13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 524: Line 524:


<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः मातामही।</big>
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः मातामही।</big>


'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/1/14/PAGE_48_PDF.pdf कुटुम्ब सम्बन्धानि पदानि pdf]</big>'''


'''PAGE 48'''
'''PAGE 48'''