13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 14: Line 14:
<big>महादेवः मम पितामहः । पार्वती मम पितामही। अहं महादेवस्य पार्वत्याः च पौत्रः।</big>
<big>महादेवः मम पितामहः । पार्वती मम पितामही। अहं महादेवस्य पार्वत्याः च पौत्रः।</big>


<big>रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दोहित्रः।</big>
<big>रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दौहित्रः।</big>


<big>माधवः रामदेवस्य पार्वत्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।</big>
<big>माधवः रामदेवस्य पार्वत्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।</big>
Line 21: Line 21:


=== <big>'''सम्बन्धवाचक शब्दान् पठतु ---'''</big> ===
=== <big>'''सम्बन्धवाचक शब्दान् पठतु ---'''</big> ===

{| class="wikitable"
{| class="wikitable"
|
|
Line 119: Line 120:
|-
|-
|<big>२४.</big>
|<big>२४.</big>
|<big>श्वश्रू</big>
|<big>श्वश्रूः</big>
|<big>Mother-in-law</big>
|<big>Mother-in-law</big>
|-
|-
|<big>२५.</big>
|<big>२५.</big>
|<big>मातुलः / मातुः भ्राता</big>
|<big>मातुलः / मातुः भ्राता</big>
|<big>Maternal Uncle [Mother’s brother]</big>
|<big>Maternal Uncle [Mother’s brother]</big>
|-
|-
Line 142: Line 143:
|<big>Brother’s son / Nephew</big>
|<big>Brother’s son / Nephew</big>
|-
|-
|३०.
|३०.
| <big>भ्रातृजा</big>
|<big>भ्रातृजा</big>
|<big>Brother’s daughter / Niece</big>
|<big>Brother’s daughter / Niece</big>
|-
|-
Line 175: Line 176:
|-
|-
|३८.
|३८.
|<big>पितृष्वसृ</big>
|<big>पितृष्वसा</big>
|<big>Father’s sister</big>
|<big>Father’s sister</big>
|-
|-
Line 190: Line 191:
|४१.
|४१.
|<big>श्यालः</big>
|<big>श्यालः</big>
|<big>Brother-in-laws [Wie’s brother]</big>
|<big>Brother-in-laws [Wife’s brother]</big>
|-
|-
|४१.
|४१.
Line 206: Line 207:
|४४.
|४४.
|<big>प्रपितामहः</big>
|<big>प्रपितामहः</big>
|<big>Paternal grandfather</big>
|<big>Paternal great-grandfather</big>
|-
|-
|४५.
|४५.
|<big>प्रपितामही</big>
|<big>प्रपितामही</big>
|<big>Paternal grandmother</big>
|<big>Paternal great-grandmother</big>
|-
|-
|४६.
|४६.
|<big>प्रमातामहः</big>
|<big>प्रमातामहः</big>
|<big>Maternal grandfather</big>
|<big>Maternal great-grandfather</big>
|-
|-
|४७.
|४७.
|<big>प्रमातामही</big>
|<big>प्रमातामही</big>
|<big>Maternal grandmother.</big>
|<big>Maternal great-grandmother.</big>
|}
|}




===<big>'''कुटुम्बसम्बन्धशब्दानाम् / बन्धुवाचकशब्दानाम् अभ्यासः'''</big>===


====<big>1. अधोलिखित शब्दानां अन्वेषणं करोतु –</big> ====

=== <big>'''कुटुम्बसम्बन्धशब्दानाम् / बन्धुवाचकशब्दानाम् अभ्यासः'''</big> ===

==== <big>1. अधोलिखित शब्दानां अन्वेषणं करोतु –</big> ====
{| class="wikitable"
{| class="wikitable"
|<big>'''मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्र, पुत्री, श्वश्रू, भागिनेय, आवुत्तः, श्यालः, सखी, देवरः, ष्वसा, पितृष्वसु,'''</big>
|<big>'''मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्रः, पुत्री, श्वश्रूः, भागिनेयः, आवुत्तः, श्यालः, सखी, देवरः, ष्वसा, पितृष्वसा,'''</big>
|}
|}
{| class="wikitable"
{| class="wikitable"
Line 473: Line 472:


<big>उत्तरम् - '''[https://static.miraheze.org/samskritavyakaranamwiki/9/92/40_B_2_%E0%A4%AC%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%A8%E0%A4%BE%E0%A4%AE_-_%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%95%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%BE%E0%A4%83_%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83-%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AE%E0%A5%8D.pdf कुटुम्ब-सम्बन्धानि पदानि]'''</big>
<big>उत्तरम् - '''[https://static.miraheze.org/samskritavyakaranamwiki/9/92/40_B_2_%E0%A4%AC%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%A8%E0%A4%BE%E0%A4%AE_-_%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%95%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%BE%E0%A4%83_%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83-%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AE%E0%A5%8D.pdf कुटुम्ब-सम्बन्धानि पदानि]'''</big>
=== <big>2. उच्चैः पठतु --</big> ===


===<big>2. उच्चैः पठतु --</big>===




Line 505: Line 504:
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा। </big>
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा। </big>


<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्जा पौत्रः। </big>
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः। </big>


<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री। </big>
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री। </big>


<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः। </big>
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः। </big>

<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री।</big>


<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः।  </big>
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः।  </big>