लिखति।</big>
|<big>माता द्वारं प्रक्षाल्य रङ्गवल्लीं लिखति।</big>
|<big>माता द्वारं प्रक्षाल्य रङ्गवल्लीं लिखति।</big>
|-
|-
|<big>श्यामः द्वारम् उद्‍घाटयति।</big>
|<big>श्यामः द्वारम् उद्‍घाटयति।</big>
|<big>श्यामः बहिः गच्छति।</big>
|<big>सः बहिः गच्छति।</big>
|<big>श्यामः द्वारम् उद्‍घाट्य बहिः गच्छति।</big>
|<big>श्यामः द्वारम् उद्‍घाट्य बहिः गच्छति।</big>
|-
|-
|<big>छात्रा लेखनीं स्वीकरोति।</big>
|<big>छात्रा लेखनीं स्वीकरोति।</big>
|<big>छात्रा चित्रं लिखति ।</big>
|<big>सा चित्रं लिखति ।</big>
|<big>छात्रा लेखनीं स्वीकृत्य चित्रं लिखति ।</big>
|<big>छात्रा लेखनीं स्वीकृत्य चित्रं लिखति ।</big>
|-
|-
|<big>भक्तः प्रतिमां संस्थापयति।</big>
|<big>भक्तः प्रतिमां संस्थापयति।</big>
|<big>भक्तः पूजां करोति।</big>
|<big>सः पूजां करोति।</big>
|<big>भक्तः प्रतिमां संस्थाप्य पूजां करोति।</big>
|<big>भक्तः प्रतिमां संस्थाप्य पूजां करोति।</big>
|-
|-
Line 273: Line 273:
|-
|-
|<big>वानरः वृक्षम् आरोहति।</big>
|<big>वानरः वृक्षम् आरोहति।</big>
|<big>वानरः फलानि पातयति।</big>
|<big>सः फलानि पातयति।</big>
|<big>वानरः वृक्षम् आरुह्य फलानि पातयति।</big>
|<big>वानरः वृक्षम् आरुह्य फलानि पातयति।</big>
|-
|-
|<big>ग्राहकः फलानि स्वीकरोति।</big>
|<big>ग्राहकः फलानि स्वीकरोति।</big>
|<big>ग्राहकः धनं ददाति।</big>
|<big>सः धनं ददाति।</big>
|<big>ग्राहकः फलानि स्वीकृत्य धनं ददाति।</big>
|<big>ग्राहकः फलानि स्वीकृत्य धनं ददाति।</big>
|-
|-
|<big>बालः आगच्छति।</big>
|<big>बालः आगच्छति।</big>
|<big>बालः दुग्धं पिबति।</big>
|<big>सः दुग्धं पिबति।</big>
|<big>बालः आगत्य दुग्धं पिबति।</big>
|<big>बालः आगत्य दुग्धं पिबति।</big>
|-
|-
|<big>धनिकः धनं सङ्‍गृह्णाति।</big>
|<big>धनिकः धनं सङ्‍गृह्णाति।</big>
|<big>धनिकः दानं करोति।</big>
|<big>सः दानं करोति।</big>
|<big>धनिकः धनं सङ्‍गृह्य दानं करोति।</big>
|<big>धनिकः धनं सङ्‍गृह्य दानं करोति।</big>
|}
|}
Line 568: Line 568:
<big>पिता स्‍नात्वा देवपूजां करोति।</big>
<big>पिता स्‍नात्वा देवपूजां करोति।</big>


<big>२. गुरु उपविशति। पाठं पाठयति।</big>
<big>२. गुर: उपविशति। पाठं पाठयति।</big>




<big>गुरु उपविश्य पाठं पाठयति ।</big>
<big>गुरुः उपविश्य पाठं पाठयति ।</big>